________________ अक्खयतइया 135 - अभिधानराजेन्द्रः - भाग 1 अक्खयपूया वृषभमुखं बद्ध्वा तान् प्रादर्शयत् / तया बद्धमुखो वृषभो महता कष्टेन षष्ट्युत्तरशतत्रयकृत्वः श्वासानमुञ्चत्, अतस्तत्रोपार्जितमन्तरायकर्म दीक्षाग्रहणसमये प्रादुर्भूयैकवर्षानन्तरमद्योपशमतामवापेति / अथास्य दानस्य प्रभावेण श्रेयांसो मोक्षपदवीमवाप्स्यति।भगवांश्चैकसहसं वर्षाणि छदास्थावस्थायामतिष्ठत् / एक सहस्रवर्षोनलक्षपूर्ववर्षावधिकेवलित्वावस्थायां स्थित्वाऽनेकान् भव्यजीवान् प्रतिबोधयन् विचचार / ततोऽष्टापदपर्वतोपरि नश्वरमिमं लोकमपास्य मोक्षमवाप। अतोऽक्षयतृतीयादिने भव्यजीवानां सुपात्रे दानं, शीलपालनं, तपस्याऽऽचरणं, भावनाभावनं, देवपूजनं, स्नात्रमहोत्सवादिकं च कर्म विधीयत इति। गद्यपद्यमयं ह्येतत् पूर्वाचाय्यैर्विनिर्मितम्। माहात्म्यं लिखितं सारं मया राजेन्द्रसूरिणा।१।। युगे प्रथमायामक्षयतृतीयायां केनापि पुष्टम् / के ऋतवः पूर्वमतिक्रान्ताः ? को वा सम्प्रति वर्त्तते? तत्र प्रथमाया अक्षयतृतीयायाः प्राक् युगस्यादित आरभ्य पर्वाण्यतिक्रान्तानि एकोनविंशतिः। तत एकोनविंशतिर्धियते धृत्वा च पञ्चदशभिर्गुण्यते जाते द्वे शते पञ्चाशीत्यधिके (285) / अक्षयतृतीयायां किल पृष्ट-मिति पर्वणामुपरि तिस्रस्तिथयः प्रक्षिप्यन्ते जाते द्वे शते अष्टा-शीत्यधिके (२८८)।तावति च कालेऽवमरात्राः पञ्च भवन्ति, ततः पञ्च पात्यन्ते, जाते द्वे शते त्र्यशीत्यधिके (283) / ते द्वाभ्यां गुण्यन्ते जातानि पञ्च शतानि षट्षष्ट्यधिकानि (566) / तान्ये कषष्टि सहितानि क्रियन्ते,जातानि षट् शतानि सप्तविंशत्य- धिकानि (627) तेषां द्वाविंशतिशतेन भागहरणं,लब्धाः पञ्च,तेचषभिर्भागं न सहन्त इति न तेषां षड्भिर्भागहारः, शेषास्त्वंशा उदरन्ति सप्तदश, तेषामड़जाताः साष्टिी, आगतं, पञ्च ऋतवोऽतिक्रान्ताः षष्ठस्य च ऋतो: प्रवर्त्तमानस्याष्टौ दिवसा गताः, नवमो वर्तते इति। सू० प्र०१२ पाहु०। अक्खयपूया-स्त्री०(अक्षतपूजा) जिनप्रतिमानां पुरतोऽखण्डतण्डुलसमर्पणे, तन्माहात्म्यविषये शुककथानकं विजयचन्द्रचरित्राल्लिख्यते। तद्यथाअखंडफुडियचुक्ख-क्खएहिं पुंजत्तयं जिणिंदस्स। पुरओ नरा कुणंतो, पार्वति अखंडियसुहाई॥१॥ जह जिणपुरओ चुक्ख-क्खएहिं पुंजत्तयं कुणतेणं। कीरमिहुणेण पत्तं, अखंडियं सासयं सुक्खं // 2 // अत्थित्थ भरहवासे, सिरिपुरनयरस्स बाहिउजाणे। रिसहजिणेसरभुवणं, देवविमाणं व रमणीयं // 3 / / भवणस्स तस्स पुरओ, सहयारमहादुमुत्ति सच्छाओ। अन्नुन्ननेहरतं, सुअमिहुणं तम्मि परिवसइ // 4|| अह अन्नया कयाई, भणिओ सोतीइ अत्तणो भत्ता! आणेह डोहलो मे,सीसं इह सालिखित्ताओ॥५॥ भणिया सो तेण पिए, एयं सिरीकंतराइणो खित्तं / जो एयम्मि वि सीस, गिण्हइ सीसं निवो तस्स // 6|| भणिओ तीए सामिय! तुह सरिसो नत्थि इत्थ कापुरिसो। जो भज्जं पिय मरणं, इच्छसि नियजीवलोहेण / / 7 / / इय भणिओ सो तीए, भजाए जीवियस्स निरुविक्खो। गंतूण सालिखित्ते, आणइ सो सालिसीसाणि ||8|| एवं सो पइदियह, रक्खंताणं पिरायपुरिसाणं / आणेइ मंजीरओ, भज्जाएसेण सो निच्च / / 6 / / अह अन्नया नरिंदो,समागओ तम्मि सालिखित्तम्मि। पिच्छइ सउणविलुतं, तं खित्तं एगदेसम्मि॥१०॥ पुट्ठो य आयरेणं, पुहवीपालेण सालि वालुत्ति। किं इत्थ इमं दीसइ, सउणेहिं विणासियं खित्तं // 11 // सामिय! इक्को कीरो, गच्छइ सो सालिमंजरी धित्तं / रक्खिजंतो विदढं,चोरुव्व झत्ति नासेइ॥१२॥ भणिओ सो नरवइणा, मंडियपासेहिं तं गहेऊणं। आणेह मज्झपासे, हणेह चोरुव्व तं दुट्ठ॥१३|| (आणेयव्वो पासे, मह सो चोरुव्व अइदुट्ठो। इति पाठान्तरम् ) अह अन्नदिणे कीरो, रायाएसेण तेण पुरिसेणं। पासनिबद्धो निजइ, सुईए पिच्छमाणीए।॥१४॥ पुट्ठविलग्गा धावइ, अंसुजला पुनलोयणा सुई। पत्ता दइएण सम, सुदुक्खिया रायभवणम्मि / / 15 / / अट्ठाणढिओ राया, विन्नतो तेण सालिपुरिसेणं / देवेसो सो सूओ,बद्धोचोरुव आणीओ||१६|| तंदळूणं राया, खग्गं गहिऊण जाव पहणेइ। ता सहसच्चिय सुई, नियपइणो अंतरे पडिया॥१७॥ पभणइ सूई पहणसु, निस्संको अज्ज मज्झ देहम्मि। मुंचसु सामिय ! एयं महजीवियदायगंजीवं / / 18 // तुह सालीए उवरिं,संजाओ देव ! डोहलो मज्झ। सो तणसरिसं काउं, नियजीवियं महविओयम्मि||१६|| हसिऊण भणइ राया, कीर! तुमपंडिओत्ति विक्खाओ। महिलाकजे जीवियं, जो चयसि वियक्खणोकहणु? // 20 // पभणइ सूई सामिय, ! अच्छउता जणणिजणयवित्ताई। नियजीवियं पिछड्डइ, पुरिसो महिलाणुराएण / / 21 / / तं नत्थि जं न कीरइ, वसणासत्तेहिं कामलुद्धेहिं। ता अच्छइ इयरजणो, हरेण देहट्ठयं दिन्नं / / 2 / / जह सिरिदेवीइकए, देव ! तुमंजीवियं पि छड्डेह। तह अन्नो विहुछड्डइ,को दोसो इत्थ कीरस्स // 23 // तीइ वयणेण राया, चिंतइ हियएण विम्हियं इंतो। कह एसा पक्खिणिया, वियाणए मज्झ वुत्तंतं // 24 // पभणइराया भद्दे! दिट्टतो कह कओ अहं तुमए। साहसुसव्वं एयं, अइगरुयं कोउयं मज्झ॥२५॥ पभणइ कीरी निसुणसु, दिद्रुतो इत्थ जह तुम जाओ। आसि पुरा तुह रखे, सामिय ! परिवाइगा एगा।॥२६॥ बहकूडकवडभरिया, भत्ता जा रुद्दखंददेवाणं। सा तुह भनाइ चिरं, सिरिया देविए उवयरिया // 27 // नरवइणो हं भज्जा, बहुभज्जो एस मज्झभत्तारो। कम्मवसेणं जाया,सब्वेसिंदुहवा अहयं / / 28|| ता तह कुणसु पसायं, भयवइ ! जह होमि वल्लहा पइणो। मह जीविएण जीवइ, मरइ मरतीइ किं बहुणा? ||26|| भणिया एसा वच्छे !, गिण्हहइ तुम ओसहीवलयं। तं देसु तस्स पाणे,जेण वसे होइ तुह भत्ता॥३०॥ भयवइ! भवणपवेसो, विनस्थि कह दंसणं समतेणं। कह ओसहीयवलयं, देमि अहं तस्स पाणम्मि!॥३१॥ जइ एवं ता भद्दे! गहिऊणं अज्ज मह सयासाओ। साहुसु एगग्गमणा, मंतंसोहग्गसंजणणं // 32 // भणिऊणसुहमुहुत्ते, दिन्नोपव्वाइयाइसोमंतो। पूअंकाऊण पुणो, तीए विपडिच्छिओ विहिणा॥३३॥ जा झायइ सा देवी, तं मंतं पइदिणं पयत्तेण / ता सहसा नरवइणा, पडिहारी पेसिया भणइ ||34|| आणवइ देवि! देवो,जह तुमए अज्ज वासभवणम्मि।