________________ अक्कोसपरिसह 132 - अभिधानराजेन्द्रः - भाग 1 अक्ख गुणैरावर्जितया सततमभिवन्द्यते, उच्यते- च मम कार्यमावेद- जो सहइ हु गामकंटए, अक्कोसपहारतज्जणाओ अ। नीयम् / अन्यदैकेन धिग्जातिना सह योद्धमारब्धस्तेन च बलवता मयमेखसहसप्पहासे,समसुहदुक्खसहे य जे समिक्खू॥ क्षुत्क्षामशरीरो भुवि पातितस्ताडितश्च, रात्रौ देवता वन्दितुमायाता किंच (जो सहइत्ति) यः खलु महात्मा सहते सम्यग्ग्रामकण्टकान्ग्रामा क्षपकस्तूष्णीमास्ते / ततश्चासौ देवतयाऽभिहितो, भगवन् ! किं इन्द्रियाणि, तद्दुःखहेतवः कण्टकास्तान्, स्वरूपत एवाह, आक्रोशान् मयाऽपराद्धम् / स प्राह-न तस्य त्वया दुरात्मानो ममापकारिणः प्रहारान्तर्जनाश्चेति। तत्राक्रोशोजकारादिभिः, प्रहारः कशादिभिः तर्जना किंचित्कृतम् / सोऽवादीत् न मया विशेषः कोऽप्युपलब्धः,यथाऽयं असूयादिभिः, तथाभैरवभया अत्यन्त द्र-भयजनकाः शब्दाः सप्रहासा श्रमणोऽयं धिग्जातिरिति यतः कोपाविष्टौ द्वावपि समानौ संपन्ना-विति। यस्मिन् स्थान इतिगम्यते तत्तथा तस्मिन्, वेतालादिकृतार्तनादाट्टहास ततः सतीप्रेरणेनेति प्रतिपन्नं क्षपकेणेति / उक्तमेवार्थं निगमयितुमाह- इत्यर्थः / अत्रोपसर्गेषु सत्सु समसुखदुःखसहश्च योऽचलितभावः, स (तम्हत्ति) यस्मात्सदृशो भवति बालानां तस्माद् भिक्षुर्न संज्यलेदिति भिक्षुरिति सूत्रार्थः / द० 10 अ०1 सूत्रार्थः। अक्कोसपरि(री)सहविजय-पुं०पआक्रोशपरि(री)षहविजयब कृत्योपदेशमाह मिथ्यादर्शनोदृप्तोदीरितदुर्वचांसि ज्ञानिदावदाहीनि क्रोधहुतसोचा णं फरुसा भासा, दारुणा गामकंटया। वहोद्दीपनपटिष्ठानि शृण्वन्तोऽपि तत्प्रतीकारं कर्तुमपि शक्नुवन्तो तुसिणीओ उवेहिञ्जा,ण ताओ मणसी करे॥२५॥ 'दुरन्तः क्रोधादिकषायोदयनिमित्तपापकर्मविपाकः' इति चिन्त-यतः श्रुत्वाऽऽकर्ण्य णमिति वाक्यालंकारे परुषाः कर्कशा भाषा गिरः / कषायलवमात्रस्यापि स्वहृदयेऽनवकाशदाने, पंचा०१३ विव०।। दारयन्ति मन्दसत्त्वानां संयमविषयां धृतिमिति दारुणास्ताः ग्राम | अक्कोह-त्रि०(अक्रोध) न०बक्रोधोदयविरहिते, विफली-कृतक्रोधे, इन्द्रियग्रामस्तस्य कण्टका इव ग्रामकण्टकाः प्रति-कूलशब्दादयः औ० नत्रः स्वल्पार्थत्वात् स्वल्पक्रोधे, जं०२ वक्ष०ा क्रोधमकुर्वाणे, कण्टकत्वं चैषां दुःखोत्पादकत्वेन मुक्तिमार्ग प्रवृत्तिविघहेतुतया च उत्त०२ अ०। "से गूणं भंते ! अकोहत्तं अमाणत्तं अमायत्तं अलोभत्तं तदेकदेशत्वेन च परुषभाषा अपि तथोक्ताः / भाषाविशेषणत्वेऽपि समणाणं निग्गंथाणं पसत्थं? हंता गोयमा ! अकोहत्तं जाव पसत्थं"। चात्राविष्टलिङ्गत्वात्पुल्लिङ्गता, तूष्णींशीलेन कोपात्प्रति परुषभाषी भ०१ श०६ उ०। एवंविधश्च / "जो सहइ उ गामकंटए, उक्कोसपहारतज्जणाओयत्ति" अखडम्मिअं-(देशी) तथेत्यर्थे, देखना इत्यागमं परिभावयन्नुपेक्षेतावधीरयेत् / प्रक्रमात्परुषभाषा एव / अक्ख-पुं०(अक्ष) जीवे, आ०म०प्र० / स्था०। उभयत्रापि "मा-वाकथमित्याह न ता मनसि कुर्याद्, भाषिणि द्वेषाकरणेनेति सूत्रार्थः / विद्यमि कमिहनि कप्यणी" इत्यादिना औणादिकः सप्रत्ययः / उत्त०२ अ०॥ आ०म०प्र०। कम्मत्ता दुन्मगा चेव, इच्चा ऽऽहंसु पुोजणा // 6 // जीवो अक्खो अत्थ-व्वावणमोयणगुणाणिओएण। पृथक्जनाः प्राकृतपुरुषा अनार्य कल्पा इत्येवमाहुरित्ये- अक्षस्तावञ्जीव उच्यते, केन हेतुनेत्याह (अत्थवावणेत्यादि) वमुक्तवन्तः / तद्यथा- य एते यतयः जलाविलदेहा लुञ्चितशिरसः अर्थव्यापनभोजनगुणान्वितो येन तेनाक्षो जीवः / इदमुक्तं भवतिक्षुधादिवेदनाग्रस्तास्ते एतैः पूर्वाचरितैः कर्मभिरार्ताः पूर्वस्व-कृतकर्मणः "अशू व्याप्तौ" अश्नुते ज्ञानात्मना सर्वार्थान् व्याप्नोतीफलमनुभवन्ति / यदि वा कर्मभिः कृष्यादि-भिरास्तित्कर्तुमसमर्था त्यौणादिकनिपातनादक्षो जीवः / अथवा "अश भोजने "अश्नाति उद्विग्रा सन्तो यतयः संवृत्ता इति, तथैते दुर्भगाः सर्वेणैव पुत्रदारादिना समस्तत्रिभुवनान्तर्वतिनो देवलोकसमृद्ध्यादीनान् पालयति परित्यक्ता निर्गतिकाःसन्तः प्रव्रज्यामभ्युपगता इति। भुङ्क्ते वेति निपातनादक्षो जीवः / अनाते जनार्थत्वाद, भुजेश्व एते सद्दे अचायंता, गामेसु णगरेसु वा। पालनाभ्यवहारार्थत्त्वादिति भावः / इत्येवमर्थ व्यापनभोजनतत्थ मंदा विसीयंति, संगामंमिव भीरुया।।७।। गुणयुक्तत्त्वेन जीवस्याक्षत्वं सिद्धं भवति / विशे० / इन्द्रिये, न०। "खमक्षमिन्द्रियं प्रोक्तं, हृषिकं करणं स्मृतम्" इति वचनात् / एतान् पूर्वोक्तानाक्रोशरूपान् तथा चौरचारकादिरूपान् शब्दान् "अक्खस्स पोग्गलमया, जं दव्वें दियदमणपरा होति"। आ० म० सोढुमशक्नुवन्तो ग्रामनगरादौ तदन्तराले व व्यवस्थिताः, तत्र तस्मिन् प्र०। प्रज्ञा०! ज्ञा०। विशे०नि०चू दश01 अश्राति आक्रोशे सति मन्दा अज्ञानलघुप्रकृतयो विषीदन्ति विमनस्का भवन्ति नवनीतादिक मित्यक्षः / धुरि, (चक्र नाभौ)। उत्त०१ अ० / संयमाद् भृश्यन्ति / तथा भीरवः संग्रामे रणशिरसि "अक्खभंगम्मि सोयइ" / उत्त०५ अ०। अनु०। औ०। जं० भ०) चक्र कुन्तासिशक्तिनाराचाकुले रटत्पटहशङ्क-झल्लरीनादगम्भीरे चतुर्भिर्हस्तैर्निष्पन्नेऽवमानविशेषे, अनु० ज्योग व्यावहारिकोऽक्षः समाकुलाः सन्तः पौरुषं परित्यज्याऽयशः पटहमङ्गीकृत्य भज्यन्ते, षण्णवत्यङ्गुलमानेन भवति / स०६६ सम०। अक्ष एवमाक्रोशादिशब्दाकर्णनादसत्त्वाः संयमे विषीदन्ति / सूत्र०१ श्रु० इत्यक्षोपाङ्गदानवच्चेति द्रुमपुष्पिकाऽध्ययने, दश०१ अ०१चन्दनके, 3 अ०१उ01 अस्मिन् हि अनाकारवती साध्वादेःस्थापनां कृत्वाऽऽवश्यकक्रियां अत्रार्जुनमालाकारर्षिकथा - कुर्वतः स्थापनाऽऽवश्यकं भवति / अनु० आव० तद्पे रायगिहे मालारो, अजुणओ तस्स मज्जा खंदसिरी। उत्कृष्टौपग्रहिकोपधिविशेषे, "अक्खासंथारो वा, एगमणेगंगिओ अउक्कोसो / पोत्थगपणगं फलगं, उक्कोसोवग्गहो सव्वो"|| ध०३ मोमगरपाणीगोट्ठी,सुदंसणो वंदओणीति ॥उत्त०नि०। अधि० ग० पिं० पं०व०॥ रुद्राक्षफलविशेषे,अणु०३वर्गः। पाशके, राजगृहेमालाकारोऽर्जुनकस्तस्य भार्या स्कंदश्रीः मुद्गरपा-णिर्यक्षो कपर्दके, "कुजए अपराजिए जहो, अक्खेहिं कुसलेहिं दीवयं"। गोष्ठीसुदर्शनो (वंदओणीति) वंदनार्थ निर्गच्छतीति गाथाक्षरार्थः, / सूत्र०१ श्रु०२ अ०२ उ०। बिभीतके, रावणसुतभेदे, सर्प, भावार्थस्तुसंप्रदायगम्यः। उत्त०३अ०(सच'अजुणग' शब्द) जातान्धे, गरुडे चतुर्थ, सौवर्चले, कर्षपरिमाणे