________________ अकोवियप्प 131 - अभिवानराजेन्द्रः - भाग 1 अकोसपरिसह उ०। अकोवियप्प(ण)-पुं०(अकोविदात्मन्) सम्यक्परिज्ञानविकले, बृ०१ | अक्को-(देशी) दूते, दे०ना०। अक्कोडण-न०(आक्रोडन) संग्रहे, विशे०। श्रु० / अ०। अकोहण-त्रि०(अक्रोधन) क्रोधरहिते, "एसप्पमोक्खो अमुसे वरे वि, अक्कोडो-देशी०। छागे,देवना०। अकोहणे सचरतेतवस्सी'' सूत्र०१ श्रु०१० अ०। अक्कोस-न०(अक्रोश) वर्षायोग्यक्षेत्रविशेषे, यस्य मूलनिबन्धात्परतः अकंतं-(देशी) प्रवृद्धे, दे०ना०। षण्णां दिशामन्यतरस्यामेकस्यांद्वयोस्तिसृषु वा दिक्षु अटवीजलश्वापदः अकंत-त्रि०(आक्रान्त) आक्रम-क्तः। अवष्टब्धे, आचा०१ श्रु०६ अ५ | सन्ति,तेन पर्वतनदीव्याघातेन च गमनं भिक्षाचर्या च न सम्भवति, उ०।अभिभूते, स्वोपरिगत्या व्याप्ते, सूत्र०१ श्रु०१ अ०४ उ०। भावेक्तः तन्मूलनिबद्धमात्रमक्रोशम्। व्य०१० उ०। आक्रमणे, नं०। भ०१ श०३ उ० 1 आक्रान्ते, पादादिना भूतलादौ *आक्रोश-पुं० आक्रुश-घञ्।दुर्वचने, भ०८ श०८ उ०। निष्ठुरवचने, भवति / अचित्तवायुकायिकभेदे, पुं० स्था०५ ठा० 3 उ० आव०४ अ०। असभ्यभाषायाम्, उत्त०२ अ०।विरुद्धचिन्तने, शापे, अक्कं तदुक्ख-त्रि०(दुःखाक्रान्त) आक्रान्ता अभिभूता दुःखेन निन्दायां च / वाच०। शारीरमानसेनाऽसातोदयेन दुःखाक्रान्ताः। दुःखाभिभूतेषु। सूत्र०१ श्रु० अक्कोसग-त्रि०(आक्रोशक) दुर्वचनवादिनि। उत्त०२ अ०॥ १अ०४ उ०1"सवे अकंतदुक्खाय, अओसव्वे अर्हिसिया''सूत्र०९ अक्कोसणा-स्त्री०(आक्रोशना) मृतोऽसि त्वमित्यादिवचनेषु, ज्ञा०१६ श्रु०१अ०४ उ०। अ०1 अक्कंद-पुं०(आक्रन्द) आक्रन्द-घञ्। सारवे रोदने, वाच० तदात्मके अक्कोसपरि(री)सह -पुं० [आक्रोशपरि(री) षह] आक्रोशएकचत्वारिंशे उत्कृष्टाऽऽशातनाभेदे, आक्रंदं रुदित-विशेष नमाक्रोशोऽसभ्यभाषात्मकः, स एव परीषहः आक्रोशपरीषहः / द्वादशे पुत्रकलत्रादिवियोगे तं विधत्ते। प्रव०३८ द्वा० / आह्वाने, शब्दे च, कर्मणि परीषहे, उत्त०२ अ० आक्रोशोऽनिष्टवचनं, तत्छुत्वा सत्येतरालोचनया घञ्। मित्रे, भ्रातरि च, आधारे घञ्। दारुणे युद्धे, दुःखिना रोदनस्थाने न कुप्येत् ,किन्तु सहेत। आव० 4 अ०। च।आक्रन्दयति-अच् / पाणिग्राहपाश्चादवर्तिनि नृपभेदे, 'पाणिग्राहं च "आक्रुष्टोऽपि हि नाक्रोशेत, क्षमाश्रमणतां विदन् / प्रत्युताक्रोष्टरि संप्रेक्ष्य तथाऽऽक्रन्दञ्च मण्डले' / मनु०। यतिश्चिन्तयेदुपकारिताम्"। ध०३ अधि० / "नाऽऽकृष्टो मुनिराअक्कंदण-न०(आक्रन्दन) आ+क्रन्द-ल्युट् / महता शब्देन विरवणे, क्रोशेत, सम्यग्ज्ञानाद्यवर्जकः / अपेक्षेतोपकारित्वं, नतु द्वेष कदाचन // आव०४ अ०। आह्वाने च, वाच०। आव०१ अ०। आ० म०वि०। तद्यदि सत्यं, कः कोपः, शिक्षयति हि अक्तूवरी-स्त्री० [अर्कतु(तू)वरी] गुच्छभेदे, प्रज्ञा०१ पद। मामयमुपकारी,न पुनरेवं करिष्यामीति / अनृतं चेत् सुतरां कोपो न अक्कत्थल-न०(अर्कस्थल) मथुरास्थस्थलभेदे,ती०६ कल्प। कर्तव्यः। उक्तं च "आक्रुष्टन मतिमता, तत्त्वार्थविचारणे मतिः कार्या। अक्कम-पुं०(आक्रम) आक्रम-धञ्, अवृद्धिः। बलेनाऽतिक्रमणे, अभिभवे, यदि सत्यं कः कोपः?, स्यादनृतं किमिह कोपेन ?" इत्यादि परिभाव्य न कोपं कुर्यात् / प्रव०८६ द्वा० / "चाण्डालः किमयं द्विजातिरथवा व्याप्तौ, आग्रहे च / वाच० / प्राकृते "आक्र मे शूद्रोऽथवा तापसः, किंवा तत्त्वनिवेशपेशलमतिर्योगीश्वरः कोऽपि वा। रोहावोत्थारच्छन्दाः"|१४१६०। इति सूत्रेणाक्रमेस्त्रय आदेशाः वा इत्यस्वल्प-विकल्पजल्पमुखरैः संभाष्यमाणो जनै! रुष्टो न हि चैव ओहावइ उत्थारइछुदइ / अक्कमइ आक्रमते, प्रा० / आक्र-मणमाक्रमः। हृष्टहृदयो योगीश्वरो गच्छति // 1 // " पुनर्गालीं श्रुत्वेति विचिन्तयेत् / पराजये, उच्छेदे, आ०म०प्र० / बलात्कारे, आव०४ अ०। आक्रम्यते "ददतु ददतु गाली गालिमन्तो भवन्तः, वयमपि तदभावात् परलोकोऽनेन / करणे घञ् / परलोकप्राप्तिसाधने विद्याकर्मादौ, गालिदानेऽप्यशक्ताः / जगति विदितमेतद्दीयते विद्यमानं, ददतु कृताक्रमणे, अभिभूते, व्याप्ते, आग्रहे च / वाच०। शशविषाणं ये महात्यागिनोऽपि / / 1 / " इति विचार्य समत्वेन अक्कमण-न०(आक्रमण) अभिभवने, विशे०। पादेनाक्रीडने, आव०४ तिष्ठेत् / उत्त०२अ० / “अक्कोस गहणमारणं, धम्मभंसाण अ०। बालसुलभाणं / लाभं मन्नइ धीरो, जहुत्तराणं अभावम्मि''। सूत्र० अक्कमित्ता-अ०(आक्रम्य) आक्रमणं कृत्वेत्यर्थे / "भीमरूवेहिं १श्रु०८ अ० एतदेव सूत्रकृदाह - अक्कमित्ता दढदाढा गाढं" प्रश्न० आश्र०१द्वा०। अक्कोसेज परो भिक्खुं, अकशाला-देशी०। बलात्कारे, ईषन्मत्तायां स्त्रियाम, दे०ना०। न तेसिं पडिसंजले। अक्का-(देशी) भगिन्याम, देवनाof सरिसो होइबालाणं अक्कासीदेवी-स्त्री०। व्यन्तरदेवीविशेषे, ती०६ कल्प। तम्हा भिक्खू न संजले // 25 // अकिट्ठ-त्रि०(अक्लिष्ट) न०त० / अबाधिते, निवेदने, भ०३ श०२ आक्रोशेतिरस्कुर्यात् / परोऽन्यो धर्मापेक्षया धर्मबाह्य आत्मउ०। स्वशरीरोत्थल्केशरहिते, जी०३ प्रति / व्यतिरिक्तो वा भिक्षु यति, यथा- धिङ् मुण्ड ! किमिह त्वमागतो-ऽसीति अक्कुटुं-(देशी) अध्यासिते, देना। (न तेसिंति) सूक्तवचनस्य च व्यत्ययान्न तस्मै प्रतिसंज्वलेत् निर्यातनं प्रति / ततश्चाक्रोशदानतो न संज्वलेदेतन्निर्यातनार्थम्, अक्कु स-गम् -धा० गतौ, "गमेरइ-अइच्छाणुवजावजसो देहदाहलोहितपातप्रत्याक्रोशाभिघातादिभिरग्रिवन्न दीप्येत्, संकुसाकुस०" 814162 / इति सूत्रेण गमेरकुसाऽऽदेशः। अक्कुसइ, ज्वलनकोपमपि न कुर्यादिति। संज्वलेदित्युपादानं किमेवमुप-दिश्यत गच्छति, प्रा० व्या०। इत्याह सदृशः समानो भवति संज्वलनिति प्रक्रमः / केषां? अक्केज(य)-त्रि०(अक्रेय) अक्रयणीये, स्था, ठा० बालानामज्ञानां, तथाविधक्षपकवत् / यथा कश्चित् क्षपको देवतया