________________ अकुकूज 129 - अभिधानराजेन्द्रः - भाग 1 अकू(क्कर अकुकूज-त्रि० आर्षत्वात्प्राकृते तथात्वम्, कुत्सितं कूजति पीडितः सन्नाक्रन्दति। कुकूजोन तथेत्यकुकूजः, कुत्सितकूजना कर्तरि, उत्त०२१ अ०॥ अकौकुच्य-त्रि० नास्ति कौकुच्यं भाण्डविटचेष्टा यस्य सोड कौकुच्यः / सम्यक्साधुमुद्रायुक्ते, उत्त०१६ अ०। अकुडिल-त्रि०(अकुटिल)अमायिनि,व्य०३ उ०। अवक्रे, जं०२वक्षः। ऋजौ, आचा०१ श्रु,१अ०३ उ०॥ अकुतूहल-त्रि०(अकुतूहल) न विद्यते कुतूहलं यस्य स अ-कुतूहलः कुहकेन्द्रजालभगलविद्यानाटकादीनामविलोकके / “नीयावित्ती अचवले, अताई अकुहले"। उत्त०१०अ०। अकुमारमूय-त्रि०(अकुमारभूत) अकुमारब्रह्मचारिणि, "अकु-मारभूए जे केइ कुमारभूए ति हं वए"।स०३० सम०। अकुय--त्रि०(अकुच) कुचस्पन्दने, नकुचतीत्यकुचः। इगुपा-त्यलक्षणः कप्रत्ययः व्य०८ उ०। निश्चले, निचू०१ उ०॥ अकुसल-त्रि०(अकुशल) अनभिज्ञे, पं०व०४ द्वा० वक्तव्यावक्तव्यविभागानिपुणे प्रश्न०आश्र०२ द्वा०। स्थूलमतौ, "तसथावरहिंसाए,जणा अकुसला उलप्पंति"। दश०१ अ०। अशोभने च / औ० / न कुशलं मङ्गलमस्य, मङ्ग लविरोध्यमङ्गलयुक्ते, न०त०। कुशलविरोधिनि अभद्रे, नावाच०। अकु सलकम्मोदय-पुं०(अकुशलकर्मोदय) अशुभकर्मोदये, अकर्मानुभावे च / ध० 2 अधि०। अकु सलचित्तणिरोह-पुं०(अकुशलचित्तनिरोध) आत ध्यानादिप्रतिषेधेनाऽकुशलमनोनिरोधे / दश० अ०। अकु सलजोगणिरोह-पुं०(अकुशलयोगनिरोध) अकुशलानां मनोवाकाययोगानां व्यापाराणां निरोधः अकुशलयोगनिरोधः / मनआदित्रिविधकरणैरायुक्ततायाम, ओघ०। अकु सलणिवित्तिरूव-त्रि०(अकुशलनिवृत्तिरूप) सपापारम्भोपरमणस्वभावे, पञ्चा०७ विव०॥ अकुसील-पुं०(अकुशील) नकुशीलोऽकुशीलः। कुशीलभिन्ने, सूत्र०१ श्रु०६अ। अकुहय-त्रि०(अकुहक) न०त०। इन्द्रजालादिकुहकरहिते, "अलोलुए अक्कु हए अमाई, अपीसुणे आवि अदीणवित्ती' 1 दश० अ०२ उ01 अकूकू)र-पुं०(अक्रूर) न०त० / अरौद्रकारे / दर्श०। अक्लिष्टाध्यवसाये, क्रूरो हि परच्छिद्रान्वेषणलम्पटः कलुषमनाः स्वानुष्ठानं कुर्वन्नपि फलभाग्न भवतीति। (अक्रूरत्वं पञ्चमः श्रावकगुणः) प्रव० 236 द्वा०11०। कुरो किलिट्ठभावो, सम्मं धम्मं न साहिलं तरह। इयसोनइत्थ जोगो,जोगो पुण होइ अकूरो।।१२।। क्रूरः क्लिष्टभावो मत्सरादिदूषितपरिणामः सम्यङ् निष्कलङ्घ धर्म न नैव साधयितुमाराधयितुं (तरइ त्ति) शक्रति, समर-विजयकुमारवत् / इत्यस्माद्धेतोरसौ नैवात्र शुद्धधर्मे योग्य उचितः / पुनरेवकरार्थः / ततो योग्योऽक्रूर एव, कीर्तिचन्द्रनृपवदिति / तयोः कथा चैवम् - बहुसाहारा पुन्नागसोहिया उचसालरेहिल्ला। आरामभूमिसरिसा, चंपा नामेण अत्थि पुरी॥१॥ तत्थरिथ कित्तिचंदो, नरनाहो सुयणकुमुयवणचंदो। तस्स कणिट्ठो माया, जुवराया समरविजउ त्ति / / 2 / / अहहणियरायपसरो,समियरओमलिणअंबरोसदओ। अंगीकयमद्दवओ,पत्तोसुमुणिव्वघणसमओ॥३॥ तंमि य समए नीरंधनीरपूरेण अइबहु वहंती। भवणोवरिट्ठिएणं, दिट्ठा सरिया नरिंदेणं // 4 // तो कोऊहलआउलहियओ बंधवजुओ तहिं गंतुं। चडइ निवो इक्काए, तरीइसेसासु सेसजणो // 5 // जा ते कोलंति तहिं, ता उवरि जलहरम्मि वुट्ठम्मि। सो कोवि नइपवाहो, पत्तो अइतिव्ववेगेण // 6|| निजंति कड्डियाओ, अन्नन्नदिसासु जेण वेडीओ। थोवो वि तत्थ न फुरइ, वावारो कन्नधाराणं / / 7 / / तो सरियामज्झगओ, तडडिओ पुक्करेइ पुरलोओ। अह पडुपवणहया निवदोणी उ अदंसणं पत्ता / / 8 / / लग्गा दीहतमालामिहाणअडवीए सा कहिं रुक्खे। तत्तो उत्तरइ निवो, कइवयपरिवारबंधुजुओ। जावीसमेइ संतो, तत्तीरे ताव पिच्छइ नरिंदो। नइपूरखणियदुत्तडिदरपयड सुमणिरयणनिहिं // 10 // गंतूण तत्थ सम्म, पासिय दंसेइ समरविजयस्स। चलियं च तस्स चित्तं, भासुररयणुचयं दट्टुं // 11 // चिंतइ सहावकूरो, मारित्तु निवं इमं पगिण्हामि। तं रज्जं सुहसज्ज, अणिट्ठियं रयणनिहिमेयं / / 12 / / रन्नो मुक्को घाओ,पुरीइ लोयम्मि पुक्करतम्मिा हाहा किमियं ति विचिंतिऊण वंचाविओ तेण||१३|| मणइ य अक्कूरमणो, निवई बाहाइ तं घरेऊण / नियकुलअणुचियमसमं, किं भाया तए इमं विहियं / 14 / जइ कज्जं रज्जेणं, निहिणा इमिणा व ता तुमं चेव। गिण्हाहि आहिमुक्को, समर धरेमो वयं तु वयं // 15 // तंसोनिसुणियअमुणिय,कोवविवागोविवेगिपरिमुक्को। विच्छोडिगवाहं,ओसरिओनिवसगासाओ।॥१६॥ जस्स निमित्तं अनिमित्तवइरिणो बंधुणो वि इय हुंति। अलमिमिणा निहिणा मे,तं मुत्तु निवो गओ सपुरं / / 17 / / समरो ममरालिसमाऽपुन्नवसाओ पुरट्ठियं पितयं / रयणनिहाणमदतुं, चिंतइ रन्ना धुवं नीयं // 18|| तो जाओ चारहडो, चरडो लुटेइ वंधुणो देसं। सामंतेहिं धरिलं, कयाविनीओ निवसमीवे // 16 // मुक्को अणेण रज्जे, निमंतिओ चिंतिउंगओ एवं। गहियव्वं रजमिणं, हठेण नहु दिजमेएणं // 20 // एवं कयाइदेहे, मंडारे जणवए य सो चुक्को। पत्तो निवेण मुक्को, रजेणऽभत्थिओ य दढं // 21 // तोजाओजणवाओ,नियह अहो सोयराण सविसेसं। एगस्सदुजणत्तं,असरिसमन्नस्ससुयण // 22 // गुरुवेरग्गो राया, अइविरसे वासरे खिवइ जाव। ता तत्थ समोसरिओ,पबाहनामा पवरनाणी।।२३।। चलिओ पमोयकलिओ, तन्नमणत्थं निवो सपरिवारो। निसुणिय धम्म पुच्छइ, समए नियबंधवचरित्तं // 25 // जंपइ गुरू विदेहेसु मंगले मंगलावई विजए। सोगंधिपुरे सागरकुरंगया मयणसिट्ठिसुया॥२५।। पढमवयसमुचियाहिं, कीलाहिं ते कयावि कीलंता। पिच्छंति बालगदुर्ग, तह एगं बालियं रम्मं // 26 //