________________ अकिरियावाइ 128 - अभिधानराजेन्द्रः - भाग 1 अकुकुय बौद्धाः पूर्वोक्तया नीत्या मिश्रीभावमुपगता नास्तित्वं प्रतिपा- वायुरित्येतान्येव चत्वारि भूतानि विद्यन्ते, नापरः कश्चित्सुखदुः दयन्तोऽस्तित्वमेव प्रतिपादयन्ति। तथा सांख्या अपि सर्वव्यापि- तया खभागात्मा विद्यते।यदिचैतान्यप्यविचारितरमणी-यानि, न परमार्थतः अक्रियमात्मानमभ्युपगम्य प्रकृतियोगान्मोक्षसद्भाव प्रतिपादयन्तस्तेऽ- सन्तीति स्वप्नेन्द्रजालमरुमरीचिकानिच यद्-द्विचन्द्रादिप्रतिभासरूपप्यात्मनो बन्धं मोक्षं च स्ववाचा प्रतिपादयन्ति। ततश्च बन्धमोक्षसद्भावे त्वात्सर्वस्येति / तथा सर्व क्षणिकं निरात्मकं मुक्तिस्तु शून्यता सति स्वकीयया गिरा सक्रियत्वे गृहीते सत्यात्मनः संमिश्रीभावं व्रजन्ति, दृष्टे स्तदर्थाः शेषभावना इत्यादीनि नानाविधानि शास्त्राणि यतो न क्रियामन्तरेण बन्धमो -क्षौ घटेते, वाशब्दादक्रियत्वे प्रतिपाद्ये व्युद्ग्राहयन्त्यक्रियात्मानोऽक्रियावादिन इति। ते च परमार्थमबुध्यमाना व्यत्यय एव सक्रियत्वं तेषां स्ववाचा प्रतिपाद्यते, तदेवं लोकायतिकाः यदर्शनमादाय गृहीत्वा बहवो मनुष्याः संसारमनवदग्रमपर्यवसानमसर्वे भावाभ्युपगमेन क्रियाभावं प्रतिपादयन्ति / बौद्धाश्च रहट्टघटीन्यायेन भ्रमन्ति पर्यटन्ति / तथाहि- लोकायतिकानां क्षणिक त्वात्सर्व शून्यत्वाचा-क्रि यामे वाभ्युपगमयन्तः सर्वशून्यत्वे प्रतिपाद्ये न प्रमाणमस्ति / तथा चोक्तम् - स्वकीयागमप्रणयनेन चोदिताः सन्तः संमिश्रीभावं स्ववाचैव प्रतिपद्यन्ते। "तत्वान्युपहृतानीति, युक्तयभावेन सिध्यति। नास्ति चेत्सैव नस्तत्त्वं तथा सांख्याश्चाऽक्रिय-मात्मानमभ्युपगच्छन्तो बन्धमोक्षसद्भावं च तत्सिद्धौ सर्वमस्तु सत्"।। न च तत्प्रत्यक्षमे वैकं प्रमाणम् / स्वाभ्युपगमेनैव संमिश्रीभावं व्रजन्ति। व्यत्ययं चैतत्प्रतिपादितम् / यदि अतीतानागतभावतया पितृनिबन्धनस्यापि व्यवहारस्यासिद्धेस्ततः सर्वसंव्यवहारोच्छेदः स्यादिति / बौद्धानामप्यत्यन्तक्षणिकत्वेन वा बौद्धादिः कश्चित्स्याद्वादिना सम्यग्घेतुदृष्टान्तैर्व्याकुलीक्रियमाणः सन् सम्यगुत्तरं दातुमसमर्थो यत्किञ्चनभाषितया (मुम्मुई होइत्ति) वस्तुत्वाभावः प्रसज्जति। तथाहि-यदेवार्थक्रियाकारि तदेव परमार्थतः गद्गदभाषित्वेनाऽव्यक्तभाषी भवति / यदि वा प्राकृतेशैल्या सत् / न क्षणः क्रमेणार्थक्रियां करोति / क्षणिकत्वहानेाऽपियोगपधेन छान्दसत्वाचायमर्थो द्रष्टव्यः / तद्यथा- मूकादपि मूको मूकमूको तत्कार्याणामेकस्मिन्नेव क्षणे सर्वकार्यापत्तेर्न चैतद् दृष्टमिष्टं वा / न च ज्ञानाधारमात्मानं गुणिनमन्तरेण गुणभूतस्य संकलना प्रत्ययस्य सद्भाव भवति / एतदेव दर्शयति-स्याद्वादिनोक्तं साधनमनुवदितुं शीलमस्येत्यनुवादी तत्प्रतिषेधादननुवादी सद्धेतुभिर्व्याकुलितमना मौनमेव इत्येतच प्रागुक्तप्रायम्ायचोक्तं 'दानेन महाभोगः' इत्यादि तदाहतैरपि कथंचिदिष्यत एवेति न चाभ्युपगमा एव बाधायै प्रकल्प्यन्त इति // 6 / / प्रतिपद्यत इति भावः / अनुभाष्य च प्रतिपक्षसाधनं तथाऽदूषयित्वा च सूत्र०१श्रु०१२ अ०।अक्रियैव परलोकसाधनायाऽलमित्येवं वदितुंशीलं स्वपक्ष प्रतिपादयन्ति / तद्यथा- इदमस्म-दभ्युपगतं दर्शनम् एकः येषां तेऽक्रियावादिनः। ज्ञानवादिषु अक्रियावादिनो ये अवते किं क्रियया पक्षोऽस्येति एकपक्षमप्रतिपक्ष-तयैकान्तिकमविरुद्धार्थाभिधायितया चित्तशुद्धिरेव कार्या ते च बौद्धा इति, भ० 30 श० निष्प्रतिबाधं पूर्वा-पराविरुद्धमित्यर्थः / इदं चैवंभूतमपि सदित्याह। द्वौ 1 उ०। तेषां हि यथाऽवस्थितवस्तुपरिज्ञानादेव मोक्षः / तथा चोक्तम् पक्षावस्येति द्विपक्षं सप्रतिपक्षमनैकान्तिकं पूर्वापरविरुद्धार्थाभिधा "पञ्चविंशतितत्त्वज्ञो, यत्र तत्राश्रमे रतः / शिखी मुण्डी जटी वापि, यितया विरोधिवचनमित्यर्थः / यथा च विरोधिवचनत्वं तेषां तथा सिद्ध्यते नात्र संशयः" ||1|| सूत्र० 1 श्रु० 6 अ० / प्राग्दर्शितमेव / यदि त्वेतदस्मीयं दर्शनं द्वौ पक्षावस्येति द्विपक्ष धर्मधर्मिणोरभेदोपचारात् समवसरणविशेषे च / भ० 26 श०२ कर्मबन्धनिर्जरणं प्रतिपक्षद्वयसमाश्रयणात्। तत्समाश्रयणं चेहामुत्रवेदना उ०(अक्रियावादिनः कीदृशाः? किं किंच प्रकुर्वन्तीति वादिसमवसरण' चौरपारदारिकादीनामिव / ते हि करचरण-नासिकादीनामिहैव शब्दे दृश्यं मिथ्यादृष्टिवर्णके) "अकिरियवादी वि भवति नो हियवादी, पुष्पकल्पां स्वकर्मणो विडंबनामनुभवन्त्य-मुत्र च नरकादौ वेदनां नो हियपण्णे, नो हियदिय, नो सम्मावादी, णो णितियावादी ण संति समनुभवन्तीति / एवमन्यदपि कर्मो-भयवेद्यमभ्युपगम्यते / तच्चेदम् परलोगवादी' / दशा०६ अ०। प्राणी प्राणिज्ञानमित्यादि पूर्ववत्।तथेदमेकः पक्षोऽस्येत्येकपक्षम्, इहैव अकील-त्रि०(अकील) न० ब०ाशकुरहिते, ध०२अधि०। पञ्चा० / जन्मनि तस्य वेद्यत्वात् / तचेदमविज्ञोपचितं परज्ञोपचितमीर्यापथं अकुओ(तो)भय-त्रि०(अकुतोभय) न विद्यते कुतः कस्माद् भयं यस्य स्वप्नादिकं चेति। तदेवं स्याद्वादिनाभियुक्ताः स्वदर्शनमेवमनन्तरोक्तया तत् कुतश्चिदपि भयशून्ये, “चित्ते परिणतं यस्य चारित्रमकुतोभयम् / नीत्या प्रतिपादयन्ति तथा स्याद्वादिसाधनोक्तौ छलायतनं छलं अखण्डज्ञानराज्यस्य, तस्य साधोः कुतो भयम् / अष्ट०१७। न विद्यते 'नवकम्बलो देवदत्त' इत्यादिकमाहुरुक्तवन्तः / चशब्दादन्यच कुतश्चिद्धेतोः केनापि प्रकारेण जन्तूनां भयं यस्मात् सोऽकुतोभयः / दूषणाभासादिकं तथा कर्म च एकपक्षद्विपक्षादिकं प्रतिपादितवन्त इति। संयमे, "आणाए अभिसमेचा अकुओभयं"। आचा० 1 श्रु० 1 अ०३ यदि वा षडायतनानि उपादानकारणानि आश्रवद्वाराणि श्रोत्रेन्द्रियादीनि उ०। यस्य कर्मणस्तत्षडायतनं कर्मेत्येवमाहुरिति / / 5 / / अकुंचियाग-त्रि०(अकुञ्चिकाक) कुश्चिकाविरहिते, पिं०। साम्प्रतमेव तद्दूषणायाह - अकुंठाइ-पुं०(अकुण्ठादि) सम्पूर्णपाण्यादौ, प्रव०६४ द्वा०। ते एवमक्खंति अबुज्झमाणा, विरूवरूवाणि अकिरियवाई।। अकक्कय-त्रि०(अकुक्रच) न० ब०ा हस्तपादमुखादिविरूप-चेष्टारहिते। जे मायइत्ता बहवे मणूसा,भमंति संसारमणोवदग्गं // 6 // व्य०३ उ०। ईषन्मुखविकाररहिते, आचा० 1 श्रु०१अ०३ उ०। (ते एवमक्खंति) ते चार्वाकबौद्धादयोऽक्रियावादिन एव-माचक्षते। सुसाणे सुण्णगारे वा, रुक्खमूले व एगओ। सद्भावमबुध्यमाना मिथ्यामलपटलभृतात्मानः परमात्मानं च अकुकुओ णिसीएज्जा, ण य वित्तासए परं / / व्युदग्राहयन्तो विरूपरूपाणि नानाप्रकाराणि शास्त्राणि प्ररूपयन्ति / अकुल्चोऽशिष्ट चेष्टारहितो निषीदेत् तिष्ठेत्, यद्वा, अकु क्रुचः तद्यथा- दानेन महाभोगो, देहिनां सुरगतिश्च शीलेन / भावनया व कुन्थ्वादिविराधनाभयात् कर्मबन्धहेतुत्वेन कुत्सितं हस्तविमुक्तिस्तपसा सर्वाणि सिध्यन्ति / / तथा पृथिव्यापस्तेजो- | पादादिभिरस्पन्दमानो निषीदेत् / उत्त०३ अ०।