________________ अकिरियावाइ 127 - अभिवानराजेन्द्रः- भाग 1 अकिरियावाइ सैव, कारकं सैव चोच्यते"! नं0 / अक्रियां जीवादिपदार्थों तजनितोवा कर्मबन्ध इति। उपचारमात्रेण त्वस्ति बन्धः। तद्यथा ''बद्धा नास्तीत्यादिकां वदितुं शीलं येषां तेऽक्रियावादिनः / भ० 26 श०२ मुक्ताश्च कथ्यन्ते, मुष्टिग्रन्थिकपोतकाः / न चान्ये द्रव्यतः सन्ति, उ०। नास्त्येव जीवादिकः पदार्थ इत्येवं वादिषु, सूत्र०१ श्रु०१२ अ०) मुष्टिग्रन्थिकपोतकाः'। तथा बौद्धानामयमभ्युपगमो यथा क्षणिकाः नास्ति माता नास्ति पितेत्येवमादिवादिनि, नास्तिके, उत्त०३ अ० सर्वसंस्काराः० इत्यस्थितानां च कुतः क्रियेत्य-क्रियावादित्वम्। योऽपि आचा० / ते चतुरशीतिः(८४)। "अकिरियवाई ण होई चुलसीई'। स्कन्धपञ्चकाभ्युपगमस्तेषां सोऽपि संवृतमात्रेण, न परमार्थेन / सूत्र०१श्रु०१० अ०। यतस्तेषामयमभ्युपगमः / तद्यथा- विचार्यमाणाः पदार्था न इह जीवाइ पयाई,पुण्णं पावं विणा ठविखंति। कथंचिदप्यात्मानं विज्ञानेन सम-पयितुमलम् / तथाहि- अवयवी तेसिमहोभायम्मि, ठविञ्जए सपरसहदुगं / / 205 // तत्त्वातत्त्वाभ्यां विचार्यमाणो न घटां प्राञ्चति, नाप्यवयवाः / तस्सविअहोलिहिज्जइ,कालजदिच्छाइपयदुगसमेयं / परमाणुपर्यवसानतयाऽतिसूक्ष्मत्त्वा-ज्ज्ञानगोचरतां प्रतिपद्यन्ते / नियइस्सहावईसर, अप्पत्ति इमं पयचउक्कं / / 206 / / विज्ञानमपि ज्ञेयाभावेनामूर्तस्य निराकारतया न स्वरूपं बिभर्ति तथा इहाक्रियावादिभेदानां प्रकमे जीवादीनि पूर्वोक्तानि पुण्य-पापवर्जितानि चोक्तं "यथा यथार्था-श्चिन्त्यन्ते, विविच्यन्ते तथा तथा / यद्येतत् नवसप्तपदानि परिपाट्या पट्टिकादौ स्थाप्यन्ते, तेषां च स्वयमर्थेभ्यो, रोचते तत्र के वयम्"? / इति / प्रच्छन्नलोकायतिका हि जीवादिपदानामधोभागे प्रत्येक स्वपरशब्दद्विकं स्थाप्यते स्वतः परत बौद्धास्तत्राऽनागतैः क्षणैः चशब्दादतीतैश्च वर्तमानक्षणस्यासङ्गतेन क्रिया इति द्वेपदे न्यस्येते इत्यर्थः / असत्त्वादात्मनो नित्या-नित्यविकल्पौन नापिच तजनितः कर्मबन्ध इति। तदेवमक्रियावादिनो नास्तिकवादिनः, स्तस्तद्धर्मिसिद्धापत्तेः / तस्यापि च स्वपर-शब्दद्विकस्याधस्तात् सर्वापलापितया लवावशङ्किनः सन्तोन क्रियामाहुस्तथा अक्रिय आत्मा कालयदृच्छारूपपदद्वयसमेतमेतन्निय-तिस्वभावेश्वरात्मलक्षणं येषां सर्वव्यापितया तेऽप्यक्रियावादिनः सांख्यास्तदेवं लोकायतिका पदचतुष्कं लिख्यते, कालयदृच्छा-नियतिस्वभावेश्वरात्मरूपाणि षट् बौद्धाः सांख्या अनुपसंख्यया अपरिज्ञानेने त्येतत्पूर्वोक्तमुदापदानि स्थाप्यन्ते इत्यर्थः / इह यदृच्छावादिनः सर्वेऽप्यक्रियावादिन हृतवन्तस्तथैव तत्त्वाज्ञानेनैवोदाहृतवन्तः। तद्यथा-अस्माकमेवमभ्युपगएव न केचिदपि क्रिया-वादिनस्ततः प्राग्यदृच्छा नोपन्यस्ता / अथ मोऽर्थोऽवभासते युज्यमानको भव-तीति / तदेवं श्लोकपूर्वार्द्ध विकल्पाभिलापमाह। काकाक्षिगोलकन्यायेनाऽक्रियावादि-मतेऽप्यायोज्यमिति / पढमे भंगे जीवो, नत्थि सओ कालओ तयणु बीए / साम्प्रतमक्रियावादिनामज्ञानविजृम्भितं दर्शयितुमाहपरओ विनस्थि जीवो, कालाइ य भंगगा दोन्नि / / 210 / / सम्मिस्समावं व गिरा गहीए, से मुम्मई होइ अणाणुवाई। एव जइच्छाइहिं वि, पएहिं भंगदुगं दुगं पत्तं / इमं दुपक्खं इममेगपक्खं,आहंसु छल्लायतणं च कम्मं // 5 // मिलियाविते दुवालस-संपत्ता जीवतत्तेण // 211|| स्वकीयया गिरा वाचा स्वाभ्युगमेनैव गृहीतेतस्मिन्नर्थे- नान्तरीयकतया नास्ति जीवः स्वतः कालत इति प्रथमो भङ्गः। तदनु नास्ति जीवः / वा समागते सति तस्याऽऽयातस्यार्थस्य गिरा प्रति-षेधं कुर्वाणाः परतः कालत इति द्वितीयो भङ्गः। एतौ द्वौ च भङ्गौ कालेन लब्धौ, एवं संमिश्रीभावमस्तित्वं नास्तित्वापगमं ते लोकाय-तिकादयः कुर्वन्ति / यदृच्छादिभिरपि पञ्चभिः पदैः प्रत्येकं द्वौ द्वौ विकल्पौ जायेते / सर्वेऽपि चशब्दात् प्रतिषेधे प्रतिपाद्येऽस्तित्वमेव प्रतिपादयन्ति / तथाहिमिलिता द्वादश / अमीषां च विकल्पानामर्थः प्राग्वद्भाव- लोकायतिकास्तावत्स्वशिष्येभ्यो जीवाद्यभावप्रतिपादकं शास्त्रं नीयः / नवरं यदृच्छात इति यदृच्छावादिनां मते / अथ गाथा के ते प्रतिपादयन्तो नान्तरीयकतयात्मानं कर्तारं करणं च शास्त्रं कर्मतापन्नांश्च यदृच्छावादिनः, उच्यन्ते -इह ये भाव नां सत्तापेक्षया न प्रतिनियतं शिष्यानवश्यमभ्युपगच्छेयुः / सर्वशून्यत्वे त्वस्य तृतीयस्याभावान्मिकार्यकारणभावमिच्छन्ति किन्तु यदृच्छया ते यदृ-च्छावादिनस्तथा त श्रीभावोव्यत्ययोवा। बौद्धा अपि मिश्रीभावमेवमुपगताः। तद्यथा, ''गन्ता एवमाहुर्न खलु प्रतिनियतो वस्तूनां कार्यकारणभावस्तथा- च नास्ति कश्चिद् , गतयः षड् बौद्धशासने प्रोक्ताः / गम्यत इति च गतिः प्रमाणेनाग्रहणात्। तथाहि- शालूकादपिशालू- कोजायते गोमयादपि, स्याच्छुतिः कथं शोभना बौद्धी // 1 / / तथा कर्म च नास्ति फलं अग्नेरप्यग्निर्जायते अरणिकाष्ठादपि, धूमादपि जायते धूमः चास्तीत्यसति चात्मनि कारके कथं षड्गतयो ज्ञानसन्तानस्यापि अग्रीन्धनसंपर्कादपि। कन्दादपिजायते कदली, बीजादपि। वटादयोऽपि सन्तानव्यतिरेकेण संवृतिसत्त्वात् क्षणस्य चास्थितत्वेन क्रियाभावान्न बीजादुपजायन्ते, शाखैकदेशादपि, ततो न प्रतिनियतः क्वचिदपि नानागति-सम्भवः / सर्वाण्यपि कर्माण्यबन्धनानि प्ररूपयन्ति स्वागमे कार्यकारणभाव इति। यदृच्छातः क्वचित् किंचिद् भवतीति प्रतिपत्तव्यं, तथा पञ्चजातकशतानि च बुद्धस्योपदिशन्ति / तद्यथा 'मातापितरौ न खल्वन्यथा वस्तुसद्भावं पश्य-न्तोऽन्यथाऽऽत्मानं प्रेक्षावन्तः हत्वा, बुद्ध शरीरे च रुधिरमुत्पाद्य / अर्हद्वधं च कृत्वा, स्तूपं भित्त्वा च परिक्लेशयन्ति / एते च द्वादशा विकल्या जीवतत्त्वेन जीवपदेन संप्राप्ता पञ्चैते / / 1 / / निरन्तरमावीचिनरकं यान्ति एवमादिकस्यागमस्य लब्धाः / एवमजीवादि-भिरपि षड्भिः पदैः प्रत्येकं द्वादश विकल्पाः सर्वशून्यत्वे प्रणयनमयुक्तिसङ्गतं स्यात् / तथा जातिजरामरणरोगप्राप्ताः / ततो द्वादशभिः सप्त गुणिता जाता चतुरशीतिः(८४)। शोकोत्तम-मध्यमाधमत्वानि चनस्युः। एष एव च नानाविधकर्मविपाको सर्वसंख्यया चाक्रियावादिनामेते भेदा भवन्तीति / प्रव० 206 द्वा०। जीवास्तित्वं कर्तृत्वं कर्मवत्त्वं चावेदयति। तथा ''गन्धर्वनगरतुल्या, माया सूत्र० स्था० ध०। आव०॥ स्वप्नोपपातधनसदृशी। मृगतृष्णानीहारांबुचन्द्रिकालात-चक्रसमा''। साम्प्रतमक्रियावादिदर्शनं निराचिकीर्षुः गाथापश्चार्द्धमाह इति भाषणाच स्पष्टमेव मिश्रीभावोपगमनं बौद्धानामिति / यदि वा लवावसंकीय अणागएहिं,णो किरियमाहंसु अकिरियवादी। नानाविधकर्मविपाकाभ्युपगमात्तेषां व्यत्यय एवेति / तथा चोक्तं ''यदि लवं कर्म तस्मादपशंकितुमपसर्तुं शीलं येषां ते लवापशंकिनो शून्यस्तव पक्षो, मत्पक्षनिवारकः कथं भवति ? / अथ मन्यसे न लोकायतिकाः शाक्यादयश्च, तेषामात्मैव नास्ति, कुतस्तत क्रिया | शून्यस्तथापि मत्पक्ष एवासौ"। इत्यादि / तदेवं