________________ अकिंचणकर 126 - अभिवानराजेन्द्रः - भाग 1 अकिरियावाइ शब्द) कुमार प्रव्रजितानां भयतो न किंचित् करोति। अथवाऽकिञ्चनानां साधूनां यदि कथमपि केनाप्यर्थजाते प्रयोजनमुपजायते, तर्हि तत् सर्व लोके प्रायोऽप्रार्थित एव करोति, व्य 2 उ०। अकिं चणया-स्त्री०(अकिञ्चनता) न विद्यते किञ्चनद्रव्यजातमस्येत्यकिञ्चनस्तद्भावोऽकिञ्चनता। निष्परिग्रहितायाम्, "चउव्विहा अकिंचणया पण्णत्ता / तंजहा- मणअकिंचणया वइअकिंचणया कायअकिंचणया उवकरणअकिंचणया' अकिञ्चनता च मनःप्रभृतिभिरुपकरणापेक्षया च भवतीति चातुर्विध्यम् / स्था० 4 ठा० 3 उ० / चतुर्थस्य द्वितीयोद्देशकः भोगसाधनानाम-स्वीकारलक्षणे यमभेदे, द्वा०द्वा०२१। अकिंचिकर-पुं०(अकिञ्चित्कर) हेत्वाभासभेदे, स च यथा प्रतीते प्रत्यक्षादिनिराकृते च, साध्ये हेतुरकिञ्चत्करः प्रतीयते / यथा- शब्दः श्रावणः शब्दत्वात्प्रत्यक्षादिनिराकृते। यथानुष्णः कृष्णवमा द्रव्यत्वात्। पत्या वनिता सेवनीया पुरुषत्वादित्यादि / रत्ना०६ परि०। (अस्य हेत्वाभासत्वमयुक्तमिति 'हेउआभास' शब्दे) अकिच-न०। न०त०(अकृत्य) कृ-क्यप् / अप्राशस्त्ये। अकरणीये, साधूनामविधेये, पक्षा०१५ विव०। स्था०। प्रश्न०। “अकिञ्चमप्पणा काउं कयमेएण भासइ। अकिच्चं पाणाइवायादि अप्पणा काउं कयमेतेण भासइ / अण्णस्स उच्छोहेइ" (स महामोहं प्रकरोति) आव०४ अ०। न कृत्यमस्य। न० ब०। कर्मरहिते, त्रि०ा वाच०। अकिचठाण-न०(अकृत्यस्थान) कृत्यस्य करणस्य स्थानमाश्रयः कृत्यस्थानं तनिषेधोऽकृत्यस्थानम् / मूलगुणादिप्रतिसेवारूपेऽकार्यविशेष, भ०८ श०६ उ०। अन्नयरं तु अकिचं, मूलगुणे चेव उत्तरगुणे य। मूलं व सव्वदेस, एमेव य उत्तरगुणेसु // अन्यतरदकृत्यं पुनः सूत्रोक्तं मूलगुणे मूलगुणविषयमुत्तरगुणे वा उत्तरगुणविषयं वा / तत्र मूलं मूलगुणविषयं सर्वदेशं वा सर्वथा मूलगुणस्योच्छेदे देशतो वेत्यर्थः / एवमेवानेनैव प्रकारेणोत्तरगुणेष्वपि द्वैविध्यं भावनीयम्। तद्यथा-उत्तरगुणस्यापिसर्वतोदेशतोवा उच्छेदेनेति तत्रैव व्याख्यानान्तरमाह अहवा पणगादीयं,मासादीयं विजाव छम्मासा। एवं तवोऽरिहं खलु, छेदादिचउण्हमेगयरं / / (अहवेत्ति) अकृत्यस्थानस्य प्रकारान्तरतोपदर्शने पञ्चकादिकं रात्रिंदिवपञ्चकप्रभृति, प्रायश्चित्तस्थानमकृत्यस्थानं यदि वा मासादिकं तच तावद्यावत्षण्मासाः एतत् खलु अकृत्यस्थानं तपोऽर्ह तपोरूपप्रायश्चित्ताह, यदि वा छेदादीनां चतुण्णां प्रायश्चित्तस्थानमकृत्यस्थानम्। व्य०१ उ०। अकिन्ज-त्रि०(अक्रेय) क्रेयानर्हे,"सुक्कियं वा सुविक्कीयं, अकि-जं किजमेव वा''। दश०७ अ०। अकिट्ठ-त्रि०(अकृष्ट) अविलिखिते, भ०३ श०२ उ०। अकिणंत-स्त्री०(अक्रीणत्) वस्त्रादिक्रयमकुर्वाणे, बृ०१ उ०। अकित्ति-स्त्री०(अकीर्ति) सर्वदिग्व्याप्याऽसाधुवादे, ग० 2 अधि०। दानपुण्यफलप्रवादे, दश०१ चूलिकादानकृताया एक-दिग्गामिन्या वा प्रसिद्धेरभावे, औ०। “अकित्ती मे वा सिया" / स्था०७ ठा०। अकिरिय-पुं०(अक्रिय) न० ब० / कायिक्याधिकरणिक्यादि क्रियावर्जिते, स्था०७ ठा० / कायिक्यादिक्रियाभिष्वङ्ग वर्जित, प्रशस्तमनोविनयभेदे, भ०२५ श०७ उ० / न विद्यन्तेऽनभ्यु - पगमात्परलोक विषयाः क्रिया येषां तेऽक्रियाः / नास्तिकेषु, "अकिरियराहुमुहदुद्धरिसं" नं० / नास्य क्रिया सावद्या विद्यते इत्यक्रियः। संवृत्तात्मकतया सांपरायिककर्माऽबन्धके, सूत्र०२ श्रु०१ अ०। अकिरिया-स्त्री०(अक्रिया) नञिह दुः शब्दार्थों यथा अशीला दुःशीलेत्यर्थः। ततश्चाक्रिया दुष्टक्रिया मिथ्यात्वाद्युपहत-स्यामोक्षसाधके अनुष्ठाने, यथा मिथ्यादृष्टानमप्यज्ञानमिति / एषा मिथ्यात्वभेदत्वेन दर्शिता, स्था०३ ठा०३ उ०।"अकिरिया तिविहा पण्णत्ता। तंजहापओगकिरिया समुदाणकिरिया अन्नाणकिरिया' अक्रिया हि अशोभना क्रियैवातोऽक्रिया / त्रिविधेत्यभिधायाऽपि प्रयोग इत्यादिना क्रियैवोक्तेति / स्था०३ ठा०३ उ० 1 सूत्र० / क्रियाऽस्तीति रूपा सकलपदार्थसार्थव्यापिनी सैवाऽयथा वस्तुविषयतया कुत्सिता अक्रिया। नञः कुत्सार्थत्वात् / नास्तिक्ये, स्था० 8 ठा० / नास्तिकवादे, "अकिरियं परिया-णामि, किरियं उवसंपज्जामि"। ध० 3 अधि०। योगनिरोधे, स्था० 8 ठा०। "एका अकिरिया" एका अक्रिया योगनिरोधलक्षणा, नास्तिकत्वं वा / स०१ सम०। अभावे, न० त०। अपरिस्पन्दे, सूत्र०२ श्रु०२ अ०। सर्वक्रियाविगमे च। ध०२ अधि०। क्रियाया अभावे, भ०२६ श०२ उ०॥ अकिरियाआय-पुं०(अक्रियात्मन्) अक्रिय आत्मा येषामभ्युपगमे ते अक्रियात्मानः। सांख्येषु, सूत्र०१०१०अ०। जे केइ लोगंमि अकीरियाया,अन्नेण पुट्ठा धुयमादिसंति। आरंभसत्ता गढिता य लोए,धम्म ण जाणंति विमुक्खहे / / ये केचन अस्मिन् लोके अक्रिय आत्मा येषामभ्युपगमे तेऽक्रियात्मानः सांख्यास्तेषां हि सर्वव्यापित्वादात्मा निष्क्रियः पठ्यते। तथा चोक्तम्। "अकर्ता निर्गुणो भोक्ता, आत्मा कपिल-दर्शन" इति / तुशब्दो विशेषणे, स चैतद्विशिनष्टि / अमूर्तत्वव्यापित्वाभ्यामात्मनोऽक्रियत्वमेव बुध्यते, ते चाक्रियात्मवादिनोऽन्येनाक्रियत्वे सति बन्धमौक्षोन घटेते इत्यभिप्रायवता मोक्षस-दावं पृष्टाः सन्तोऽक्रियावाददर्शनेऽपि धूतं मोक्षं तदभावमादिशन्ति प्रतिपादयन्ति / ते तु पचनपाचनादिकं स्नानार्थं जलावगाहनरूपेवाऽरम्भे सावघे सक्ता अध्युपपन्ना लोके मोक्षकहेतुमूलं धर्म श्रुतचारित्राख्यं नजानन्ति कुमार्गग्राहिणोन सम्यगवगच्छन्तीति, सूत्र० १श्रु० १०अ०। अकिरिय(या)वाइ(न)-पुं०(अक्रियावादिन) क्रिया अस्तीतिरूपा सकलपदार्थसार्थव्यापिनी, सैवाऽयथावस्तुविषयतया कुत्सिता अक्रिया, नत्रः कुत्सार्थत्वात्, तामक्रियां वदन्तीत्येवंशीला अक्रियावादिनः / यथाऽवस्थितं हि वस्त्वनेकान्तात्मकं, तन्नास्त्येकान्तात्मकमेव वास्तीति प्रतिपत्तिमत्सु नास्तिकेषु, स्था० 8 ठा० / ते चाऽष्ट "अट्ट अकिरियावादी पण्णत्ता। तं जहा-एक्कवादी अणिक्कवाई मितवादी निमित्तवादी सायवादी समुच्छेदवादी णियावादी, ण संति परलोगवादी''। स्था० 4 ठा० 4 उ०। (ऐक्यवाधादिपदानामर्थो निजनिजस्थानेषु) अक्रियां क्रियाया अभावं वदन्ति तच्छीला अक्रियावादिनः। न कस्यचित्प्रतिक्षणमनवस्थितस्यपदार्थस्य क्रिया सम्भवति उत्पत्यन-न्तरमेव विनाशादित्येवं वदत्सु, नं०। भ० तथा चाहुरेके क्षणि- काः सर्वसंस्काराः, अस्थिराणां कुतः क्रिया ? "भूतिर्येषां क्रिया