________________ अकामनिगरण 125 - अभिधानराजेन्द्रः - भाग 1 अकिंचणकर वेदयतीति संबन्धः। (पुरओत्ति) अग्रतः (अणिज्झाएताणंति) अनिाय "आरम्भनियत्ताणं, अकिणंताणं अकारविंताणं / धम्मट्टा चक्षुरव्यापार्य (मग्गाउत्ति) / पृष्ठतः (अणवयक्खि ताणंति) अनवेक्ष्य __ दायव्वं"। बृ०१उ०। पश्चाद्वागमनवलोक्येति अकामनिकरण-वेदनां वेदयन्तीत्युक्तमथ अकारिय-त्रि०(अकारित) अन्यैरकारिते, प्रश्न० संव०१द्वा० / तद्विपर्ययमाह-(अस्थिणमित्यादि) प्रभुरपि संज्ञित्वेन अकाल-पुं०(अकाल) अप्राशस्त्ये, न० त०। अप्रशस्तकाले, रूपदर्शनसमर्थोऽपि (पकामनिकरणंति) प्रकाम ईप्सितार्थाऽप्राप्तितः विहितकर्मसु पर्युदस्ततयाऽभिहिते, गुरुशुक्राधस्तकालादौ, अप्रस्तावे, प्रवर्द्धमानतया प्रकृष्टोऽभिलाषः / स एव निकरणमिष्टार्थसाधक उत्त० 1 अ० / कर्तव्याऽनवसरे, आचा० 1 श्रु० क्रियाणामभावो यत्र, तत्र प्रकामनिकरणम् / तद्यथा भवति एवं वेदनां 2 अ०१उ० / बृ० / अवर्षासु, "अकाले वरिसइ"। स्था० 7 ठा० / वेदयति प्रश्नः / उत्तरं तु (जे णमित्यादि) योन प्रभुः समुद्रस्य पारंगन्तुं अप्राप्तः कालो यस्य"प्रादिभ्यो धातुजस्यवाच्यो वा चोत्तर-पदलोपः" तद्गतद्रव्यप्राप्त्यर्थित्वे सत्यपि तथाविधशक्तिवैकल्यादतएव च, योन इति वा अन्त्यलोपश्च / अप्राप्तकाले, अनुचितकाले, पदार्थे / प्रभुः समुद्रस्य पारगतानि रूपाणि द्रष्टुं, स तद्गताऽभिलाषातिरेकात् अति(न)कालः कृष्णः, न० त० / कृष्णविरुद्धशुभ्रवर्णे, न० ब०। प्रकामनिकरणवेदनां वेदयतीति। भ०७ श०७ उ०। कृष्णत्वविरोधिशुभ्रत्ववति, त्रि० / वाच०। अकामणिज्जरा-स्त्री०(अकामनिर्जरा) अकामेन निर्जरां प्रत्यन अकालपडि बोहि(ण)-त्रि०(अकालप्रतिबोधिन)(असमये भिलाषेण निर्जरा कर्मनिर्जरणहेतुर्बुभुक्षादिसहनं यत्सा अका-मनिर्जरा। व्याप्रियमाणे) "मिलक्खूणि अणारियाणि दुस्सण्णप्पाणि निर्जरानभिलाषेणैव क्षुधादिसहने, स्था०४ ठा०४ उ०। औ०। कर्म० / दुष्पण्णवणिज्जाणि अकालपडिबोहीणि" अकालप्रतिबोधीनि। न तेषां (अकामनिर्जरया असंयता व्यन्तरेषूपपद्यन्ते इति 'वंतर' शब्दे कश्चित् पर्यटनकालोऽस्ति अर्द्धरात्रावपि मृगयादौ गमन-सम्भवात् / व्याख्यास्यामि) आचा०२ श्रु०३ अ०१ उ०नि० चू०। अकामतण्हा-स्त्री०(अकामतृष्णा) निर्जराधनभिलाषिणां सतां तृषि, अकालपढण-न०(अकालपठन) असमयवाचनायाम्, पञ्चा०। भ०१श०१०। औ०। 15 विव०। अकामबंभचेरवास-पुं०(अकामब्रह्मचर्यवास) अकामानां अकालपरिहीण-न०(अकालपरिहीण) परिहाणिः परिहीणं निर्जराधनभिलाषिणां सतामकामो वा निरभिप्रायो ब्रह्मचर्येण कालविलम्बः। न विद्यते परिहीणं यत्र प्रादुर्भवने तत् अकालपरिस्त्र्यादिपरिभोगाभावमात्रलक्षणेन वासो रात्रौ शयनमकाम हीणम् (शीघ्रप्रकटीभवने) "अकालपरिहीणं चेव सूरियाभस्स अंतियं ब्रह्मचर्य्यवासः। (फलानभिसन्धिनां ब्रह्मचर्य्यसेवने)। भ०१ श० पाउब्भवह'। रा०। 1 उ०। औ०। अकाममरण-न०(अकाममरण) अकामेन अनीप्सितत्वेन मियतेऽस्मिन् अकालपरिभोगि(ण)-त्रि०(अकालपरिभोगिन्) रात्रौ सर्वा-दरेण इति अकाममरणम् / बालमरणे, "बालाणं च अकामं तु, मरणं असई भुञ्जाने, "अकालपडिबोहीणि अकालपरिभोईणि''। नि० चू०१६ उ० / आचा०। भवे"। उत०५ अ०। ('बालभरण' शब्दे एतद्विवरिष्यते) अकामिय-त्रि०(अकामिक) न० ब०। निरभिलाषे, "तहेव संता तंता अकालमचु-पुं०(अकालमृत्यु) अकाल एव जीवितभ्रंशे, "पढमो परितंता अकामिया" विपा०१श्रु०१ अ०। अकालमचू, ताहिं तालफलेण दारको उवहतो" / आव० अकामिया-स्त्री०(अकामिका) अनिच्छायाम्। "अकामियाए चिणंति १अ०। दुक्खं"। प्रश्न० आश्र०३ द्वा०। अकालवासि(ण)-पुं०(अकालवर्षिन) अनवसरवर्षिणि मेघे, अकाय-पुं। न० ब०(अकाय) पृथिव्यादिषविधकायविरहिते, स्था० तद्वदनवसरे दानव्याख्यानादिपरोपकारार्थप्रवृत्ते पुरुषे च / स्था० २ठा०३ उ०/औदारिकादिकायपञ्चकविप्रमुक्ते (वा) सिद्धे, प्रव०१४६ 4 ठा०४ उ०। द्वा० / आव० / राहौ, तस्य शिरोमात्रत्वेन कायशून्यत्वात् देहशून्ये, अकालसज्झायकर(कारिन)-पु०(अकालस्वाध्यायकर) (कारिन्) त्रि०ावाच०। असमाधिस्थानविशेषे, "अकाले सज्झायकारी य कालियसुयं अकारग-पुं०(अकारक)(न करोति भोजने रुचिम्) भक्तद्वेषरूपे, उग्घाडपोरुसीए पढिजंतं देवया असमाहिए योजयति" रोगविशेषे, ज्ञा० 1 श्रु० 13 अ० / उपा० / अपथ्ये, औ० / इत्यसमाधिस्थानत्वं तस्य। आव० 4 अ०। स०। अकर्तरि। त्रि०। सूत्र०१ श्रु०१ अ०। अकासि-(देशी) पर्याप्ते, दे० ना! अकारगवाइ(ण)-पुं०(अकारकवादिन् )अकारकं वदन्ति तच्छीलाः, | अकाहल-त्रि०(अकाहल) अमन्मनाक्षरे, प्रश्न० संव०२द्वा०। आत्मनोऽमूर्तत्वनित्यत्वसर्वव्यापित्वेभ्यो हेतुभ्यः निष्क्रियत्व- अकिंचण-त्रि०(अकिञ्चन) नाऽस्य किञ्चन प्रतिबन्धास्पदं धनमेवाभ्युपपन्नेषु, सूत्र०१ श्रु०१ अ०१ उ०। ('णि- क्कियवाई' शब्दे कनकादि अस्तीति अकिञ्चनः / निष्परिग्रहे, उत्त० 3 अ० / चैतेषां मतं तत्खण्डनं च कारिष्यते) आव०।आ० चू०। स्था०।औ० प्रश्नः / आचा० / ज्ञा०। हिरण्यादिअकारण-त्रि०(अकारण) नास्ति करणं हेतुरुद्देश्यं वायस्या हेतुरहिते, मिथ्यात्वादिद्रव्यभावकिञ्चनविनिर्मुक्ते, दश० 6 अ०। उद्देश्यरहिते च / बृ० 1 उ० / कारणभिन्ने, न० / वाच० / यदा "समणाभविस्सामो अ, अणगारा अकिंचणा अजुत्ता य" सूत्र०२ श्रु० तपःस्वाध्यायवैयावृत्त्यादिकारणषट्कं विना बलवीर्य्याद्यर्थ सरसाहारं १०।दरिद्रे, वाच०। करोति, तदा पञ्चमोऽकारणदोष इत्येवंलक्षणे पञ्चमे परिभोगैषणाया दोषे, अकिंचणकर-त्रि०(अकिञ्चनकर) अकिञ्चत्संपादके, अकि-धनानां उत्त०२४ अ०। साधूनां प्रयोजनकरे, “ववहारइच्छिए वाए य अकिंचणकरे य" अकारविंत-त्रि०(अकारयत्) आरम्भत्र्यकारणे परं अव्यापारयति। / योऽपि कश्चित्स धूनां प्रत्यनीकः, सोऽपि तेषां राजादि