________________ अकसाय 124 - अभिवानराजेन्द्रः - भाग 1 अकामणिगरण छउमत्थस्स जिणस्स वा" / उत्त०२८अ०। अकषायाः अशान्त | अकामकिच-त्रि०(अकामकृत्य) कमनं काम इच्छा, न कामोऽकामस्तेन मोहादयश्चत्वारः सिद्धाश्च / स्था०४ ठा०। कृत्यं कर्त्तव्यं यस्यासावकामकृत्यः। अनिच्छा-कारिणि, / सूत्र०२ श्रु० अकसिण-त्रि०(अकृत्स्न) अपरिपूर्णे, प्रति०। पञ्चा०। ६अ०। अकसिणपवत्तय-पुं०(अकृत्स्नप्रवर्तक) अकृत्स्नमपरिपूर्ण संयम अकामग-त्रि०(अकामक) कर्मणि प्रत्ययः / अनभिलषणीये, प्रश्न० प्रवर्तयन्ति विदधति येते तथा / देशविरते, "अकसिण-पवत्तयाणं, आश्र०१द्वा०। कर्तरि ण्वुल्। अनिच्छति, "अकामगंपरिकम्म, को उ विरयाविरयाण एस खलु जुत्तो। संसारपयणुकरणे, दव्यत्थए कूवदिहतो। ते वारेउ मरिहति"। सूत्र०१ श्रु०२ अ०२ उ० / अनिच्छन्त पञ्चा०६विव०। गृहव्यापारेच्छारहितं पराक्रमन्तं स्वाभिप्रेतानुष्ठानं कुर्वाणं कस्त्वां भवन्तं अकसिणसंजम-पुं०(अकृत्स्नसंयम) देशविरतौ, प्रति०। वारयितुं निषेधयितुमर्हति योग्यो भवति ? यदि वा-(अकामगंति) वार्द्धक्यावस्थायां मदनेच्छाकामरहितं पराक्रमन्तं संयमानुष्ठानं प्रति अकसिणसंजमवंत-पुं०(अकृत्स्नसंयमवत्) देशविरतिमति श्राद्धे, किं कस्त्वामवसरप्राप्तः कर्मणि प्रवृत्तं वारयितुमर्ह-तीति / सूत्र०१ श्रु०३ योग्यत्वमकृत्स्नसंयमवता, पूजासुपूज्या जगुः, प्रति०। अ०२ उ०। ज्ञा० / विषयादि वाञ्छारहिते, तं०। प्रश्न०। अकसिणा-स्त्री०(अकृत्स्ना) चतुर्थे आरोपणाभेदे, स्था०५ठा०२ उ०। अकामछु हा-स्त्री०(अकामक्षुधा) निर्जराद्यनभिलाषिणां प्रथमयस्यां पाण्मासाधिकं झोष्यते, तस्यां हि तदतिरिक्तझाट परिषहसहने, भ०१श०१ उ०। नेनापरिपूर्णत्वादिति, स्था०५ ठा०२ उ० / व्या०। नि००। अकामणिगरण-त्रि०(अकामनिकरण) अनिच्छाप्रत्यये, तद्यथाअकहा-स्त्री०(अकथा) मिथ्यादृष्टिना अज्ञानिना लिङ्गस्थेन वा गृहिणा एएणं अंधा मूढा तमप्पविट्ठा तमपडलमोहजाल-पलिच्छण्णा कथ्यमानायां कथायाम् , तल्लक्षणम् / अकामनिगरणं वेयणं वेदंतीति वत्तट्वं सिया? हंता गोयमा ! मिच्छत्तं वेयंतो, जं अन्नाणी कहं परिकहेइ। जे इमे असण्णिणो पाणा पुढविकाइया जाव वणस्सइकाइया लिंगत्थो व गिहीवा,साअकहादेसियासमए॥२१|| छट्ठा जाव वेयणं वेदें तीति वत्तव्वं सिया। अत्थि णं भंते ! पभू मिथ्यात्वमिति। मिथ्यात्वमोहनीयं कर्म वेदयन् विपाकेन यां कांचित् वि अकामनिकरणं वेदणं वेदेइ? हंता ! अत्थि। कहण्हं भंते! अज्ञानी कथां कथयति।अज्ञानित्वं चाऽस्य मिथ्या-दृष्टित्वादेव। यद्येवं पभु वि अकाम-निकरण वेयणं वेदेइ? गोयमा! जेणं नो पभू नार्थोऽज्ञानिग्रहणेन, मिथ्यावेदकस्याज्ञा-नित्वाव्यभिचारादिति चेन्न विणा पदीवेणं अंधकारंसि रूवाइं,जे णं णो पभू पुरओ रूवाई प्रदेशानुभववेदकेन सम्यग्दृष्टिना व्यभिचारादिति / अणिज्झाइत्ताणं पासित्तए ,जे णं नो पभू मग्गाओ रू-वाई किंविशिष्टोऽसावित्याह-लिङ्गस्थो वा द्रव्य-प्रव्रजितोऽङ्गारमईकादिः गृही अणवयक्खित्ताणं पासित्तए ,जे णं नो पभू पासओ रूवाई वा, यः कश्विदितर एव / सा एवं प्ररूपक प्रयुक्तया श्रोतर्यपि अणुलोएत्ता णं पासित्तए ,एस णं अकामनिकरणं वेदणं वेदेइ। प्रज्ञापकतुल्यपरिणामनिबन्धना कथा देशिता समये / ततः अत्थि णं भंते ! पभूवि पकामनिकरणं वेयणं वेदेइ ? हंता प्रतिविशिष्टकथाफलाभावादिति गाथार्थः // 215|| दश० 3 अ०।। कहण्हं समुहस्स जाव वेदणं वेदेइ? जे शं नो पहू समुहस्स अकाइय-पुं०(अकायिक) नास्ति कायः (औदारिकादिः पृथि- पारंगमेत्तए जे णं नो पभू पारगयाइं रूवाई पासित्तए,जे णं नो व्यादिषट्कायस्तदन्यो वा) येषां ते अकायास्त एवाकायिकाः। सिद्धेषु, पभू देवलोगं गमित्तए , जेणं नो पभू देवलोगगयाई रूवाई भ०८ श०२ उ०। पासित्तए.एस णंगोयमा! पभू विपकामनिकरणं वेदणं वेदेइ। अकाम-पुं०(अकाम) कमनं काम इच्छा, न कामोऽकामः।अनिच्छायाम, (अंधत्ति) अन्धा इवान्धा अज्ञानाः (मूढत्ति) मूढास्तत्त्वश्रद्धानं सूत्र०२ श्रु०६ उ० / उपरोधशीलतायाम् "तंच हुज्ज अकामेणं, विमणेणं प्रति / एत एवोपमयोच्यन्ते (तमप्पविट्ठत्ति) तमःप्रविष्टा पडिच्छियं"। दश०५ अ०।६ ब०। इच्छामदनकामरहिते, आचा०। इव तमःप्रविष्टाः(तमपडलमोहजालपलिच्छाणत्ति) तमःपटल-मिव निर्जराद्यनभिलाषिणि, निर-भिप्राये, भ०१ श०१ उ०। मोक्षे च, तत्र तमःपटलं ज्ञानावरणं मोहो मोहनीयं तदेव जालं मोहजालं ताभ्यां सकलाभिलाषनिवृत्तेः / उत्त०१५अ०। प्रतिच्छन्ना आच्छादिता ये ते तथा (अकामनिगरणत्ति) अकामो अकामअण्हाणग-पुं०(अकामास्नानक) अकामस्नानरहिते, वेदनानुभवेऽनिच्छा अमनस्कत्वात्मक एव निकरणं कारणं यत्र "अकामअण्हाणग-सीयाऽऽयव-दंसमसग-सेयजल्लमल्ल- तदकामनिकरणमज्ञानप्रत्ययमिति भावः / तद्यथा भवतीत्येवं वेदनां पंकपरितावं" अकामानामस्नानादिभिर्यः परितापः परिदाहः स सुखदुःखरूपां, वेदनं वा संवेदनं वेदयन्त्यनुभवन्तीति / तथा / अकामा येऽस्नानकादयस्तेभ्यो यः परिदाहः, स तथा अथासंज्ञिविपक्षमाश्रित्याह (अत्थीत्यादि) अस्त्ययं पक्षो यदुत / (पभू निर्जराधनभिलाषिणामस्नानादिभिः परितापे, औ०।अस्नाना-दिभिः वित्ति) प्रभुरपि संज्ञित्वेन यथावद् रूपादिज्ञाने परिदाहे, निरभिप्राये वा, भ०१ श०१उ० / समर्थोऽप्यास्तामसंज्ञित्वेनाऽप्रभुरित्यपिशब्दार्थः / अकामअकामकाम-त्रि०(अकामकाम).कामानिच्छामदनकामभेदान कामयते निकरणमनिच्छाप्रत्ययमनाभोगात्। अन्ये त्वाहुः- अकामेना-ऽनिच्छ्या प्रार्थयते यः, स कामकामो, न तथा अकामकामः / न विद्यते कामस्य निकरणं क्रियाया इष्टार्थप्राप्तिलक्षणाया अभावो यत्र वेदने तत्तथा। यद्यथा कामोऽभिलाषो यस्य स अकामकामः कामाभिलाषरहिते, अकामो भवतीत्येवं वेदनां वेदयन्तीति प्रश्नः, उत्तरं तु (जे णंति) यः प्राणी मोक्षाभिलाषस्तत्र सकलाभिलाषनिवृत्तेः, तं कामयते यः स तथा संज्ञित्वेनोपायसद्भावेन च हेयादीनां हानादौ समर्थोऽपि (नो पहुत्ति) न (मोक्षार्थिनि) "संथवं जहेज्ज अकामकामे"। उत्त०१५ अ० समर्थः विना प्रदीपेनान्धकारे रूपाणि (पासित्तएत्ति) द्रष्टुमेषोऽकामप्रत्ययं