________________ अकम्मभूमग 121 - अभिधानराजेन्द्रः - भाग 1 अकम्मया (उवत्थियत्ति) उपस्थिता उपनीता इत्यर्थः / तत्र मत्ताङ्गकाः मद्यकारणभूताः (भिंगत्ति) भाजनदायिनः (तुडियंगत्ति) तुर्याङ्गसम्पादकाः (दीवत्ति) दीपशिखाः प्रदीपकार्यकारिणः (जोइत्ति) ज्योतिरग्निस्तत्कार्यकारिण इति (चित्तंगत्ति) चित्राङ्गाः पुष्पदायिनः चित्ररसाः भोजनदायिनः मण्यङ्गा आभरणदायिनः गेहाकाराः भवनत्वेनोपकारिणः अनग्नत्वं सवस्त्रत्वं तद्धेतुत्वादनग्ना इति, स०१० सम०। अकम्मभूमि-स्त्री०न०(अकर्मभूमि) कृष्यादिकर्मरहिताः / कल्पपादपफलोपभोगप्रधाना भूमयो हैमवतपञ्चकहरिवर्षपश्चाकदेवकुरुपञ्चकोत्तरकुरुपाकरम्यकपञ्चकै रण्यवतपञ्चकरूपास्त्रिंशदकर्मभूमयः / नं० / इत्येतासु भोगभूमिषु, प्रश्न० आश्र० 5 द्वा० स्था० प्रव०। जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं तओ अकम्मभूमीओ पण्णत्ताओ / तंजहा- हेमवए हरिवासे देवकुरा। जंबूदीवे दीवे मंदरस्स उत्तरेणं तओ अकम्मभूमिओ पणत्ताओ। तंजहा- उत्तरकुरा रम्मगवासे हेरन्नवए स्था०३ ठा०४ उ०। जम्बुद्दीवे दीवे देवकुरुउत्तरकुरुवजाओ चत्तारि अकम्मभूमीओ | पण्णत्ताओ / तंजहा-हेमवए हेरण्णवए हरिवासे रम्मगवासे, स्था०४ ठा०। सर्वसङ्ग्रहेजंबुद्दीवे दीवे छ अकम्मभूमीओ पण्णत्ताओ। तंजहा- हेमवए हे रणवए हरिवासे रम्मगवासे देवकुरा उत्तरकुरा / धायइखंडदीवपुरच्छिमद्धे णं छ अकम्मभूमीओ पण्णत्ताओ। तंजहा-हेमवए जहा जंबुद्दीवे तहा जाव अंतरणईओ जाव पुक्खरवरदीवड्डे पचत्थिमद्धे भाणियव्वं / स्था०६ ठा० / कइविहे णं भंते ! अकम्मभूमीओ पण्णत्ताओ? गोयमा ! तीसं अकम्मभूमीओ पण्णत्ताओ / तं जहा-पंच हेमवयाइं, पंच हेरण्णवयाई, पंच हरिवासाई, पंच रम्मगवासाई, पंच देवकु राई, पंच उत्तरकुराई / एयासु णं मंते ! तीसासु अकम्मभूमीसु अत्थि उस्सप्पिणीति वा ओसप्पिणीति वा? णो इणढे समढे / म०२०श०८ उ०। अकम्मभूमिय-पुं०(अकर्मभूमिज) अकर्मभूमिषु जाता अकर्मभूमिजा / गर्भजमनुष्यभेदेषु, नं०। अकम्मभूमिआ-स्त्री०(अकर्मभूमिजा) अकर्मभूमि गभूमिस्तत्र जाता अकर्मभूमिजा भोगभूमिजगर्भव्युत्क्रान्तिकमनुष्यस्त्रीषु, स्था०३ ठा०१ उ०। से किं तं अकम्मभूमियाओ अकम्मभूमियाओ तीसतिविधाओ पण्णत्ताओ। तंजहा-पंचसु हेमवएसुपंचसु हेरण्णवएसु पंचसु हरिवासेसु पंचसु रम्मगवासेसु पंचसु देवकुरुसु पंचसु उत्तरकुरुषु / से तं अकम्मभूमगमणुस्सीओ। जी०१ प्रति०। अकम्मया-स्त्री०(अकर्मता) कर्मणामभावे, अस्याः फलं यथा अहाउयं पालइत्ता अंतोमुहुत्तावसेसाउए जोगनिरोहं करेमाणे सुहुमकिरियं अप्पडिवाइयं सुक्कज्झाणं झायमाणे तप्पढमयाए मणजोगं निरंभइ, मणजोगं निरंभइत्ता वइजोगं निरुंभइ, वइजोगं निरंभइत्ता कायजोगं निरंभइ, कायजोगं निरंभइत्ता आणापाणनिरोहं करेइ, आणापाणनिरोहं करेइत्ता ईसिं पंच हस्स-क्खरुच्चारधाए य णं अणगारे समुच्छिन्नकिरियं अणियट्टिइ सुक्कज्झाणं झियायमाणे वेयणिज्जं आउयं नामंगोयं च एए चत्तारि विकम्म से जुगवं खवेइ७शातओ ओरालियकम्माई च सव्वाहिं विप्पजहणाहिं विप्पजहित्ता उजुसेढी पत्ते अफु समाणगई उड्डं एगसमएणं अविग्गहेणं तत्थ गंता सागारोवउत्ते सिज्झइ बुज्झइ मुबह परिनिव्वाएइ सव्वदुक्खाणं अंतं करेइ / / 73|| शैलेस्यकर्मताद्वारमर्थतो व्याचिख्यासुराह-(अहेति) केवलाsवाप्त्यनन्तरमायुष्कं जीवितमन्तर्मुहूर्तादिपरिमाणं पालयित्वा अन्तर्मुहूर्तपरिमाणः अद्धा कालोऽन्तर्मुहूद्धिा तदशेषमुद्वरित यस्मिस्तदन्तर्मुहूर्ताद्धावशेषम् / तथाविधमायुरस्येति अन्तमुहूर्ताद्धावशेषायुष्कः सन्। पाठान्तरतश्चान्तर्मुहूर्तावशेषायुष्कः / पठन्ति च "अंतोमुत्तअद्धावसेसा" इति प्राकृतत्वादन्त-मुहूर्तावशेषाद्धायाम्। (जोगनिरोहं करेमाणित्ति) योगनिरोधं करिष्यमाण: सूक्ष्मक्रियमप्रतिपतनशीलमप्रतिपात्यधःपतना-भावात् शुक्लध्यानं 'समुदायेषु हि प्रवृत्ताः शब्दा अवयवेष्वपि वर्तन्ते" इति शुक्लध्यानतृतीयभेदं, ध्यायंस्तत्प्रथमतया तदाद्य-तया मनसो योगो मनोयोगः मनोद्रव्यसाचिव्यजनितो व्यापारस्तं निरुणद्धि / तत्र च पर्याप्तमात्रस्य संज्ञिनो जघन्ययोगिनो यावन्ति मनोद्रव्याणि तजनितश्च यावान् व्यापारस्तदसंख्यगुणविहीनानि मनोद्रव्याणि तद्व्यापार प्रतिसमयं निरुन्धन तदसंख्येय-समयैस्तत्सर्वनिरोधं करोति। यत उक्तम् "पज्जत्तमित्तसण्णि-स्सजत्तियाइं जहण्णजोगिस्स / होति मणोदव्वाई, तव्वाबारो य जम्मत्तो" / / तयसंखगुणविहीणे, समए समए निरंभमाणो सो। मणसो सव्वनिरोह, कुणइ असंखेज्जसमएहिं ' // तदनन्तरं च वाचो वाचि वा योगो वाग्योगो भाषाद्रव्यसाचिव्यजनितो जीवव्यापारस्तं निरुणद्धि / तत्र च पर्याप्तमात्रद्वीन्द्रियजघन्यवाग्योगपर्यायेभ्योऽसंख्यगुणविहीनांस्तत्पर्यायान्समये 2 निरुन्धनसंख्येय- समयैः सर्व वाग्योगं निरुणद्धि। यत उक्तम् 'पज्जत्तमेत्तवें दिय, जहण्णवइजोगपज्जवा जे उ।तदसंखगुणविहीणा, समए समए निरुभंतो। सव्ववइजोगरोह, संखादीएहिं कुणए समएहिं / आणापाणनिरोहं, पढमसमओयसुहुमपणगत्ति'।। आनापाना-वुच्छ्वासनिःश्वासौ, तन्निरोधं करोति सकलकाययोगनिरोधो- पलक्षणं चैतत्तं च कुर्वन् प्रथमसमयोत्पन्नसूक्ष्मपनकजघन्यकाय- योगतोऽसंख्येयगुणहीनं काययोगमेकैकसमये निरुन्धन् देहविभागंच मुञ्चन्नसंख्येयसमयैरेव सर्वं निरुणद्धि। उक्तं च / "जो किर जहन्नजोगो, संखेजगुणहीणम्मि इक्विके / समए निरुंभमाणो, देहतिभागंचमुचंतो।रुंभइस कायजोग, संखाइएहिं चेव समएहिं / तो काययोगनिरोहो, सेलेसीभावणामेति // इत्थं योगत्रयनिरोधं विधाय (ईसित्ति) ईषदिति स्वल्पप्रयत्नापेक्षया पञ्चानां ह्रस्वा-क्षराणां अइउज्ञलुइत्येवंरूपाणामुचारो भणनं तस्याद्धाकालो यावता उच्चार्यन्ते ईषत् पञ्चहूस्वाक्षरोचारणाद्वा, तस्यां च (णमिति) प्राग्वत् अनगारः समुच्छिन्नोपरता क्रिया मनोव्यापारा-दिरूपा यस्मिस्तत् समुच्छिन्नक्रि यं, न निवर्तते कर्मक्षयात् प्रागि