________________ अकम्मया 122 - अभिधानराजेन्द्रः - भाग 1 अकम्हादंडवत्तिय त्येवंशीलमनिवर्त्ति शुक्लध्यानं चतुर्थभेदरूपं ध्यायन शैलेस्य- | | अकम्हा(म्मा)किरिया-स्त्री०(अकस्म तक्रिया) अन्यस्मै निसृष्टेन वस्थामनुभवन इति भावः। ह्रस्वाक्षरोचारणंचन विलम्बितहतं वा किंतु शरादिनाऽन्यघातलक्षणे चतुर्थे क्रियास्थाने, ध०३ अधिo| मध्यममेव गृह्यते। यत आह- "हस्सक्खराइँ मज्झेण जेण कालेण पंच | अकम्हा(म्मा)दंड-पुं०(अकस्माद्दण्ड)अकस्मादनभिसन्धिभण्णंति। अच्छति सेलेसिगतो, तत्तियमित्तं ततो कालं''। एवंविधश्च यः नाऽन्यवधार्थप्रवृत्त्या दण्डोऽन्यस्य विनाशोऽक स्माद्दण्डः / स० कुरुते, तदाह-वेदनीय शातादि आयुष्यं मनुष्यायुन म मनुजगत्यादि 13 सम०।अन्यवधार्थप्रहारे मुक्तेऽन्यस्य वधलक्षणे चतुर्थे दण्डे, स्था० गोत्रं चोथैर्गोत्रम्। (एएत्ति) एतानि चत्वार्यपि (कम्म सेत्ति) सत्कर्माणि 5 ठा०२ उ० / प्रव०। प्रश्न० / आव०। युगपत् क्षपयति एतत्-क्षपणन्यायश्च भाष्यगाथाभ्योऽवसेयस्ताश्चैताः अकम्हा(म्मा)दंडवत्तिय-न०(अकस्माद्दण्डप्रत्ययिक) अकस्माद्दण्डः "तेसंखेज-गुणाए, सेढीएयरइयंपुरा कम्म। समए समए खवयं, कम्म प्रत्ययः कारणं यस्य। चतुर्थे दण्डसमादानेसेलेसिकालेण // सव्वं खवेइ तं पुण, निल्लेवं किंचिदुचरिमस-मए। अहावरे चउत्थे दंडसमादाणे अकम्मादंडवत्तिएत्ति आहिज्जइ। किंचिच होइ चरिमे, सेलेसीएत्तयं वोच्छं। मणुथग-इजाइ-तसबायरंच से जहाणामए केइ पुरिसे कच्छंसि वा जाव वणदुग्गंसि वा पजत्तसुभगमाएजं / अण्णयरवेयणिज्ज़, नराउमुच्चंजसोणाम॥संभवओ मियवत्तिए मियसंकप्पे मियपणिहाणे मियवहाए गंता। एए मियत्ति जिणणाम, नराणुपुटवीय चरिमसमयंमि / सेसा जिणसंताऊ, काउं अन्नयरस्स मियस्स वहाए इसुं आयामेत्ता णं णिसिरेजा। दुचरिमसमयंमि दिलृति"|| तत इति वेदनीया-दिक्षयानन्तरम् स मियं वहिस्सामित्तिकट्टु तित्तिरं वा वट्टगंवा चडगंवा लावगं (ओरालियकम्माई च त्ति) औदारिककार्मणे शरीरे उपलक्षणात्तैजसं च वा कवोयगं वा कविं वा कविंजलं वा विधिंता भवइ / इह खलु (सव्वाहिं विप्पजहणाहिति) सर्वाभिर-शेषाभिर्विशेषेण विविधं वा से अन्नस्स अट्ठाए अण्णं फुसति / अकम्मादंडे ||10|| से जहा प्रकर्षतोहानयस्त्यागो विप्रहाणयो, व्यक्त्यपेक्षं बहुवचनं, ताभिः किमुक्तं णामए केइ पुरिसे सालीणि वावीहीणि वा कोहवाणि वा कंगूणि भवति? सर्वथा परिशाटेनन तुयथापूर्वसंघातपरिशाटाभ्यां देशत्यागतः वा परगाणि वा रालाणि वा णिलिज्जमाणे अन्नयरस्स तणस्स (विप्पजहित्ता) विशेषेण प्रहाय परिशाठ्य / उक्तं हि- "ओरालियाहिं वहाए सत्थं णिसिरेजा। से सामगं तणगं कुमुदगं वीहीऊसियं सव्वा, चयइ विप्पजहण्णाहिं जंभणिय। नीसेसतयाण जहा, देसच्चारण कलेसुयं तणं छिंदिस्सामित्तिकट्ठ सालिं वा वीहिं वा कोहवं सो पुट्विं''। चशब्दोऽत्र औदयिकादिभाव-निवृत्तिमस्यामनुक्तामपि वा कंगुं वा परगं वा रालयं वा छिंदित्ता भवइ / इति खलु से समुचिनोति / यत उक्तम् "तस्सोदयिया-भावा, भव्वत्तं च विणियत्तए अन्नस्स अट्ठाए अन्नं फुसति अकम्मादंडे / एवं खलु तस्स जुगवं / सम्मत्तणाणदंसण, सुहसिद्धत्ताणि मोत्तूणं'।। ऋजुरवक्र तप्पत्तियं सावजं आहिजइ / चउत्थे दंडसमादाणे श्रेणिराकाशप्रदेशपङ्क्तिस्तां प्राप्त ऋजुश्रेणिगत इति यावत् अकम्मादंडवत्तिए आहिए|११|| (अफु समाणगइत्ति) अस्पृशद्ग तिरिति नायमर्थो यथा अथापरं चतुर्थं दण्डसमादानमकस्माद्दण्डप्रत्ययिकमाख्यायते। इह सर्वानाकाशप्रदेशान्न स्पृशत्यपि तु यावत्सु जीवोऽवगाढस्तावत एव चाक स्मादित्ययं शब्दो मगधदेशे सर्वेणाप्यागोपालाङ्गनास्पृशति, न तु ततोऽतिरिक्तिमेकमपि प्रदेशमूर्ध्वमुपर्येकसमयेन दिना संस्कृत एवोचार्यत इति / तदिहापि तथाभूत एवोचारित द्वितीयादिसमयान्तराऽस्पर्शनेनाविग्रहण वक्रगतिरूपविग्रहाभावेन इति। तद्यथानाम कश्वित्पुरुषोलुब्धकादिकः कच्छे वा यावद्द्वनदुर्गे वा अन्वयव्यतिरेकाभ्यामुक्तोऽर्थः स्पष्टतरो भवतीत्यनुश्रेणिप्राप्त इत्यनेन गत्वा मृगैर्हरिणैराटव्यपशुभिर्वृत्तिर्वर्तनं यस्य स मृगवृत्तिकः / स चैवंभूतो गतार्थत्वेऽपिपुनरभिधानं तत्रेति विवक्षिते मुक्तिपद इति यावत् (गंतेत्ति) मृगेषु संकल्पो यस्यासौ मृगसंकल्पः / एतदेव दर्शयति-मृगेषु गत्वा साकारोपयुक्तो ज्ञानोपयोगवान् सिध्यतीत्यादि यावदन्तं प्रणिधानमन्तःकरणवृत्तिर्यस्यासौ मृगप्रणिधानः / क्व करोतीत्यादि प्राग्वत् / उक्तं च "ऋजुसेटिं पडिवन्नो, समयपएसंतरं मृगान्द्रक्ष्यामीत्येतदध्यवसायी सन् मृगवधार्थ कच्छादिषु गन्ता अफुसमाणो / एगसमएण सिज्झइ, अहसागारोवउत्तो सो"।। इति भवति। तत्रचगतः सदृष्ट्वा मृगानेतेमृगा इत्येवं कृत्वा तेषांमध्येऽन्यतरस्य द्वासप्ततिसूत्रार्थः / इह चूर्णिकृतः "सेलेसीए णं भंते! जीवे कि जणयइ ? मृगस्य वधार्थमिधू शरम् (आयामेत्तात्ति) आयामेन समाकृष्य मृगमुद्दिश्य अकम्मं जणयइ, अकम्मयाओ जीवा सिझंति" इति पाठः पूर्वत्र च निसृजति / स चैवंसंकल्पो भवति-यथाऽहं मृगं हनिष्यामीति इषु वचित् किंचित् पाठभेदेनाल्पा एव प्रश्ना आश्रिताः / अस्माभिस्तु क्षिप्तवान् / स च तेनेषुणा तित्तिरादिकं पक्षिविशेष व्यापदयिता भवति, भूयसीषु प्रतिषु यथाव्याख्यातपाठदर्शनादित्थमुन्नीतमिति / / उत्त०२१ तदेवं खल्वसावन्यस्यार्थाय निक्षिप्तो दण्डो यदान्यं स्पृशति घातयति अग तदा "अकस्माद्दण्ड" इत्युच्यते // 10 // अधुना अकम्हा(म्मा)-अव्य०(अकस्मात्) न कस्मात् किञ्चि-त्कारणाधीनत्वं वनस्पतिमुद्दिश्याऽकस्माद्दण्ड उच्यते / (से जहेत्यादि) तद्यथानाम यत्र। अलुक्समासः। वाच०। पक्ष्मश्मष्मस्मा म्हः।८।२।७४ / इति कश्चित्पुरुषः कृषीवलादिः शाल्यादेर्धान्यजातस्य श्यामादिकं सूत्रेण स्मेति भागस्य मकाराक्रान्तो हकारः / प्रा० अथवा मगधदेशे तृणजातमपनयन धान्यशुद्धिं कुर्वाणः सन् अन्यतरस्य गोपालबालाबलादिप्रसिद्धोऽकस्मादिति शब्दः / स इह प्राकृतेऽपि तथैव तृणजातस्यापनयनार्थ शस्त्रं दात्रादिकं निसृजेत्। स च श्यामादिकं तृणं प्रयुक्तः / स्था० 5 ठा० / कारणानधीने, अतर्कितोपनते या, छेत्स्यामीति कृत्वाऽकस्मात्छालिं वा रालकं वा छिद्याद् बाह्यनिमित्तानपेक्षे, स्था०७ ठा०। अनभिसन्धे, प्रश्न० संव०५ द्वा०। रक्षणीयस्यैवासावकस्मातछेत्ता भवति। इत्येवमन्यस्यार्थाया-न्यकृतेऽन्यं आचा०। वा स्पृशति छिनत्ति। यदि वा स्पृशतीत्यनेनापि परितापं करोतीति