________________ अकप्पट्टिय 118 - अभिधानराजेन्द्रः- भाग 1 अकप्पिय अथ द्वितीयपदमाहआयरिए अभिसेगे,मिक्खुम्मि गिलाणए य भयणाओ। मिखुस्सऽडविपवेसे,चउपरिवडे तओ गहणं // आचार्याभिषेकभिक्षूणामेकतमः सर्वे वा ग्लाना भवेयुः तत्र सर्वेषामपि योग्यमुद्रमादिदोषशुद्धंग्रहीतव्यम् अलभ्यमानेपञ्चकपरिहाण्या यतित्या चतुर्गुरुकं यदा प्राप्तं भवति तदा आधाकर्मणो भजना सेवना भवति अथवा भजना नाम आचार्यस्याभिषेकस्य गीतार्थभिक्षोश्व येन दोषेणाशुद्धमानीतं तत्परिस्फुटमेव कथ्यते / यः पुनरगीतार्थो ऽपरिणामको वा तस्य न निवेद्यते / अशिवादिभिर्वा कारणैरटवीमध्वानं प्रवेष्टमभिलषति तत्र प्रथममेव शुद्धोऽध्वकल्पस्त्रिकृत्वस्त्रीन्वारान् गवेष्यते / यदानलभ्यते, तदा चतुर्थे परिवर्ते पञ्चपरिहाण्याधाकर्मिकस्य ग्रहणं करोति। अध्वनिर्गतानां चायं विधिःचउरो चउत्थभत्ते, आयंबिलएगठाण पुरिमड्ढे। णिव्वीयगदायव्वं, सयं व पुव्वोग्गहं कुञ्जा। आचार्यः स्वयमेव चतुष्कल्याणकं प्रायश्चित्तं गृह्ण ति / तत्र चत्वारि चतुर्थभक्तानि,चत्वारि आचामाम्लानि चत्वार्ये कस्थानानि एकासनकानीत्यर्थः / चत्वारि पूर्वार्द्धानि, चत्वारि निर्वृत्तिकानि च भवन्ति / ततः शेषा अप्यपरिणामकप्रत्ययनिमित्तं चतुष्कल्याणकं प्रतिपद्यन्ते / योऽपरिणामिकस्तस्य पञ्चकल्याणकं दातव्यं / तत्र चतुर्थभक्तादीनि प्रत्येकं पञ्च पञ्च भवन्ति / स्वयं चाचार्यः पूर्वमेव प्रायश्चित्तस्यावग्रहणं कुर्यात् , येन शेषाः सुखेनैवं प्रतिपद्यन्ते / यत्पूर्व प्रतिसिद्ध वक्ति, एवं भूयोऽनुज्ञायते अनुज्ञातं चेति। अतः किमर्थं प्रायश्चित्तं दीयत इत्याहकालशरीरावेक्खं, जगस्स भावं जिणा वियाणित्ता। तह तह दिसंति धम्म, मिजति कम्मं जहा अखिलं / / कालशरीरापेक्षं कालस्य शरीरस्य च यादृशः परिणामो बलं वा तदनुरूपं जगतो मनुष्यलोकस्य स्वभावं विज्ञाय जिनास्तीर्थकराः तथा तथा विधिप्रतिषेधरूपेण प्रकारेण धर्ममुपदिशन्ति, यथा अखिलमपि कर्म क्षीयते। यचानुज्ञाते प्रायश्चित्तदानं, तदन-वस्थाप्रसंगवारणाय। बृ०४ सरिसवसागं मुग्गेण,मासायां अंबलेण जं रद्धं / एगंतेण अभक्खं,तहिं मंडुक्का भवे सुहमा ||10|| मासा मूलपसिद्धा,परिवुच्छा संजयाण पडिसिद्ध। मच्छा य संमुच्छंति,न सरण्णूसंठिआ वहे // 11 / / सोपचलजाया? अय-तोछगणियाहिंसिद्धाओ। परिमुच्छंसिय विविहा,सव्वे पंचिंदिया हंति॥१२। आमे तक्के सिद्धे, कुसुंभमुग्गं अकप्पियं निचं / वालसरिसा अणेगा, सप्पा समुच्छिमा तत्थ॥१३॥ जवसागरन्ननालं? परिवुच्छं नेव कप्पियं होइ। संमुच्छंति अणेगा, मच्छा जलुआ सहस्साई॥१४॥ एगंतेण अपेयं, खीरं दुरजाइयं तहिं देसे / संसेइमं तत्थ जिया, गंडुलया सप्पमंडुक्का / / 15|| दहियं तिरत्तिपुवं, अक्कप्पयंति जलूयसंघाया। गुलवाणिअं अपेयं, पहरंमि गए तहिं देसे॥१६|| गुलवाणियं अपेयं, अंडाओगजीवसंभवो तत्थ। जवपाणियं अपेयं, सेसाणय उण्हतोयाणि / / 17 / / एगतेण अभक्खा, परिवुच्छा मासपोलिआ तत्थ / सम्मुच्छंति निगोया, तेहि य जीवा बहुविहा य // 18 // अल्लगपिंडगगब्मा, मंडुक्काया परं नपरिवुड्डा / पुव्वण्हे सा कप्पइ, अवरण्हे तंतुआ जीवा / / 16 / / भक्खाय पंचरतं, तु मोयगा देसमंडले तम्मि। एगतेण न कप्पड़, सीयलकूरो अतुसिणो अ॥२०|| आयारो पडिसिद्धो, जीमेतासी? अलंजई भत्तं। आयारियपरिमट्ठा, पाणिवहकरा असाहूआ ||21|| मूलगलट्टा चंचु अ, तत्थ य संसज्जए मुहुत्तेणं / न हु मूलगसंसत्ता, कंदफलाई उ संसत्ते / / 2 / / सव्वं तिलगयआमं, गोरसमासं तु रत्तिपञ्जसियं / लट्ठासीईभूया, संसज्जए मुहुत्तेणं // 23 // उवरुक्खलगतिगेयं, पत्तेयं तन्निरत्तकालेयं / विजलयणट्ठभाइ ? सूहमुहाईसु संसत्ते / / 2 / / एवं भुजं मगहे, विसए तहेव समासओ भणियं / मगहा इव नायव्वं, जाव कलिंगाउ नेपालं // 25|| दविडं वा विमुवासो? एयंमि य देसमंडले पत्ता। पाणाणि य भक्खाणिय, नायव्वाइं पयत्तेणं // 26|| मिरियकु डंगकुसंमी, करमियअग्गे सलिद्धकामाया। एसा निगोयजोणी, परिवुच्छा होइ अन्मक्खा // 27 // कुडवतंदुलजाओ, दगकूलं पंचरत्तिपरिवुच्छं। एगतेण अपेयं, जलयरपरिनाण जायंति // 28 // पूरियमंडूकडिआ, मासा वथुला य देसला जाया। हुंति अभक्खा कुंथुअ-मक्खिअमसगाण सा जोणी ||2|| उ01 अकप्पिय-पुं०(अकल्पिक) अगीतार्थ,"किं वा अकप्पिएणं, गहियं फासुयं तु तं होई''। व्य०१ उ० अनेषणीये, त्रि०। "अकप्पियं ण इच्छिज्जा, पडिगाहेज कप्पियं" / दश०५ अ०॥ जं जम्मि देसभाए, अकप्पियं जेण जेण कालेण / दुच्छामि अन्नपाणे, वि कारणं सुत्तनिहिं / / 5 / / मगहाइ मगहसाली-णं ओयणमुण्हयं हवइ भुखं / सीयलगं तु अभुजं, कुंथुसमाणं रसजेणं / / 6 / / तेसिं तु तंदुलोदं, एगतेणं भवे अप्पिजं तु। पिंडालु य पल्लंकं, परिवुच्छा सा वि य अभुजा ||7|| बालग्गकोडिसरिसा, उरुपरिसप्पा तहिं सुहुमदेहा। संमुच्छिति अणेगा, दुप्पिक्खा मंसचक्खुणा / / तंमिय चेव पएसे, उण्हं सालुअंहवइ भक्खं / सीयलगंमिय जलजा, रसया समुच्छंति य अणेगा |l |