________________ अकप्य 116 - अभियानराजेन्द्रः - भाग 1 अकप्पट्टिय ये केचन द्रव्यसाध्वादयो द्रव्यलिङ्गधारिणः (नियागंति) नित्यमामन्त्रितं पिण्ड (ममायन्तीति)परिगृह्णन्ति / तथा क्रीत-मुद्देशिकाहृतम् / एतानि यथा क्षुल्लकाचारकथायां वधं त्रस-स्थावरादिधातं ते द्रव्यसाध्यादयोऽनुजानन्ति / दातृप्रवृत्त्य-नुमोदनेनेत्युक्तं च महर्षिणा वर्धमानेनेति सूत्रार्थः / यस्मादेवम् तम्हा असणपाणाइं, कियसुद्देसियाहडं। वजयंति ठियप्पाणो, निगंथा धम्मजीविणो // 50|| तस्मादशनपानादि चतुर्विधमपि यथोदितं क्रीतमौद्देशिकमाहृतं वर्जयति स्थितात्मानो महासत्त्वा निर्ग्रन्थाः साधवो धर्मजीविनः संयमैकजीविनः इति सूत्रार्थः। उक्तोऽकल्पः। दश०६अ।जीतापं० चू०।पं०भा०। "अपरिग्गहणा अकप्पंमि हारे पलंबादीसलोम मम जिणादि होंति उवहीए सेल्जाए दगसाला अकप्पसेहायजे अन्ने" पं०क०चूा पं०भा०।। एत्तो अकप्पं वोच्छामि णिकिव णिरणुकंपो पुप्फफलाणं च सारणं कुणति जंच इह एवमादी सव्वं तं जाणसु अकप्पं जो तु किवं ण करेती दुक्खमेसुं तु सव्वसत्तेसुं णिरवेक्खो रीयादिसु पवत्तइ णिकि वो सोतुं सहसा वयसाए ण व परितावणमादिबिंदियादीणं काऊण नाणुतप्पइणिरणुक्कंपो हवति एसो सत्तट्ठमठाणेसु सट्ठा-णासेवणाए सट्ठाणं गच्छागादमि तु कारणमि बितियं भवे ठाणं सत्तट्ठमट्ठाणाइ उ कप्पो चेव तह अकप्पो य ते निक्कारणसेवी यावति सट्ठाणं पच्छित्तं पत्तंमि कारणे पुण रायदुवादियंमि आगाढे जयणा य करेमाणो होठियकप्पो वि तिट्ठाणं दारं / पं०चू०। "इयाणिं अकप्पो गाहानामणिओ नामणीथंभणीओ विजाओपउंजइ अद्धवेयाली नाम जो उदुट्ठ नेऊण पडिपालेइ वेयाली उट्टवेइ गभादाणं परिसाडेइ संमुच्छियं पाडे इ जोणिपाहुडं वा करेइ अण्णेसु य एवमाइसु पावायपणेसु वड्ढइ गाहा तसएगिं दियतसपाणइमसगाइविच्छिए वा संसेइमे वा संमुच्छायेइ मुच्छाणमरणअभिओगाइहिं माहेसरि वा आहेव्वणं वा पउंजइ रुद्धा हिव्वणं बंभडंड वा अगणिकायं थंभेइगाहा निक्कियो नाम निग्घिणो निरणुकंपो पुप्फफलयाणिय विद्धंसेइ विजाओ परसुमादिपउंजइएवमाइकम्मकरो सो अकप्पो एयाणि पुण ओकप्पअकप्पाणि निक्कारणे करें तो अट्ठाणपच्छित्तमावजइ / एतदर्थ गाहा सत्तट्टमट्ठाणेसु गच्छमाइसु पुण कारणेसु य राय-दुट्ठमाइसु असिवाइसु य कारणेसु जयणाए करेंतस्स ओकप्प कप्पा बिइयं ठाणं भवति किं पुणतं बितियं ठाणं पकप्पो चेव सो भवइ एस अकप्पो"। पं०चू०। (अपरिणतादेरकल्पस्याग्राह्यताऽपरिणयादिशब्देषु वक्ष्यते) अस्थितकल्पे च, बृ०४ उ०। अकप्पट्टावणाकप्प-पुं०(अकल्पस्थापनाकल्प) अनेषणीयपिण्डशय्यावस्त्रपात्रलक्षणेऽकल्पभेदे, जीत०। अकप्पट्ठिय-पुं०(अकल्पस्थित) कल्पे दशविधे आचेलुक्यादौ संपूर्ण न स्थिताः अकल्पस्थिताः चतुर्णामधर्मप्रतिपत्तृषु, बृ०४ उ०। मध्ममद्वाविंशतिजिनसाधुषु महाविदेहजेषु च, जीत० / (कल्पस्थितानामर्थाय कृतं कल्यते कल्पस्थितानां तदर्थं कृतं कल्पते कल्पस्थितानां नेतरथा) जे कडे कप्पट्ठियाणं कप्पड़ से अकप्पटियाणं, नो कप्पइ कप्पट्ठियाणं / जे कडे अकप्पट्ठियाणं नो से कप्पइ कप्पट्ठियाणं, कप्पइ से अकप्पट्ठियाणं / कप्पे ट्ठिया कप्पट्ठिया, णो कप्पे हिया अकप्पट्ठिया। यदशनादिकं कृतं विहितं कल्पस्थितानामर्थाय कल्पते तदकल्पस्थितानां, न कल्पते कल्पस्थितानां / इहाचेलुक्यादौ दश-विधे कल्पेऽवस्थितास्ते कल्पस्थिता उच्यन्ते, पञ्चयामधर्मप्रति-पन्ना इति भावः / ये पुनरेतस्मिन् कल्पे संपूर्ण न स्थितास्ते अकल्पस्थिताश्चतुर्यामधर्मप्रतिपत्तार इत्यर्थः / ततः पाञ्चयामिकानुद्दिश्य कृतं चातुर्यामिकानां कल्पते इत्युक्तं भवति / तथा यदकल्पस्थितानां चातुर्या मिकानामर्थाय कृतं नो स कल्पते कल्पस्थितानां, पाञ्चयामिकानां किन्तु कल्पते तदकल्पस्थितानां चातुर्यामिकानामत्रैव व्युत्पत्तिमाह-कल्पे आचेलुक्यादौदशविधेस्थिताः कल्पस्थितान कल्पे स्थिता अकल्पस्थिताः। एष सूत्रार्थः / अथ नियुक्तिविस्तरःकप्पट्ठिपरुवणाता, पंचेव महव्वया चउज्जामा। कप्पट्ठियाण पणगं, अकप्पचउज्जाम सेहे वि॥ कल्पस्थितेः प्रथमतः प्ररूपणा कर्तव्या। तद्यथा-पूर्व पश्चिम-साधूनां कल्पस्थितिः पञ्चमहाव्रतरस्मा मध्यमसाधूनां महा-विदेहसाधूनां च कल्पस्थितिश्चतुर्यामलक्षणा / ततो ये कल्प-स्थितास्तेषां (पणगंति) पञ्चैव महाव्रतानि भवन्ति, अकल्प-स्थितानां तु चत्वारो यामाश्चत्वारि महाव्रतानि भवन्ति / नापरि-गृहीता स्त्री भुज्यत इति कृत्वा चतुर्थव्रतपरिग्रहवतामेव तेषां अन्तर्भवतीति भावः / यश्च पूर्वपश्चिमतीर्थकरसाधूनामपि सम्बन्धी सैक्षस्यापि सामायिकसयत इति कृत्वा चातुर्यामिकोऽकल्प-स्थितश्च मन्तव्यः। यदा पुनरुपस्थापितो भविष्यति तदा कल्पस्थित इति प्ररूपिता कल्पस्थितिः। इह "जे कडे कप्पट्टियाण" इत्या-दिना आधाकर्मसूचितमतस्तस्य उत्पत्तिमाहसालीघयगुलगोर-सावसु वल्लीफलेषु जातेसु / पुण्णट्ठकरणसड्ढा, आहाकम्मे णिमंतणता।। कस्यापि दानरुचेरभिगमश्राद्धस्य वा नवः शालिः भूयान गृहे समायातस्ततः स चिन्तयति पूर्व यतीनामदत्त्वा ममात्मना परिभोक्तुंन युक्त इति परिभाव्याधाकर्म कुर्यात् एवं घृते गुडे गोरसे नवे, यवतुम्ब्यादिवल्लीफलेषु जातेषु पुण्यार्थ दानरुचिः श्राद्धः (करणंति) आधाकर्म कृ त्वा साधूनां निमन्त्रणं कु र्यात् / तस्य चाधाकर्मणोऽमून्येकार्थकपदानिआहा आहयकम्मे, अत्ताहम्मे य अत्तकम्मे य। ते पुण आहाकम्म, णायव्वं कप्पते कस्स। आधाकर्म, अधःकर्म, आत्मघ्र, आत्मकर्म, चेति चत्वारि नामानि तत्र साधुनामधेयप्राणिघातेन यत्कर्म षड् कायविना-शेनाशनादिनिष्पादनं तदाधाकर्म / तथाविशुद्ध संय मस्थानेभ्यः प्रतिपत्त्यात्मानमविशुद्धसंयमस्थानेषु यदाधः करोति तदधःकर्म / आत्मानं ज्ञानदर्शनचारित्ररूपं विनाशयतीत्यात्मनः / यत्पाच-कादिसम्बन्धि कर्म पाकादिलक्षणं ज्ञानावरणीयादिलक्षणं वा तदात्मनः सम्बन्धि क्रियते, अनेनेत्यात्मकर्म / तत्पुनराधाकर्म कस्य पुरुषस्य कल्पते न वा यद्वा कस्य तीर्थे कथं कल्पते न कल्पते वेत्यमीभिः द्वारैतिव्यं, तान्येव दर्शयति। कम कृ त्वा सात पुण्यार्थ दानसात गुडे गोरसे नव