________________ अकंप 115 - अभिधानराजेन्द्रः - भाग 1 अकप्प दसणमिय, तवे चरिते य चउसु वि अकंपे' अकम्पोऽक्षोभ्यो देवैरप्यचाल्य अकडसामायारि-पुं०(अकृतसामाचारि) 3 ब० / अवितथा इत्यर्थे, आतु०। मण्डल्युपसंपत्सामाचारीमकुर्वति, बृ०३ उ० / एवंविधां (सामाअकं पिय-पुं०(अकम्पित) न०त०। श्रीमहावीरस्याष्टमे गणधरे, चारीशब्दे वक्ष्यमाणां उपसम्पन्नमण्डलीविषयां द्विविधामपि सामाचारी स०। (अस्यागारपर्यायादयो गणधरशब्दे) आ०चू० / आ०म० यो न करोति सोऽकृतसामाचारीक उच्यते, बृ०१ उ०। द्वि० / कल्प० / अयमकम्पितनामा द्विजोपाध्यायो वीरान्तिकं गतो अकढिण-त्रि०(अकठिन) कोमले, जी०३ प्रति। भगवता नामगोत्राभ्यामाभाष्य / "आइट्टो य जिणेणं, जाइ- अकण्ण-पुं०(अकर्ण) सिंहमुखद्वीपस्य नैर्ऋतकोणे अन्तर-द्वीपशब्दोक्त जरामरणविप्पमुक्केणं। नामेण य गुत्तेण य, सव्वन्नूसव्बदरिसीणं // 1 // __-प्रमाणे अन्तरद्वीपे, तद्वास्तव्ये मनुष्ये च, स्था० किं मन्ने नेरइया, अत्थि नस्थित्ति संसओ तुज्झ / वेदपयाणं अत्थं,न 4 टा० / प्रज्ञा० नं० / कर्णरहिते, वाच०। याणसी तेसिमो अत्थो"।। 2 // विशे० (इत्याद्युक्त इति नारयशब्दे अकण्णछिण्ण-त्रि०(अकर्णच्छिन्न-अच्छिन्नकर्ण) न छिन्नौ कर्णी यस्य प्रदर्शयिष्यते) सतथा। अकृतश्रवणे, नि०चू०१४ उ०। अकक्कसमासा- स्त्री०(अकर्कशभाषा) अतिशयोक्त्या ह्यमत्स-रपूर्वायां अकत्तण-त्रि०(अकर्तन) उच्चस्थं फलं कर्तितुं शीलमस्य। कृतयुच्। न० भाषायाम्, दश०७ अ०। त० / उचत्वविरोधिहस्वत्ववति खर्वे, कृत-भावे ल्युट् / न० अकक्कसवेयणिज-न०(अकर्कशवेदनीय) अकर्कशेन सुखेन बेद्यन्ते ब०। छेदनकर्तरि। त्रि०ा वाच०। यानि तानि अककेशवंदनीयानि भरतादीनामिव सुख-वेदनीयेषु कर्मसु। | अकत्तिम-त्रि०(अकृत्रिम)न कृत्रिमः।नता कृत्रिमभिन्ने, स्वभावसिद्धे, अत्रदण्डकः "अत्थिणंभंते जीवाणं अक-कसवेयणिज्जाकम्मा कजति ? वाच० / “अकत्तिमे हिं चेव कत्तिमे हिं चेव"। जं० हंता अस्थि / कहणं भंते ! जीवाणं अकक्कसवेयणिज्जा कम्मा कजंति? 2 वक्षः। गोयमा ! पाणाइ-वायवेरमणेणं जाव परिग्गहवेरमणेणं कोहविवेगेणं जाव अकप्प-पुं०(अकल्प) कल्पो न्याय्यो विधिराचारश्चरणकरण- व्यापार भिच्छादसणसल्लविवेगेणं, एवं खलु गोयमा! जीवाणं अकक्कसवेयणिज्जा इति यावत् / न कल्पोऽकल्पः / अतद्रूप इत्यर्थः / ध० कम्मा कजंति / अत्थि णं भंते ! नेरइयाणं अककसवेयणिज्जा कम्मा २अधि० अविधौ चरकादिदीक्षायाम्। अग्राह्ये, पंचा०१२ विवाआव०। कजंति ? णो इणढे समढे / एवं जाव वेमाणियाणं णवरं मणुस्साणं जं आ०चू० / अकृत्ये, अयोग्ये, "अकप्पं परियाणामि, कप्पं जीवाणं / भ०७श०६ उ०। उवसंपजामि''| आव०४ अकाददिौ, व्य०१उ० अभोज्ये, "जहकम्म अकञ्ज-न०(अकार्य्य) अप्रशस्तं कार्य्यम् अप्राशस्त्ये / न० त०। अकप्पं तत्थिकं"। पिं०। "अकप्पं पडिगाहेज, चउत्थाइ जहाजोगं कुत्सितकाये, निषिद्धकार्ये च / कर्त्तव्यभिन्ने, त्रि० / वाच०। कप्पं वा। पडिसेहेइ उवट्ठावणं गोयरपविट्ठो उ"। महा०७ अ०॥दूषणीये। आचा०। नि०चू०१५ उ० / अनाचारे, कल्प० अकल्पः अमर्यादा अनीतिः अकज्जमाण-त्रिवाना त०। (अक्रियमाण) वर्तमानकाले अनिवर्तमाने / अनुपदेश इत्यनर्थान्तरम्, पं० चू० / पिण्डशय्यावस्त्रपात्ररूपभ०१श०१० उ०। चतुष्टयेऽकल्पनीये,व्य०२ उ० / "वयछक्कं कायउकं, अकप्पो अकजमाणकड-त्रि०(अक्रियमाणकृत) क्रियमाणं वर्तमान-काले, कृतं गिहिभायणं"अकल्पः शिक्षकस्थापना-कल्पादिः / दश०६ अ०। चातीतकाले, तनिषेधादक्रियमाणकृतं (वर्तमाना तत्राऽकल्पो द्विविधः शिक्षकस्थापनाकल्पः अकल्पस्थापनाकल्पश्च तीतकालयोरनिर्वय॑मानानां निवृत्ते ) "अकिञ्चं दुक्खं अफुसं दुक्खं तत्रशिक्षकस्थापनाकल्पः अनधीत-पिण्डनियुक्त्यादिनानीतमाहारादि अकजमाणकडं दुक्खं"। भ०१श०१० उ०। न कल्पते इत्युक्तं च "अणहीया खल जेणं, पिंडेसणसेज्जवत्थपाएसा। अकट्ठ-त्रि०ा न०ब०। (अकाष्ठ) काष्ठरहिते अनिन्धने, "जंसी जलंतो तेणाणियाणि जतिणो, कप्पंतिन पिंडमाईणि || उउबद्धमिण अणला, अगणीअकट्ठो''। सूत्र०१ श्रु०५ अ०! वासावासे उ दो विणो सेहा / दिक्खिज्जंतो पायं, ठवणाकप्पो इमो अकड-त्रि०ा न०त०। (अकृत) अविहिते। "कडं कडित्ति भासिज्जा, होइ"19॥ अकल्प-स्थापनाकल्पं त्वाह - अकडं नो कडित्तिय"। उत्त०१अ०"अकडं करिस्सामित्ति मण्णमाणे" जाईचत्तारि भुजाइ, इसिणाहारमाइणि। यदपरेण न कृतम्। आचा०१श्रु०२अ०। ताई विहिणा वजंतो, संजमं अणुपालए॥४७॥ अकडजोगि(न्)-पुं०(अकृतयोगिन्) यतनया योगमकृतवति, व्य०३ सूत्रं व्याख्या-यानि चत्वार्यभोज्यानि संयमापकारित्वेनाउ० / अकृतयोगी अगीतार्थःत्रीन वारान कल्पमेषणीयं वा परिभाव्य कल्पनीयानि ऋषीणां साधूनामाहारादीन्याहारशय्यावस्त्रपात्राणि, प्रथमवेलायामपि, यतस्ततोऽकल्पमनेषणीयमपि ग्राही। व्य०१० उ०। तानि तु विधिना वर्जयन् संयम सप्तदशप्रकारमनुपालयेत् / तदत्यागे "अकडजोगत्ति दारं तिगुणं पच्छद्धति तिसंखा तिणि गुणीओ तिगुणो संयमाभावादिति सूत्रार्थः / एतदेव स्पष्टयति। असंथराणीसु तिन्नि वारा एसणीयं सण्णि-सिओजाता ततियवाराए वि पिंडं सेजं च वत्थं च, चउत्थं पायमेव य। ण लज्जति तदा चउत्थपरिवाडीए अणेसणीयं घेत्तव्यं / एवं तिगुणं जोगं अकप्पियं न इच्छिता, पडिगाहिज्ज कप्पियं // 48 // काऊण जोगो व्यापारः। बितियवाराएचेव अणेसणीयं गेण्हति जो, सो पिण्डं शय्यां च वस्त्रं चतुर्थं पात्रमेव च। एतत्स्वरूपं प्रगटार्थम-कल्पिक अकडजोगी भन्नति / अकडजोगित्ति गयं''। नि०चू०१ उ०। नेच्छेत् प्रतिगृह्णीयात् कल्पिकं यथोचितमिति सूत्रार्थः / अकल्पिके अकडपायच्छित्त-त्रि०(अकृतप्रायश्चित्त) न कृतं प्रायश्चित्तं येन दोषमाहअननुष्ठितविशोधः "जे भिक्खू साहिगरणं अविउसवियपाहुडं जे नियागं ममायंति, कियमुद्देसियाहडं। अकडषायच्छित्तं"। नि०चू०१० उ०। वहं ते अणुजाणंति, इई वुत्तं महेसिणा |4||