SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ अंबिल 114 - अभिधानराजेन्द्रः - भाग 1 अकंप तक्रादिसंस्कृते, ज्ञा०१७ अ०॥ तक्रारनालकादौ,ल०।"का-जिके, I *अश्नु-न०। अश्रुते व्याप्नोति नेत्रमदर्शनाय / अश-कुन् / प्राकृते। स्था०१० ठा०ा सौवीरे,स्था०१० ठा०। वाचा कल्लालघरेसु अंबिलं वक्रादावन्तः।८।१।२६। इति सूत्रेण अनुस्वारागमः, प्रा० / नेत्रजले, साउअं" कल्पपालगृहेषु किलाम्लशब्द- समुच्चारिते सुरा विनश्यति वाच० / "गुरुदुक्खभरकंतस्स अंसुणि वारण जं जलं गालियं, तं अनिष्टपरिहारार्थमम्लं स्वादूच्यते, अनु०।। अगडतलायणइसमुद्दमाईसु ण वि होजा"। महा०६ अ० / अंबिलणाम-न०(अम्बिलनामन्) रसनामकर्मभेदे, यदुदया- "अंसुपुण्णणयणे तित्थयरसरीरयं तिक्खुत्तो"। जं 2 वक्ष० / जीवशरीरमम्लीकादिवदम्लं भवति तदम्लनाम, कर्म०१ कर्म०। 'अंसुपंण्णेहिं णयणेहिं उरं मे परिसिंचई' / उत्त०२० अ०। अंबिलरस-पुं०(अम्लरस) क० स० / अम्ले रसे, तद्वति, त्रि० / अंसुय-न०(अंशुक) चीनविषये बहिस्तादुत्पन्ने सूत्रे, अनु० / वाच०। अम्लरसश्च तक्रवत् / प्रश्न० संव०५ द्वा०। आ०म०प्र०।"अभंतरहीरे जं उप्पज्जति तं अंसुयं'। नि०चू०७ उ०। अंबिलरासपरिणय-पुं०(अम्लरसपरिणत) अम्लवेतसादिव- आचा० अंशुकं श्लक्ष्णपट्टस्तन्निष्पन्नमंशुकम्, बृ०२ उ०। वस्त्र-विशेषे, दम्लरसपरिणामंगते पुद्गले, प्रज्ञा०१पद। ज्ञा०१ अ० ज०जी०। पत्रेच, अंशुस्वार्थे कन् / अंशुशब्दार्थे, पुं०। अंबिलिआ-स्त्री०(अम्लिका) अम्लैव स्वार्थे कन्। 1 तिन्तिडयाम्, वाच०। अत्राम्लीकेत्यपि ,सा च, 2 पलाशीलतायां, 3 श्वेताम्लिकायां, 4 अंसोवसत्त-त्रि०(अंसोपसक्त) 7 त० / अंश (स) योः स्कन्धक्षुद्राम्लिकायाञ्च, राजनि०। जं०३ वक्ष०। योरुपसक्तं लग्नं यत्, स्कन्धलग्ने, कल्प०। अंबिलोदग-न०(अम्लोदक) काजिकवत्स्वभावत एवा-म्लपरिणामे, | अकइ(ति)-त्रि०(अकति) न कति, न संख्याता इत्यकति / जले, जी०१ प्रति०। प्रज्ञा०। असंख्यातेषु, अनन्तेषु, स्था०३ ठा०। भ०। अंबुणाह-पुं०(अम्बुनाथ) समुद्रे, व्य०६उ०। अकइ(ति)संचिय-पुं०(अकतिसञ्चित) न कति, नसंख्याता इत्यकति। अंबुत्थंभ-पुं०(अम्बुस्तम्भ) जलनिरोधरूपे त्रयोदशेकलाभेदे। कल्प० / असंख्याता, अनन्तावा। तत्र ये अकत्यकति असं-ख्याता असंख्याता अंबुभक्खि (ण)-पुं०(अम्बुभक्षिन्) जलमात्रभक्षके वानप्रस्थभेदे, एकैक समये उत्पन्नाः सन्तस्तथैव संचितास्ते अकतिसञ्चिताः। स्था० औ० / नि०। 31 ठा० / एकसमयेऽसंख्यातोत्पा-देनानन्तोत्पादेन च पिण्डितेषु अंबुवासि(न)-पुं०(अम्बुवासिन्) अम्बुप्रधाने देशे वसति, वस-णिनि- नैरयिकादिषु / (अत्र दण्ड कक्रमेण नैरयिकादीनामकतिसंचिडीए / पाटलावृक्षे, जलवासिमात्रे, त्रि०ावाच० वानप्रस्थभेदेषु, पुं०। तत्वमुपपातशब्दे ) / भ०२ श०१० उ०। ये जलनिमग्रा एवासते। औ०। अकटंग-त्रि० न०ब०। (अकण्टक) कण्टकरहितेषु / न तेषु मध्ये अंभ-न०(अम्भस्) आप्यते। आप-असुन। उदके नुम्भौ चेति। उणा०। बब्बूलादिवृक्षाः सन्तीति, जी०३ प्रति। पाषाणादिद्रव्यकण्टक-विकलेषु, अम्भः शब्दे असुन्वा। वाच०। जले, प्रति०। अष्ट। आव०५अ० / प्रतिस्पर्द्धिगोत्रजे (राज्ये) "ओहयकंटयं मलियकंटयं अंस-पुं०पअंश(स)ब अंश(स) भावे अच् / विभागे, स्था०३ ठा०। अकंटयं'! ज्ञा०१ अ०। स्था० / सूत्र०। कर्मणि अच् / भागे, विशे०। आ० चू०। प्रति० / आचा० / करणे अकंड-न०(अकाण्ड) न०ता अप्रस्तावे, अनवसरे, आतु०। "एत्थ अच् / अवयवे, पञ्चा०७ विव०। भेदे, विशे०। भेदाः विकल्पा अंशा मया अकंडे वि णच्चियातं कारणं सुणह" आ०म०प्र०।अकाले, वृ०१ इत्यनर्थान्तरम् / आ० म०प्र० आव० पर्याय० विशे०/ स्कन्धे च, उ०। ज्ञा०१८ अ०। अकंडूयग-पुं०(अकण्डूयक) न कण्डूयते इत्यकण्डूयकः / स्था० अंस(सा)गय-त्रि० [अंश(श) गत] स्कन्धदेशमागते, विपा० 5 ठा० / अकण्डूयनकारके अभिग्रहविशेषवति, प्रश्न० संव०१ द्वा०। १श्रु०३ अ०। स्कन्धावस्थिते, ज्ञा०१८ अ०। अकंत-त्रि०(अकान्त) कान्तः कान्तियोगात्, स्था०८ठा०। न अंसलग-पुं०(अंश) स्कन्धे,तं०॥ कान्तोऽकान्तः / जी०१ प्रति०। स्वरूपेणाक्रमनीये, उपा० अ०। अंसि-स्त्री०(असि) अस-क्रिः। कोटौ, स्था०८ ठा०, भ० / प्रश्न०। अंसिया-स्त्री०(अंशिका) अंश एवांशिका / स्वार्थे कप्रत्ययः / भागे, | अकंततर-त्रि०(अकान्ततर) स्वरूपतोप्यकमनीयतरे, जी०३ प्रति०। "सागारियस्स अंसिया अविभत्ता' बृ०३ उ०। वि०। "अंसियाओ गामद्धमाईओ" अंशिका तु तत्र ग्रामस्यार्द्धम्। आदिशब्दात् अकंतता-स्त्री०(अकान्तता) असुन्दरतायाम्, भ०६ श०२उ० / त्रिभागंवा चतुर्भागंवा गत्वा स्थितः सग्रामस्यांश एवांशिका, नि० चू०३ उ०। अकं तदुक्ख-त्रि०(अकान्तदुःख) अकान्तमनभिमतं दुःखं *अर्शस्-न० बलिकाकारे रोगभेदे, "अंसिया अरिसा ता य अहिट्ठाणे येषां तेऽकान्तदुःक्खाः अनभिमताशातेषु / सूत्र०१ श्रु०१ अ०। णासाए वणेसु वा भवंति'। नि०चू०३ उ० / तस्स (आतापयतः) "अंकतदुक्खं तसथावरा दुही अलूसए" | आघा०२ श्रु०२ अ०। "अंसिया ओलंबइ तं चेव विजो अदक्खु ईसिं पाडेइ, पाडेइत्ता दुःखद्विट्सु, सूत्र०१ श्रु०११ अ०। अंसियाओ छिंदेज्जा" (अंसियाओत्ति) अर्शा सि तानि च अकंतस्सर-त्रि०(अकान्तस्वर) 6 ब० / अकान्तियुकस्वरे, स्था०५ नासिकासत्कानीति चूर्णिकारः, भ०१६ श०३ उ०। प्रति०। (शेष ___ठा०। अणगारशब्दे) अकंदप्पि(न)-त्रि०(अकन्दर्पिन) कन्दर्पोद्दीपनभाषिता-दिविकले, अंसु-पुं०(अंशु) अंश मृग-कु / किरणे, सूत्रे, सूक्ष्मांशे, प्रकाशे, प्रभायां, व्य०१ उ01 तेरो च, वाच०। | अकंप-त्रि०(अकम्प) स्वरूपनिष्ठे, अष्ट० / अक्षोभ्ये, 'नाणंमि
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy