________________ अंबर 113 - अभिधानराजेन्द्रः - भाग 1 अंबिल ति०। अंबर-न०(अम्बर) अम्बेव मातेव जननसाधादम्बा जलं तस्य अंबहुंडि-स्त्री०(अम्बहुण्डि) देवीभेदे। महा०२ अ०। राणाद्दानान्निरुक्तितोऽम्बरम् , आकाशे। भ०२ श०२ उ०।द्वा०। वस्त्रे, अंबा-स्त्री०(अम्बा) अम्ब्यते स्नेहेनोपगम्यते अम्बा / कर्मणि घञ्। नि०चू०१ उ०ा आ०म०प्र०।सूत्र०ाआव०प्रश्नास्वनामख्याते वाच०। मातरि / उत्त०३ अ० / स्था०। श्रीने मिनाथस्य गन्धकद्रव्ये, अभ्रकधातौ च, वाच०। तीर्थाधिष्ठातृदेवतायां च।साच अम्बादेवी कनककान्तरुचिः सिंहवाहना अंबरतल-न०(अम्बरतल) आकाशतले, रा०। ज्ञा० / चतुर्भुजा आमूलुम्बिपाशयुतदक्षिणकरद्वयासिपुत्रां-कुशाधिष्ठितवामअंबरतिलय-पुं०(अम्बरतिलक) धातकीखण्डस्थे पर्वतभेदे, यत्र करद्वया च। प्रव०२७ द्वा०॥ तस्याः प्रतिमा यथा-अहिच्छत्राया अविदूरे मङ्गलावतीविजयवर्त्तिनन्दिग्रामसन्निवेशस्थदरिद्रकुलजात-निर्नामिका सिद्धक्षेत्रे पार्श्वस्वामिनश्चैत्यप्राकारसमीपे श्रीने मिमूर्तिसहिता नाम कन्या मातुः खाद्यमनवाप्यतद्वचनेनगत्वा पक्वफलानिगृहीतवती। सिद्धबुद्धकलिता आमूलुम्बिहस्ता सिंहवाहना अम्बादेवी तिष्ठति, ती०७ आ०म०प्र०ा आ० चू०। कल्प०। प्रतिष्ठानपुरपत्तने ऐरवत-मेखलायां कृष्णेन अम्बादेवीप्रतिमा अंबरतिलया-स्त्री०(अम्बरतिलका) नगरीभेदे, यत्र दृप्तारिदप कृता "तत्थ य अंबाए सेण उववासतिगेण'। ती०२ कल्प / विमर्दनो महाराजः। दर्श०। अम्बष्ठालतायां, काशीराज-कन्यायां च वाच०। अंबरवत्थ-न०(अम्बरवस्त्र) स्वच्छतया अम्बरतुल्यानि वस्त्राणि अंबाजक्ख-पुं०(अम्बायक्ष) यक्षभेदे, "गोवाडंमि णिरुद्धा, समणा अम्बरवस्त्राणि स्वच्छवस्त्रेषु। कल्प०। रोसेण मिसिमिसाएंता। अंबाजक्खोय भणति, एवमवा-हेहि संघंति'। अंबरस-न०(अम्बरस) अम्बा पूर्वाक्तयुक्त्या जलं तद्रूपो रसो यस्मानिरुक्तितोऽम्बरसम् , आकाशे, भ० 20202 उ०। अंबाडग-पुं०(आमातक) आम् इवातति आमात् किञ्चिअंबरि(री)स-पुं०न०पअम्बरि(री)षब अम्ब्यते पच्यतेऽत्र अम्ब द्धीनरसफलकत्वात्। अत्-ण्वुल। (आमडा)१वृक्षे, २तत्फले, न०। अरिष, नि० वा दीर्घः / भर्जनपात्रे, अम्बरीसमपि। वाच० भ्राष्ट्र, भ०३ आमूण तत्फलरसेन तकते प्रकाशते / आ+तक हासे, अच् / श०६ उ० / प्रव०। कोष्ठके, लोहकाराम्बरीषे वा, जी०३ प्रति। शुष्कामूरसनिर्मिते (आमट् ) द्रव्यभेदे, तत्करणप्रकारः, भाव प्रत्ययः अंबरि(री)स(सि)-पुं० [अम्बरिष(रीष)ऋषि(र्षि)] यस्तु नारकान् उक्तः / यथा “आमूस्य सहकारस्य, कटेर्विस्तरितो रसः। धर्मशुष्को कल्पनिकाभिः खण्डशः कृत्वा भ्राष्ट्रपाकयोग्यान् करोतीत्य- / मुहुर्दत्ते, आमातक इति स्मृतः"। वाच०। प्रज्ञा०। अनु० / आचा०। सावम्बरीषस्य भ्राष्ट्रस्य संबन्धादम्बरीष इति द्वितीयपरमाधार्मिकः, अंबाडिय-त्रि०(आम्लित) आम्ल इव कृतः खरण्टिते, आ०म० द्वि०॥ प्रव०१८ द्वा० भ०स०। 'चमढेति खरंटेति अंबाडेतित्ति वुत्तं भवति / नि० चू० 4 उ० / ओहयहये य तहियं, णिस्सन्ने कप्पणीहिं कप्पति। विदुलगचटुलगछिन्ने, अंबरिंसी तत्थ णेरइए॥७१।। अंबातव-न०(अम्बातपस्) अम्बोद्देशेन कृतं तपः अम्बातपः लौकिकफलप्रदे तपोभेदे,तच अम्बातपः पञ्चसुपञ्चमीष्वेका-शनादि (ओहएत्यादि) उप सामीप्येन मुद्रादिना हता उपहताः पुन-रप्युपहता विधेयं नेमिनाथाऽम्बिकापूजा वेति, पञ्चा० 16 विव०। एव खड्गादिना हता उपहतहतास्तान्नारकान् तस्यां नरकपृथिव्यां अंबावल्ली-स्त्री०(अम्लवल्ली) अम्लरसवती वल्ली / त्रि० / निःसंज्ञकान् नष्टसंज्ञकान मूञ्छितान्सतः कप्पणीभिः कल्पयन्ति छिन्दन्तीतश्चेतश्च पाटयन्ति / तथा द्विदलचटुलक-च्छिन्नानिति पर्णिकानामकन्दभेदे, वाच०। वल्लीभेदे, प्रज्ञा०१ पद०। मध्यपाटितान् खंड शश्छिन्नांश्च नारकांस्तत्र नरक अंबिआ(या)-स्त्री०(अम्बिका) अम्बैव कन्। मातरि, दुर्गायां, वाच० / पृथिव्यामम्बर्षिनामानोऽसुराः कुर्वन्तीति। सूत्र०५ श्रु०५ अ०। आव० नेमितीर्थाधिपदेवतायां, तस्याः प्रतिमा मथुरायाम् / 'इत्थं कुबेरो प्रव०। आ० चू०। प्रश्न०। नरवाहणो अंबिआ सीहवाहणा' / ती० 10 कल्प० / अंबरिसि-पुं० [अम्बऋषि(र्षि)] उज्जयिनीवास्तव्ये ब्राह्मणभेदे, यस्य उज्जयन्तशैलशिखरेऽवलोकनशिखरात्प्राक् "अंबियाए भवणं दीसइ / मालुक्या प्रिया, निम्बः सुतः / (इति विणओवगय शब्दे वक्ष्यते)। ती०५ कल्प०। टिपुभिम्बिकामूर्तिः "अनाम्बिका-द्वारसमीपवत्तिनौ, आ०क०।आव०। आ० चू०। श्रीक्षेत्रपालो भुजषट्कभास्वरः। सर्वज्ञपादा-म्बुजसेवनालिनौ, संघस्य अंबवण-न०(आमूवण) आमूस्य वनम् / नित्यं णत्वम् / आम् विघ्नौधमपोहतः क्षणात्॥१॥ ती०४४ कल्प०। पञ्चमवासुदेवमातरि वृक्षसमुदायात्मके वने, वाच०। आचाo! च। स०। आव०! अंबसमाण-पुं०(अम्लसमान) "अंबफरिसेहिं अंबो, न तेहिं सिद्धिं तु अंबियासमय-पुं०(अम्बिकासमय) उज्जयन्तशैले गिरिप्रद्यु-म्नावतारे ववहारो" येषु वचनेषूक्तेषु परस्य शरीरं बिड बिडायते तानि _स्वनामख्याते तीर्थभेदे।"गिरिपज्जुण्णऽवयारे, अंबिअसमए व नामेणं। अम्लानि / अम्लैः परुषैश्च वचनैर्व्यवहारं न सिद्धिं नयति / तत्थ विपीआपुढवी, हिमवाए होइ वरहेमं"॥१॥ ती०४ कल्प। सोऽम्लवचनयोगादम्ल इति इत्युक्तलक्षणे दुर्व्यवहारिणि / व्य० अंबिणी-स्त्री०(अम्बिनी) कोटीनारनगरवास्तव्यसोमब्राह्मण - १उ०। भार्यायाम्।ती०५६ कल्प। (कोहंडिदेवकल्पशब्दे) अंबसालवण-न०(आमूसालवन) आम्फले / आमै: शालै - अंबिल-पुं० [अम्बिल-अ(आ)म्ल] अम्-क्लः, प्राकृते श्वातिप्रचुरतयोपलक्षिते वने तद्योगादामलकल्पाया ईशानकोणस्थे "लात्" / 1 / 2 / 107 / इति सूत्रेण संयुक्तलकारात्पूर्वमिदागमः, प्रा०। चैत्ये च / (आमलकप्पाए णयरीए बहिया उत्तरपुरच्छिमे दिसीभाए अग्निदीपनादिकृति अम्लिकाद्याश्रिते रसभेदे, अम्लोऽग्नि-दीप्तिकृत् अंबसालवणे णामं चेइए होत्था पोराणे जाव पडिरूवे" पूर्णभद्र- स्निग्धः, शोकपित्तकफावहः / क्लेदनः पाचनो रुच्यो, चैत्यवदस्य वर्णकः / रा०। उत्त०। ग०। आ० म०वि०। आव०। मूढवातानुलोमकः // 1 // कर्म०१ अनु० जं० / एगे अंबिलेज्ञा०। आ० चू० आश्रवणक्लेदनकृदम्लः / स्था०१ ठा० / अम्लरसवति, त्रि०।