________________ अंतराय 99 - अभिधानराजेन्द्रः - भाग 1 अंतरिक्खपासणाह एतच्च भाण्डागारिकसममिति दर्शयन्नाह - श०१ उ०। "अहिये गाम नीसाए पढमं अंतरावासं उवागए'। कल्प० / सिरिहरियसमं एयं,जह पडिकूलेण तेण रायाई। अंतरि(लि)क्ख-न० [अन्तरि(री)क्ष] अन्तः स्वर्गपृथिव्योर्मध्ये ईक्ष्यते, न कुणइ दाणाईयं, एवं विग्घेण जीवो वि॥ ईक्ष-कर्मणि धञ्। अन्तः ऋक्षाणि अस्य वा, पृषोदरा-दित्वात्पक्षे ह्रस्वः, श्रियो गृहं श्रीगृहं भाण्डागारं, तद्विद्यते यस्य स श्रीगृहको ऋकारस्य रित्वं वा। वाचकाअन्तर्मध्ये ईक्षा दर्शनं यस्य तदन्तरीक्षम्। भाण्डागारिकस्तेन समं तुल्यमेतदन्तरायकर्म / यथा तेन श्रीगृहकेण भ० 17 श० 10 उ०। आकाशे,विशे० 'अंतलिक्खत्ति णं बूया, प्रतिकूलेन राजादिः राजा नृपतिः, आदिशब्दात् श्रेष्ठीश्वरतलवरा- गुज्झाणुचरियत्ति या दश०७ अ०। दिपरिग्रहः, न करोति, कर्तुं न पारयति दानादि, आदिशब्दाच *आन्तरिक्ष-न० / अन्तरिक्षमाकाशं तत्र भवमान्तरिक्षम् / गन्धलाभभोगोपभोगादिग्रहणम् / एवममुना श्रीगृहक दृष्टान्तेन नगरादौ, स्था० 8 ठा० / उत्त० / मेधादिके, सूत्र०२ श्रु०२ अ०। विघ्नेनान्तरायकर्मणा जीवोऽपि जन्तुरपि दानादि कर्तुं न पारयतीति ग्रहाणामुदयास्तादिपरिज्ञानात्मके, कल्प०। उल्कापातव्याख्यातं पञ्चविधमन्तरायं कर्म / कर्म० 1 कर्म० / पं० सं० / धूमके तुप्रमुखाणामुदयविचारविद्यालक्षणे, उत्त० 15 अ०। श्रा०1 (अनुभागादयोऽस्य अणुभागादिशब्देषु ) (बन्धोदय- आकाशप्रभवग्रहयुद्धभेदादिभावफलनिवेदिके वा चतुर्थे महासत्तास्थानान्यस्य कम्म शब्दे ) विघ्ने, सूत्र०१ श्रु०११ अ०। निमित्तशास्त्रे, स०। “गहवेहभूअअदृहासपमुहं जमंतरिक्खंतं''। प्रव० ___ योगस्यान्तरायाः। 257 द्वा० / ग्रहवेधभूताट्टहासप्रमुखमान्तरिक्षं निमित्तम् / तत्र ग्रहवेधो प्रत्यूहा व्याधयःस्त्यानं, प्रमादालस्यविभ्रमाः। ग्रहस्य ग्रहमध्येन निर्गमः / भूताट्टहासोऽतिमहानाकाशे संदेहाविरतीभूम्यलाभश्चाऽप्यनवस्थितिः ||6|| आकिलिकिलारावः / यथा-भिनत्ति सोममध्येन, ग्रहेष्वन्यतमो (प्रत्यूहा इति ) व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रा यदा / तदा राजभयं विद्यात्, प्रजाक्षोभं च दारुणम् / / 1 / / इत्यादि न्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तराया इति प्रमुखग्रहणाद् गन्धर्वनगरादिपरिग्रहः / यथा- कपिलं शस्य- पाताय, सूत्रम् / द्वा० 16 द्वा० / विघ्नकरणे, स्था०४ ठा०। व्यवच्छेदे, "जे माञ्जिष्ठं हरणं गवाम् / अव्यक्तवर्णं कुरुते, बलक्षोभं न संशयः / / 1 / / अंतराअं चेएइ " / स०। शक्त्यभावे च / "नन्नत्थ अंतराएणं परगेहे गन्धर्वनगरं ज्ञेयं, सप्राकारं संतोरणम् / सोम्यां दिशं समाश्रित्य, णिसीयए'। सूत्र० 1 श्रु०६ अ०। राज्ञस्तद्विजयंकरम् // 2 // इत्यादि / प्रव०२५७ द्वा० / अस्य सूत्रं *आन्तरायिक-न० / विघ्ने, प्रश्न० संव०३ द्वा० / बहुप्रत्यवाये, सहस्रप्रमाणं, वृत्तिर्लक्षप्रमाणा, वार्तिकं कोटिप्रमाणम् / स०७६ आचा० 1 श्रु०६ अ०। पत्र। आव०। अंतरापह-पुं०(अन्तरापथ) विवक्षितस्थानयोरन्तरालमार्गे, भ० 2 अंतरि(लि)क्खजाय-त्रि०(अन्तरिक्षजात) स्कन्धमञ्चक-प्रासादादौ, श०१ उ०। भुव उपरिवर्तिपदार्थजाते, आचा०२ श्रु०५ अ०। अंतरायबहुल-त्रि०(अन्तरायबहुल) विघ्नप्रचुरे, तं०। अंतरि(लि)क्खपडिवण्ण-त्रि०(अन्तरिक्खप्रतिपन्न) आ-काशगते, अंतरायवग्ग-पुं०(अन्तरायवर्ग) अन्तरायप्रकृतिसमुदाये, क० प्र०।। उपा०२ अ० ज०। अंतराल-न०(अंतराल) अन्तरं सीमानमाराति गृह्णाति / आ-रा-क, अंतरि(लि)क्खपासणाह-पुं०(अन्तरिक्षपार्श्वनाथ) श्रीपुरेरस्य लत्वम् / वाच० / मध्ये, विशे० / संकीर्णवर्णे च / पुं० / ऽन्तरिक्षस्थपार्श्वनाथप्रतिमायाम्। तद्वर्तिनि। त्रि०ा वाच०। तत्कल्पः, इत्थम् - अंतरावण-पुं०(अंतरापण) अन्तरे ग्रामादीनामर्द्धपथे आपणाः पयडपहावनिवासं, पासं पणमित्तु सिरिपुर नगरं। कित्तेमि अन्तरापणाः। प्रश्न० आश्र०३दा०। राजमार्गप्रभृतिमध्यभाग- वर्तिषु अंतरिक्ख-ट्ठिअतप्पडिमाइ कप्पलवं ||1|| पुट्विं लंकापुरीए हट्टेषु, विपा० 1 श्रु० 3 अ० / वीथीषु हट्टमार्गेषु, बृ० 1 दसग्गीवेण अद्धचक्किणा माली सुमालिनामानो निअगाओ उ० ।'अंतरावणाओ घडपडए गिण्हति" परिखोदकमार्गान्त- / लग्गा केणावि पेसिया तेसिं छविमाणरूढाइंतह पहे वचंताणं रालवर्तिनो हट्टात् कुम्भकारसम्बन्धिन इत्यर्थः। ज्ञा०१२ अ०। समागया भोअ-णवेला / फल्लवडुएण चिंतियंमए ताव अज्ज अंतरावणगिह-न०(अन्तरापणगृह) गृहविशेषे, तद्यथा - जिण-पडिमाकरंडिया ओसरगत्तेण घरे विसारिआ, एएसिं अह अंतरावणो पुण, वीही सा एगओ व दुहओ वा। च दुण्ह वि पुन्नवंताणं देवपूयाए अकयाए न कत्थ वि भोयणं, तओ देवयावसरकरंडिअमदत ममोवरि पकुविस्संति त्ति / तत्थ गिहं अंतरावण-गिहं तु सयमावणो चेव / / तेण विज्जाबलेण पवित्तवालुआए अहिणवा भाविजिणपासनाहअथेत्यानन्तर्ये अन्तरापणो नाम वीथी हट्टमार्ग इत्यर्थः। सा एकतो वा पडिमा निम्मविआ। मालिसुमालिहिं तं पूइत्ता भोअणं कयं, एकपाद्येन (दुहओ वित्ति) द्वाभ्यां वा पार्श्वभ्यां भवेत् , तत्र यद्गृहं, तओ तेसु तह मग्गे पट्ठिएसु सा पडिमा आसन्नसरोवरमज्झे तदन्तरापणगृहमुच्यते / बृ०१ उ० / अखंडि-अरूवा चेव तत्थ ठिया। कालक्कमेण तस्स सरोवअन्तरावास-पुं०(अन्तरवर्ष) अन्तरमवसरो वर्षस्य वृष्टयंत्रासा- रस्स जलं अप्पिन्न जलभरिअं खडुगं व दीसइ / तओ वन्तरवर्षः। वर्षाकाले , भ०१५ श०१ उ०। कालंतरेण विंगउल्लीदेसे विंगल्लनयरं, तत्थ सिरपालो *अन्तरावास-पुं० अन्तरेऽपि जिगमिषतः क्षेत्रमप्राप्याऽपि यत्र सति नाम नरवई हुत्था / सो अगाढकोढविहुरिअसव्वं गो साधुभिरवश्यमावासो विधीयते, सोऽन्तरावासः। वर्षाकाले। भ० 15 / अन्नयरेहिं हेऊहिं बाहिं गओ, ते तत्थ