________________ अंतरदीव 98 - अभिधानराजेन्द्रः - भाग 1 अंतराय एगुरुवदीवे नाम दीवे पण्णत्ते ? गोयमा ! जम्बूदीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं सिहरिस्सवासहरपव्वयस्स उत्तरपुरच्छिमिल्लाओ चरिमंताओ लवणसमुहं तिन्निजो-यणसयाई ओगाहित्ता एवं जहा दाहिणिल्लाणं तहा उत्तरिल्लाणं भाणियव्वं, णवरं सिहरिस्स वासहरपव्वयस्स विदिसासु एवं जाव सुद्धदंतदीवेत्ति, जाव / से त अंतरदीवगा। "कहिं णभंते ! एगुरुयेत्यादि" सर्वं तदेव नवरमुत्तरेण विभाषा कर्तव्या सर्वसंख्यया षट्पञ्चाशदन्तरद्वीपाः। उपसंहारमाह- सेतं अन्तरदीवगा, ते एते अन्तरद्वीपका इति / जी०३ प्रति०॥ प्रज्ञा०। स्था० / भ०। कर्म०। एतद्गता मनुष्या अप्येतन्नामान उपचाराद्-भवन्ति। तात्स्थ्यात्तव्यपदेशो यथा पञ्चालदेशनिवासिनः पुरुषाः पञ्चाला इति / प्रज्ञा०१ पद०। जी०। स्था०। अंतरदीवग(य)-पुं० [अन्तरद्वीपग (ज)] अन्तरद्वीपेषु गता अन्तरद्वीपगाः / प्रज्ञा०१ पद०। तेषु जाता वा अन्तरद्वीपजाः। नं०। एकोरुकाद्यन्तरद्वीपवासिगर्भव्युत्क्रातिकमनुष्यभेदेषु, ते च एकोरुकादिनाभानोऽष्टाविंशतिर्दाक्षिणात्यौत्तराहभेदेन भिद्यमानाः षट्पञ्चाशत् / कर्म०१ क०। स्था० / आ० म० द्वि०। (तद्वर्णकोऽनन्तरमेव अंतरदीवशब्दे दर्शितः) अंतरदीववेदिया स्त्री०(अन्तरद्वीपवेदिका) द्वीपान्तरवेदिकायाम्।तथा अन्तरद्वीपवेदिकायां द्वाराणि सन्ति न वेति प्रश्ने जगत्यां द्वाराणि कथितानि सन्ति, अन्तरद्वीपे तु वेदिका जगत्याः स्थानेऽस्ति अतो वेदिकायामपि द्वाराणि संभाव्यन्ते / सेन० 4 उल्ला० 38 प्र०। अंतरदीविया-स्त्री०(आन्तरद्वीपिका) अन्तरे मध्ये समुद्रस्य द्वीपा ये ते / तथा तेषु जाता आन्तरद्वीपास्त एवान्तरद्वीपिकाः / अन्तरद्वीपवास्तव्यमनुष्यस्त्रीषु, स्था०३ ठा० / जी०। (वक्तव्यता चासामंतरदीवशब्दे दर्शिता)। अंतरद्धा-स्त्री०(अन्तरद्धा) अन्तरकाले, आचा० 1 श्रु०८ अ०। *अन्तर्धा- स्वी० / अन्तर्धाने, "सइ अन्तरद्धा' स्मृतेभ्रंशोऽन्तर्धानं, किं मया परिगृहीतं ? कया मर्यादया व्रतमित्येवमननुस्मरण मित्यर्थः / आव०६अ। अंतरपल्ली-स्त्री०(अन्तरपल्ली) मूलक्षेत्रात्सार्द्धद्विगव्यूतस्थे ग्रामविशेषे, प्रव०७ द्वा० / बृ०। अंतरप्पा-पुं०(अन्तरात्मन्) अन्तर्मध्यरूप आत्मा शरीररूप इत्यन्तरात्मेति / भ० 20 श०२ उ०। स्वरेऽन्तरश्च / 811 / 14 / इति सूत्रेणान्त्यव्यञ्जनस्य स्यरे परे लुक निषिद्धः। प्रा०ाजीवे, प्रश्न० संय०१द्वा० अष्ट०।आत्मभेदे, यो हिसकावस्थाया- मपिआत्मनि ज्ञानाद्युपयोगलक्षणे शुद्धचैतन्यलक्षणे महानन्द- स्वरूपे निर्विकारामृताव्याबाधरूपे समस्तपरभावमुक्ते आत्म- बुद्धिः, सः अन्तरात्मा सम्यग्दृष्टिगुणस्थानकतः क्षीणमोहं यावत् अन्तरात्मा उच्यते / अष्ट० 11 अष्ट। अंतरभाव-पुं०(आन्तरभाव) परमार्थे, पञ्चा० 18 विव०॥ अंतरभावविहूण त्रि०(आन्तरभावविहीन) परमार्थवियुक्ते, पञ्चा०१८ विव०। अंतरभासा-स्त्री०(अन्तरभाषा) गुरोर्भाषमाणस्य विचालभाषणे, अ० 2 अधि०। आव01 विहरन् साधुः चौरैः पृष्टः "आयरिए उवज्झाए वा संभासेज वा वियागरेज्ज वा आयरियउवज्झायस्स भासमाणस्स वा वियागरेमाणस्स वा णो अंतराभासं करेजा' / आचा०२ श्रु० 3 अ० अंतरहिय-त्रि०(अन्तर्हित) व्यवहिते, "अणंतरहियाए पुढवीए"। आचा०२ श्रु०१ अ०नि० चू०। अंतरा-अव्य०(अन्तरा) अन्तरेति इण्-डा। निकटे, वर्जने। मेदिनी० वाच० ! अन्तराले, सूत्र०१ श्रु०८ अ० / विशे०। आचा० / मध्ये, "इच्छाइयारमागंतुं अंतराय विसीयइ"। सूत्र० श्रु०३ अ० / अर्वागर्थे च। कल्प०। "अंतरा विय से कप्पइ नो से कप्पइ" अर्वागपि कल्पते परं न कल्पते / कर्म०५ क०। अंतरा(य)इय-न०पुं०(अन्तराय)अन्तरा दातृप्रतिग्राहकयोरन्तर्भाण्डागारिकवद् विघ्नहेतुतया अयते गच्छतीत्यन्तरायम् / उत्त० 33 अ०। अन्तरा अय-अच्। प्रव०१५ द्वा०ाजीवंदानादिकं वा अन्तरा व्यवधानापादनाय एति गच्छतीति अन्तरायम्। अन्तरा-इ-अच्। पं० सं०३ द्वा० / कर्म० / अन्तर्मध्ये दातृप्रतिग्राहकयोः विचाले आयातीत्यन्तरायः। जीवस्य दानादिविघ्नकारकेऽष्टमे कर्मभेदे, यथाराजा कस्मैचिदातुमुपदिशति, तत्र भाण्डागारिकोऽन्तराले विघ्नकृद् भवति, तदन्तरायकर्माऽष्टमम् भवति / उत्त० 33 अ०। "जह राया दाणाई, न कुणइ भंडारिए पडिकूलम्मि / एवं जेणं जीवो, कम्मत अंतरायंति" स्था। तभेदा यथाअंतराइए कम्मे दुविहे पण्णत्ते / तंजहा-पडुप्पण्ण-विणासिए चेव पिहति य आगामिपहं / स्था०२ ठा०। (पडुप्पन्नविणासिए चेवत्ति) प्रत्युत्पन्नं वर्तमानं लब्धं वस्तु इत्यर्थी विनाशितमुपहतं येन तत्तथा। पाठान्तरेण प्रत्युत्पन्नं विनाशयतीत्येवंशीलं प्रत्युत्पन्नविनाशि, चैव समुच्चये इत्येकमन्यच पिधत्ते च निरुणद्धि च आगामिनो लब्धव्यस्य वस्तुनः पन्थाः आगामिपथः तमिति / क्यचिद् आगामिपथानिति दृश्यते, क्वचिच आगमपहंति, तत्र च लाभमार्गमित्यर्थः / स्था०२ ठा०। अंतराइएणं मंते ! कम्मे कतिविहे पण्णत्ते ? गोयमा ! पंचविहे पण्णत्ते / तंजहा-दाणंतराइए जाव वीरियंतराइए / प्रज्ञा० 25 पद०। तत्र यदुदयवशात् सति विभवे समागते च गुणवति पात्रदत्तमस्मै महाफलमिति जानन्नपि दातुंनोत्सहते, तद्दानान्तरायं / तथा यदुदयवशाबानगुणेन प्रसिद्धादपि दातुहे विद्यमानमपि दीयमानमर्थजातं याञ्चाकु शलोऽपि गुणवानपि याचको न लभते, तल्लाभान्तरायं, तथा यदुदयवशात् सत्यपि विशिष्टाहारादिसंभवे असतिच प्रत्याख्यानपरिणामे वैराग्ये वा प्रबलकार्पण्यान्नोत्सहते भोक्तुं, तद्भोगान्तरायमेवमुपभोगान्तरायमपि भावनीयम् / नवरं भोगोपभोगयोरयं विशेषः। सकृत् भुज्यते इति भोगः। आहार-पुष्फमाई उ, उवभोगो उ पुणो पुणो / उवभुजइ वत्थविलयाई' / तथा यदुदयात्सत्यपि निरुजि शरीरे यौवनिकायामपि वर्तमानोऽल्पप्राणो भवति, यद्वलवत्यपि शरीरे साध्येऽपि प्रयोजनेऽपि हीनसत्त्वतया प्रवर्तते, तवीर्यान्तरायम् / प्रज्ञा०२३ पद०। दाणे लामे य भोगे य, उवभोगे वीरिए तहा। पंचविहमंतराय,समासेण वियाहियं / / उत्त० 33 अ०॥