________________ अंतरिक्खपासणाह 100 - अभिधानराजेन्द्रः - भाग 1 अंताहार पिवासाए लग्गाए तम्मि खड्डुक्कमेणं पत्तो तत्थ पाणि पीअं हेडिल्लं पोत्तं''। निचू०१५ उ०1 आचा०। भवाद्यर्थेवु आन्तरीयकः मुहं हत्था य पक्खालिया / तओ ते अंगावयवा जाया नीरोगा तद्भवे, त्रि० / वाच०। कणयकमलुअलच्छाया / तओ घरं गयस्स रन्नो महादेवी | अंतरिजिया-स्त्री०(अन्तरीया) स्थविरात्कामद्धेर्निर्गतस्य वेषपातित तमच्छरं दद्धं पुच्छित्था सामि ! कत्थ वितुम्हेहिं अज्ज ण्हाणाइ (वेसवाडिय) गणस्य तृतीयशाखायाम् , कल्प० 181 पत्र। कयं? राएण जहट्ठियं पण्णत्तं देवीए चिंतियं / अहो सामि ! सा अंतरिय-त्रि०(अन्तरित) अन्तर-इण कतरिक्तः / अन्तर्गत, अन्तरं दिव्वं ति बीयदिणे राया तत्थ नीओ, तीए सव्वंगं पक्खालियं व्यवधानं करोतीति णिचि-कर्मणि-क्तः / व्यवधापिते, तिरस्कृते, जाओ पुण णवसरीरावयवो राया, तओ देवीए बलिपूआइअं आच्छादिते, वाचकाव्यवहिते, विशे० आ०म० द्वि०। काऊण भणिअं-जो इत्थ देवया विसिसो चिट्ठइ, सो पयडेउ अप्पाणं / तओ घरं पत्ताए देवीए सुमिणंतरे देवयाए भणिअं अन्तरिया-स्त्री०(अन्तरिका) अन्तस्य विच्छेदस्य कारणमन्तरिका इत्थ भावितित्थयरपासनाहपडिमा चिट्ठइतस्स पभावेणं रन्नो स्त्रीलिङ्गशब्दः। विवक्षितवस्तुनः समाप्तौ,"झाणंतरियाए वट्टमाणस्स" आरुगं संजायं / एअंपडिमं सगडे आरोविउण सत्त दिण्णजाए आरब्धध्यानस्य समाप्तिरपूर्वस्यानारम्भणमित्यर्थः। जं०२ वक्षः / त्ति णित्रुत्तित्ता आमसुत्ततंतुमित्तरस्सीए रन्ना सयं सारहिहूएणं आन्तरिका-स्त्री० अन्तरमेवान्तर्य भेषजादित्वात्स्वार्थेषु अण ततः सट्ठाणं पइवाले अघाइमा। जत्थेव निवो पच्छा हुत्थं पलोइस्सइ स्वीत्वविवक्षायां डीप् प्रत्यये। आन्तरी आन्तर्येव आन्तरिका / अन्तरे, तत्थेव पडिमा ठाहिइ / तओ मरनाहेण तं खुडु- व्यवधाने, सू० प्र०१० पाहु०। लध्वन्तरे च / रा०। गजलमालोइऊण सा पडिमा लद्धा / तेण तहेव काउं पडिमा अंतरुच्छुय-पुं०(अन्तरिक्षुक) इक्षुपर्वमध्ये, आचा०२ श्रु० 1 अ० चालिआ कित्तिअंपि भूमिं गएण रन्ना किं पडिमा एइन वित्ति __ उभयोपेरुरहियं अंतरुच्छुअं होति' / नि० चू०१६ उ० / सिंहावलोइअंकयं पडिमा तत्थेव अंतरिक्खे ठिआ। सगडो अंतरेण-अव्य०(अन्तरेण) अन्तरेति इण ण टवर्गादित्येऽपि णस्य अग्गओ हुत्तं नीसरिओ रन्ना पडिमा अद्धणि अधिइए गया / नेत्संज्ञकत्वम् / मध्यार्थे , वाच० / विनार्थे च / उत्त० 1 अ०। तत्थेव य सिरिपुरं नामं नयरं निअनामोवलक्खियं निवेसि | ___ आहारमंतरेण नाम आहाराभावेन / नि० चू०१ उ०। चेइअंच तहिं कारियं / तत्थ पडिमा अणेगमहूसवपुव्वं ठाविआ अंतव(त)-त्रि०(अन्तवत्) अन्तोऽस्यास्तीति, अन्तवान् / परिमिते, पूयइ तं पुहविपई तिक्कालं अजवि सा पडिमा तहेव अंतरिक्खे "अंतवणिइए लोए इति धीरोति पासई'' अन्तवानलोकः सप्तद्वीपाः चिट्ठइ। पुट्विं किर सा वाहडिअं घडं सिरम्मि वहंती नारी वसुंधरेति परिमाणोक्तेस्तादृक्परिमाणेनेत्यर्थः / सूत्र० 1 श्रु० 1 अ०। पडिमाए सीहासणवलोसिं वरिसु कालेण भूमीवेग-चडणेण वा मिच्छाइदूसिअकालाणुभावेण वा अहो अहो दीसंतीजाव संपइ अंतवाल-पुं०(अन्तपाल) अन्तं तच्चक्रिण आदेश्यदेशसम्बन्धिनं नारी मित्तं पडिमाए हिटे संचरइ पईवपयाहायसीहासणभूमि पालयति उपद्रवादिभ्य इत्यन्तपालः / पूर्वदियादिदेशलोकानां देवादिकृतसमस्तोपद्रवनिवारके, 03 वक्ष०। आ० म०। अंतराले दीसइ। जयाय सा पडिमा सगडमारोविआ तया देवी खित्तवालो असहेव पडिमाओण सगत्तेण सिद्धबुद्धाणं अन्नयरो / अंतविक ट्ठियंतमाल-त्रि०(अन्तविकर्षितान्त्रमाल) शृगालापुत्तो अंबाए देवीए गहिओ अन्नो अए ठाविओतओ खित्तवालस्स दिभिरुत्पाटितोदरमध्यावयवे, तं०।। आणती दिन्ना जहा एस दारओ ताए आणे अव्वो तेणावि अंतसुह-न०(अन्तसुख) परिणामसुखे, "मासैरष्टभिरहा च पूर्वण अइउत्तालं वलं तेण नाणीओ तओ देवीए डुंबएण समत्थइ अह वयसाऽऽयुषा / तत्कर्तव्यं मनुष्येण, यस्यान्ते सुखमेधते' / सूत्र०१ सो अंतवालसीसे दीसइएवं अंबाए वि खित्तवालेहिं सेविजमाणे श्रु०४ अ०। धरणिंदपउमावईहिं च कयपडिहेरो सा पडिमा सव्वलोएहिं अंतसो-अव्य०(अन्तशस्) अन्त-शस निरवशेषत इत्यर्थे, "सल्लं पूइज्जइ अंतरिक्खट्टिअपासना-हकप्पे जहासुअं किं पि कंतति अतंसो''। सूत्र०१ श्रु०८ अ०। विपाककाले इत्यर्थः / सूत्र०१ सिरजिणप्पहसूरिहिं लिहिओ सपरोवयारकए अन्तरिक्ष श्रु० 8 अ० / यावज्जीवमित्यर्थे, "मणसा वयसा चेव कायसा चेव पार्श्वनाथकल्पः। ती० 52 क० अंतसो''। सूत्र०१ श्रु०११ अ०। कथञ्चित्कार्य-निस्तारे, "भत्तपाणे अंतरि(लि)क्खोदय-न०(अन्तरिक्षोदक) अन्तरिक्षे उदक अअन्तसो' भक्ते पाने चान्तशः सम्य-गुपयोगवता भाव्यमिति। सूत्र० मन्तरीक्षोदकम् / वर्षोदके, नि० चू०१ उ०। यजलमाकाशात्प-तदेव 1 श्रु०६अ। गृह्यते। उपा० 1 अ०। अंतावेइ(ई)-स्त्री०[अन्तर्वेदि(दी)] अन्तर्गता वेदिर्यत्र देशे। दीर्घहस्वी अंतरिज-न०(अन्तरीय) अन्तरे भवं गहादित्वाच्छः "नाभौ धृतं च / मिथो वृत्तौ / 8 / 114 / इति ह्रस्वस्य दीर्घः / ब्रह्मा-वर्त्तदेशे, प्रा० / यद्वस्त्रमाच्छादयति जानुनी। अन्तरीयं प्रशस्तं तदच्छिन्न वाच०। मुभयान्तयो" रित्येवलक्षणे परिधानवस्त्रे, वाच० शय्याया अधस्तने अंताहार-पुं०(अन्त्याहार) अन्त्ये भवमन्त्यं जघन्यधान्यं वल्लादि वस्त्रे च / "अंतरिज्जं णाम णियंसणं अहवा अंतरिनं णाम जं सेज्जाए | आहारो यस्य। कृप्तरसपरित्यागे, औ०। सूत्र० / स्था० /