SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ अंतर 82 . अभिधानराजेन्द्रः - भाग 1 अंतर मृतः सन् आनतकल्पादारतो ये देवास्तेषूत्पद्यते, नाऽऽनतादिषु, तस्य | वस्थानमन्तरं चोत्कर्षतः सागरपृथक्त्वं, पदैकदेशैपदसमुदायोपचारात् तावन्मात्रकालस्य तद्योगाध्यवसायविशुझ्यभावात् / ततो य सागरोपमशत-पृथक्त्वं, तथा च प्रागभिहितं 'पुरिसेणं भंते ! पुरिसत्ति आनतादिभ्यश्च्युतः सन् भूयोऽप्यानतादिषूत्पद्यते, स नियमा- कालतो कियचिरं (केव चिरं ) होइ ? गोयमा ! जहणणेणं (जहन्नेणं) चारित्रमवाप्य, चारित्रं चाष्टमे वर्षे, तत उक्तं जघन्यतो वर्षपृथक्त्व- अंतोमुहुत्तं, उक्को से णं सागरोवमसयपुहुत्तं सातिरेग' मुत्कर्षतो वनस्पतिकालः / एवं प्राणतारणाच्युतकल्पग्रैवेयकदेव- नपुंसकान्तरोत्कर्षप्रतिपादकं चेदमेवाधिकृतं सूत्रमिति। तथा सामान्यतो पुरुषाणामपि प्रत्येकमन्तरं जघन्यतः उत्कर्षतश्च वक्तव्यम् / अन- नैरयिकनपुंसकस्यान्तरं जघन्यतोऽन्तर्मुहूर्त सप्तम-नरकपृथिव्या त्तरोपपातिककल्पातीतदेवपुरुषस्य जघन्यतोऽन्तरं वर्षपृथक्त्वम्, उदृत्य तन्दुलमत्स्यादिभवेष्वन्तर्महूर्त स्थित्वा भूयः सप्तमनरकउत्कर्षतः संख्येयानि सागरोपमाणि सातिरेकाणि / तत्र संख्येयानि पृथिवीगमनस्य च श्रवणात्। प्रतिपृथिव्यपि वक्तव्यम्। जी०२ प्रति०। सागरोपमाणि तदन्यवैमानिकेषु संख्येयवारोत्पत्त्या, सातिरेकाणि तिरश्चामन्तरम् / मनुष्यभवे / तत्र सामान्याभिधानेऽप्येतत् अपराजितान्तमव- एगिंदियतिरिक्खजोणियणपुंसकस्स जहण्णेणं अंतोमुहुत्तं, गन्तव्यं / सर्वार्थसिद्धे सकृदेवोत्पादतस्तत्रान्तरसंभवात् / अन्ये उक्कोसेणं दो सागरोवमसहस्साई संखेज्जवासमभहियाइं / त्वभिदधतिभवनवासिन आरभ्य आ ईशानादमरस्य जघन्यतो- पुढविआउतेउवाऊणं जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं ऽन्तरमन्तर्मुहूर्त, सनत्कुमारादारभ्यासहस्रारात् नव दिनानि वणस्सतिकालो / वणस्सतिकाइयाणं जहण्णेणं अंतोमुहुत्तं, आनतकल्पादारभ्याच्युतकल्पं यावत् नव मासा नवसु ग्रैवेयकेषु उक्कोसेणं असंखेचं कालं जाव असंखेज्जा लोया / सेसाणं सर्वार्थसिद्धमहाविमानवर्जेष्वनुत्तरविमानेषु च नव वर्षाणि ग्रैवेयकान् बेंदियादीणं जाव खहयराणं जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं यावत् सर्वत्रापि उत्कर्षतो वनस्पतिकालः, विजयादिषु चतुर्षु वणस्सतिकालो। महाविमानेषु द्वे सागरोपमे। उक्तं च "आ ईसाणादमरस्स अंतरं हीणयं तथा सामान्यचिन्तायां तिर्यग्यो निकनपुंसकस्यान्तरं जघन्यमुहुत्तंतो, आ सहस्सारे अच्चुयणुत्तरदिणमासवासनयथावरकालुक्कोसो तोऽन्तर्मुहूर्तमुत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेकम् / अत्र भावना सव्वट्ठवीयओ नव उववाओ दो अपरा विजयादिसु इति / प्रागिव, विशेषचिन्तायां सामान्यत एके न्द्रियतिर्यग्यो निकनैरयिकनपुंसकानामन्तरम्। नपुंसकस्यान्तर्मुहूर्त, तावता द्वीन्द्रियादिकालेन व्यवधानात्। उत्कर्षतो अकम्मभूमकमणुस्सणपुंसएणं भंते? गोयमा! जम्मणं पडुच्च द्वे सागरोपमसहस्रे संख्येयवर्षाभ्यधिके, त्रसकायस्थि-तिकालस्य जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं अंतोमुहुत्तं (अंतोमुहत्तपुहुत्तं)। एकेन्द्रियत्वव्यवधायकस्योत्कर्षतोऽप्येतावत एव संभवात् / संहरणं पडुच जहण्णेणं अंतोमुहुरा, उक्कोसेणं देसूणा पृथिवीकायिकै केन्द्रियतिर्यग्यो निकनपुंसकस्य जघन्यपुव्वकोडी। सव्वेसिंजाव अंतरदीवगाणं / णपुंसगस्सणं भंते! तोऽन्तर्मुहूर्तमुत्कर्षतो वनस्पतिकालः / एवमप्कायिकतेजस्काकेवतियं कालं अंतरं होति? गोयमा ! जहण्णेणं अंतोमुहत्तं, यिकवायुकायिकै केन्द्रियतिर्यग्यो निकनपुंसकानामपि वक्तव्यं / वनस्पतिकायिकैचेन्द्रियतिर्यग्यो निकनपुंसकस्य जघन्यतोऽन्तउक्कोसेणं सागरोवमसतपुहुत्तं सातिरेगं / नेरइयणपुंसगस्स णं मुहूर्तमुत्कर्षतोऽसंख्येयं कालं यावत्। स चासंख्येयः कालोऽ- संख्येया भंते ! केवतियं कालं अंतरं होति ? जहण्णेणं अंतोमुहुत्तं, उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽसंख्येया लोकाः / किमुक्तं उक्कोसेणं तरुकालो / रतणप्पभापुढविनेरइयणपुंसगस्स भवत्यसंख्येयलोकाकाशप्रदेशानां प्रतिसमयमेकैकाप-हारे यावत्य जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं तरुकालो / एवं सव्वेसिं जाव उत्सर्पिण्यवसर्पिण्यो भवन्ति, तावत्य इत्यर्थः / वनस्पतिभवात् अहेसत्तमा। तिरिक्खजोणियणपुंसकस्स जहण्णेणं अंतोमुहुत्तं, प्रच्युतस्यान्यत्रोत्कर्षत एतावन्तं कालमवस्थान- संभवात्,तदनन्तरं उक्कोसेणं सागरोवमसतपुहुत्तं सातिरेगे। संसारिणो नियमेन भूयोऽपि वनस्पतिकायिक-त्वेनोत्पादभावात्। णमिति वाक्यालङ्कारे, भदन्त ! अन्तरं कालतः कियश्चिरं भवति ? द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियतिर्यग्यो-निकनपुंसकानां नपुंसको भूत्वा नपुंसकत्वाद् भ्रष्टः पुनः कियता कालेन नपुंसको जलचरस्थलचरखचरपञ्चेन्द्रियतिर्यग्योनिक-नपुंसकानां सामान्यतो भवतीत्यर्थः / भगवानाह- गौतम ! जघन्यतोऽन्तर्मुहूर्तमेतावता नपुंसकस्य च जघन्यतोऽन्तर्मुहूर्तमुत्कर्ष-तोऽनन्तं कालं, स चानन्तः पुरुषादिकालेन व्यवधानात्, उत्कर्षतः सागरोपमशतपथकत्वं सातिरेक कालो वनस्पतिकालो यथोक्तस्वरूपः प्रतिपत्तव्यः। पुरुषादिकालस्य एतावदेव संभवात् / तथा चात्र संग्रहणीगाथा मनुष्यनपुंसकस्य। "इत्थिनपुंसा संचिट्ठणेसु पुरिसंतरे य समऊओ / पुरिसनपुंसा मणुस्सणपुंसकस्स खेत्तं पडुच जहण्णेणं अंतोमुहुत्तं, संचिट्ठणंतरे सागरपुहुत्तं / / 1 / / " अस्याक्षरगमनिका "संचिट्ठणा नाम" उक्कोसेणं वणस्सतिकालो | धम्मचरण पडुच्च जहण्णेणं एणं सातत्येनावस्थानं तत्र स्त्रिया नपुंसकस्य च सातत्येनावस्थाने समयं, उक्कोसेणं अणंतं कालं जाव अवर्ल्ड पोग्गल-परियट्ट पुरुषान्तरे चजघन्यत एकः समयस्तथा च प्रागभिहितम् "इत्थीणं भंते ! देसूणं / एवं कम्मभूमगस्स वि, भरहेरवयस्स इत्थीति कालतो केव चिरं होइ ? गोयमा ! एगेणं आदिसेणं जहन्नेणं एगं पुश्वविदेहअवरविदेहकस्स वि / अकम्मभूमकमणुस्ससमयं इत्यादि" तथा "नपुंसगेणं नपुंसगेत्ति कालतो केव चिरं होइ ? णपुंसकस्स णं भंते ! केवतियं कालं? जम्मणं पडुच जहण्णेणं गोयमा ! जहण्णेणं एक समयमित्यादि " तथा "पुरिसस्स णं भंते ! अंतोमुहुत्तं, उक्कोसेणं वणस्सतिकालो / संह- रणं पडुच अंतरं कालतो केव चिरं होइ ? गोयमा ! जहन्नेणं एक समयमित्यादि | जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं वणस्सति-कालो। एवं जाव तथा पुरुषस्य च नपुंसकस्य यथाक्रमं (संचिट्ठणं) सातत्येना- | अंतरदीवगत्ति /
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy