________________ अंतर 83 - अभिधानराजेन्द्रः - भाग 1 अंतरकप्प - कर्मभूमकमनुष्यनपुंसकस्यान्तरं क्षेत्रं प्रतीत्य जघन्यतोऽन्त (41) संयमविशेषणेनान्तरम्। मुहूर्तमुत्कर्षतो वनस्पतिकालः। धर्मचरणं प्रतीत्य जघन्यत एक समयं संजयस्स संजयासंजयस्स दोण्ह वि अंतरं जहण्णेणं यावत् , चरणलब्धिपातस्य सर्वजघन्यस्य एकसामयिक - अंतोमुहुत्तं, उक्कोसेणं अणंतं कालं जाव अवर्ल्ड पोग्गल-परियट्ट त्वात्। उत्कर्षतोऽनन्तं कालं, तमेवानन्तं कालं निर्धारयति- अणंताओ देसूणं / असंजयस्स आदि दुवे णत्थि अंतरं। साइयस्स उस्सप्पिणिओसप्पिणीओ कालतो, खेत्ततो अणंता लोगा अवर्ल्ड सपज्जवसियस्स जहण्णेणं एक समयं, उक्कोसेणं देसूणा पोग्गलपरियट्ट देसूणमिति / एवं भरतैरवतपूर्वविदेहा-परविदेहकर्म- पुव्वकोडी। चउत्थगस्स णत्थि अंतरं। भूमकमनुष्यनपुंसकानामपि क्षेत्रं धर्मचरणं च प्रतीत्य जघन्यत उत्कृष्ट संयतस्य जघन्येनान्तरमन्तर्मुहूर्त, तावता कालेन पुनः कस्यापि चान्तरं प्रत्येकं वक्तव्यम्।अकर्मभूमक-मनुष्यनपुंसकस्य जन्म प्रतीत्य संयतत्वभावात्, उत्कर्षतोऽनन्तं कालमनन्ता उत्सप्पिण्यवस-पिण्यः जघन्यतोऽन्तर्मुहूर्तमेतावता गत्यन्तरादिकालेन व्यवधानभावात् , कालतः, क्षेत्रतोऽपार्द्ध पुद्गलपरावर्त्त देशोनम् , एतावतः कालादूज़ उत्कर्षतो वनस्पतिकालः / संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्तम् / पूर्वमवाप्तसंयमस्य नियमतः संयमलाभात् / संयतस्य नास्त्यन्तरमतचैवंकोऽपि कर्मभूमक-मनुष्यनपुंसकेनाप्यकर्मभूमौ संहृतः / स च पर्यवसितत्वात् / अनादिसपर्यवसितस्यापि नास्त्यन्तरं, तस्य मागधपुरुष-दृष्टान्तबलादकर्मभूमक इति व्यपदिश्यते / ततः प्रतिपातासंभवात् / सादिसपर्यवसितस्य जघन्यत एकं समयं, स कियत्कालानन्तरं तथाविधबुद्धिपरावर्तनभावतो भूयोऽपि कर्मभूमौ चैकसमयः प्राग्व्यावर्णितः संयतसमय एवमुत्कर्षतो देशोना पूर्वकोटी, संहतस्तत्र चान्तर्मुहूर्त धृत्वा पुनरप्यकर्मभूमावानीतः, उत्कर्षतो असंयतत्वव्यवधायकस्य संयतकालस्य संयतासंयत-कालस्य वा वनस्पति-कालः / एवं विशेषचिन्तायां हैमवतहरण्यवतहरिवर्षरम्यक- उत्कर्षतोऽप्येतावत्प्रमाणत्वात् / संयतासंयतस्य जघन्यतोऽन्तमुहूर्त, वर्षदेवकुरूत्तरकुर्वकर्म-भूमकमनुष्यनपुंसकानामन्तरद्वीपक- तद्भावपाते एतावता कालेन तल्लाभसिद्धेः / उत्कर्षतः संयतवत्। मनुष्यनपुंसकस्य च जन्म संहरणं च प्रतीत्य जघन्यत उत्कर्षतश्चान्तरं त्रितयप्रतिषेधवर्तिनः सिद्धस्य साद्यपर्यवसितस्य नास्त्यन्तरमपर्यववक्तव्यं / तदेवमुक्तमन्तरम् / जी०२ प्रति०। पं० सं०। सिततया सदा तद्भाव-परित्यागात् / जी० सर्वजी०३ प्रति० / (40) औदारिकादिशरीरविशिष्टानामन्तरम् / (सामायिकादिसंयतानामन्तरं संजय शब्दे) ओरालियसरीरस्स अंतरं जहण्णेणं एवं समयं, उक्को सेणं सिद्धासिद्धयोः। तेत्तीसं सागरोवमाइं अंतोमुत्तममहियाई। वेउव्वियसरीरस्स सिद्धस्स णं भंते ! केवतियं कालं अंतरं होति ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं अणंतं कालं। वणस्सतिकालो। सातीयस्स अपञ्जवसियस्सणत्थि अंतरं। असिद्धस्सणं भंते ! आहारगसरीरस्स जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं अणंतं के वतियं कालं अंतरं होति ? गोयमा! अणातीयस्स कालं,जाव अवर्ल्ड पोग्गलपरिय देसूणं / तेयगकम्मगसरीरस्स अपज्जवसियस्स, अणातीयस्स सपञ्जवसियस्स णत्थि अंतरं। य दुविहा णत्थि अंतरं। प्रश्नसूत्रं सुगमं भगवानाह- गौतम ! सिद्धस्य सादिकस्यापर्यऔदारिकशरीरिणोऽन्तरं जघन्यतः एकः समयः, स च द्विसामा वसितस्य नास्त्यन्तरम्। अत्र "निमित्तकारणहेतुषु सर्वासां विभक्तीनां विक्यामपान्तरालगतौ भावनीयः / प्रथमे समये कार्मण प्रायो दर्शनमिति' न्यायात् हेतौ षष्ठी ततोऽयमों यस्मात्सिद्धः शरीरोपेतत्वात्,उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि अन्तर्मुहूर्ता सादिरपर्यवसितस्तस्मान्नास्त्यन्तरमन्यथाऽपर्यव-सितत्वायोगात् / भ्यधिकानि। उत्कृष्टो वैक्रियकालं इति भावः। वैक्रियशरीरि- णोऽन्तरं असिद्धसूत्रे असिद्धस्यानादिकस्यापर्यवसितस्य नास्ति अन्तरमजधन्यतोऽन्तर्मुहूर्त, सकृद्वैक्रियकरणे यावता कालेन पुनर्वैक्रियकरणात् पर्यवसितत्वादेवासिद्धत्वाप्रच्युतेः अनादिकस्य सपर्यवसि-तस्यापि मानवदेवेषु भावात् / उत्कर्षतो वनस्पतिकालः प्रकट / एव नास्त्यन्तरं भूयोऽसिद्धत्वायोगात्। जी० सर्वजी०१ प्रति०। आहारकशरीरिणो जघन्येनान्तर्मुहूर्त, सकृत्करणे एतावता कालेन पुनः अंतरंग-पुं०(अन्तरङ्ग) अन्तरं सदृशमङ्गं यस्य / अत्यन्तप्रिये, करणात् , उत्कर्षतोऽनन्तं कालं यावदपार्द्ध पुद्गलपरावर्त्तम् / जी० बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये अन्तर्भूतानि अङ्गानि निमि-तानि सर्वजी० 5 प्रति०। (संघातपरिशाट- करणयोरन्तरं करण शब्दे) यस्य। व्याकरणोक्त परनित्यबहिरङ्गबाधके कार्यभेदे, तद्बोधके शास्त्रे संज्ञाविशेषणेनान्तरम्। च। वाच० / अन्तरङ्गबहिरङ्गयोरन्तरङ्ग एव विधि-बलवान्। आ० म० सण्णिस्स अंतरं जहण्णेणं अंतोमुहत्तं, उक्कोसेणं वण द्वि० / अभ्यन्तरे, त्रि०।०। विशे०। (काले शब्दे एतदुदाहरणम् ) स्सइकालो / असण्णिस्स अंतरं जहण्णेणं अंतोमुहत्तं, अंतरंजिया-स्त्री०(अन्तरञ्जिका) नगरीभेदे, यत्र भूतगृहं चैत्यं बलश्री उक्कोसेणं सागरोवमसयपुहुत्तं सातिरेगं / ततियस्स णत्थि राजा, त्रैराशिकानामुत्पत्तिश्चाभूत्। उत्त०३ अ०। वि०।आ० म०वि०। अंतरं। कल्प०। स्था० आ० चू०। अन्तरचिन्तायां संज्ञिनोऽन्तरं जघन्येनान्तर्मुहूर्तमुत्कर्षतोऽनन्तं अंतरंडगगोलिया-स्त्री०(अन्तराण्डकगोलिका) अण्डकोशाकालम् / स चानन्तः कालो वनस्पतिकालः। असंज्ञिकालस्य जघन्यत __ भ्यन्तरस्य गोलिकायाम्। महा०४ अ०! उत्कर्षतश्चैतावत्प्रमाणत्वात् / असंज्ञिनोऽन्तरं जघन्यतो- अंतरकंद-पुं०(अन्तरकन्द ) अनन्तजीवात्मकवनस्पतिभेदे, प्रज्ञा० ऽन्तर्मुहूर्तमुत्कर्षतः सागरोपमशतपृथक्त्वं संज्ञिकालस्य जघन्यत १पद०। उत्कर्षतश्चैतावत्प्रमाणत्वात्।नोसंज्ञिनोअसंज्ञिनः साद्य-पर्यवसितस्य | अंतर(रा)कप्प-पुं० पअन्तर(रा)कल्पब चारित्राणामन्तरस्वरूपे नास्त्यन्तरमपर्यवसितत्वात्। जी० सर्वजी०२ प्रति०। कल्प-भेदे, / तद्वर्णनमित्थम्। त: सानोसजिना 02 प्रति