________________ अंतर 79 - अभिधानराजेन्द्रः - भाग 1 अंतर केव चिरं होई? गोयमा ! जहण्णेणं दो खुड्डायं भवम्गहणं मेकैकप्रदेशापहारे यावतीभिरुत्सर्पिण्यवसर्पिणीभिर्निर्लेपा भवन्ति, समयूणाई, उक्कोसेणं वणप्फतिकालो / अपढम- तावत्य इति। "सुहुमपुढविकाइयस्सणंभंते!" इत्यादि प्रश्नसूत्रं सुगम, समयमणुस्सस्स णं भंते ! अंतरं जहण्णेणं खुड्डायं भवग्गहणं भगवानाह- गौतम ! जधन्येनान्तर्मुहुर्त्त, तद्भावना प्राग्वत्, समयाहियं, उक्कोसेणं वणप्फतिकालो। देवस्सणं अंतरं, जहा उत्कर्षतोऽनन्तं कालं "जाव आवलियाए असंखेजइ भागा इति" रतियस्स। पढमसमयसिद्धस्स णं मंते ! अंतरं कालओ केव यावत्करणादेवं परिपूर्णः पाठः "अणंताओ उस्सप्पिणीओ-सप्पिणीओ चिरं होइ? नत्थि अंतरं। अपढमसमयसिद्धस्सणं भंते! अंतरं कालतो, खेत्ततो अणंता लोगा, असंखेज्जा पोग्गलपरियट्टा / ते णं कालओ केव चिरं होइ ? गोयमा! सादियस्स अपज्जवसियस्स पोग्गलपरियट्टा आवलियाए असंखे- जइभागो'' अस्य व्याख्या पूर्ववत्, णत्थि अंतरं। भावना त्वेवंसूक्ष्मपृथिवी- कायिको हि सूक्ष्मपृथिवीकायिकप्रथमसमयसिद्धस्य नास्त्यन्तरं भूयः प्रथमसमयसिद्धत्वाभावाद् भवादुवृत्यानन्तर्येण पारंपर्येण वा वनस्पतिष्वपि मध्ये गच्छति। तत्र अप्रथमसमयसिंद्धस्यापि नास्त्यन्तरमपर्यवसितत्वात् / जी० 10 चोत्कर्षतोऽप्येतावन्तं कालं तिष्ठतीति भवति यथोक्तप्रमाणमन्तरमेवं प्रति०। सूक्ष्माप्कायिकतेज-स्कायिकवायुकायिक सूत्राण्यपि वक्तव्यानि / (36) बादरसूक्ष्मनोसूक्ष्मनोबादराणामन्तरं यथा सूक्ष्मवनस्पति-कायिक सूत्रेज-घन्यतोऽन्तर्मुहूर्तमुत्कर्षअंतरं बायरस्स बायरवनस्पतिकातिस्स णिओयस्स तोऽसंख्येयकालः, पृथि-वीकालो वक्तव्यः। स चैवम् "असंखेज्जाओ बायरणिओयस्स एतेसिंचउण्ह विपुढविकालो जाव असंखेज्जा उस्सप्पिणीओ-सप्पिणीओकालतो,खेत्ततो असंखेज्जा लोगा'" इति। लोया, सेसाणं वणस्सतिकालो। एवं पज्जत्तगाणं अपजत्तगाण सूक्ष्म- वनस्पतिकायभवादुवृत्तो हि बादरवनस्पतिषु सूक्ष्मबादरवि अंतरं, ओहे य बायरतरू उस्सप्पिणी ओसप्पिणीओ एवं पृथिव्यादिषु चोत्पद्यते, तत्र च सर्वत्राप्युत्कर्षतोऽप्येतावन्तं बायरनिओए कालमसंखेज्जतरं, सेसाणं वणस्सतिकालो। कालमवस्थानमिति यथोक्तप्रमाणमे-वान्तरमेवं सूक्ष्मनिगोद प्रश्नसूत्रं सुगम, भगवानाह- गौतम ! जघन्येनान्तर्मुहूर्त- स्याप्यन्तरं वक्तव्यं / यथा चेयमौघिकी सप्तसूत्री उक्ता, तथा मुत्कर्षतोऽसंख्येयं कालं सममेव कालक्षेत्राभ्यां निरूपयति असंख्येया अपर्याप्तविषया च सप्तसूत्री वक्तव्या, नानात्वाभावात् / जी०६ प्रति०। उत्सपिण्यवसपिण्यः कालतः, क्षेत्रतोऽसंख्येया लोकाः, यदेव हि सुहमस्स अंतरं बायरकालो, बायरस्स अंतरं सुहुमकालो, सूक्ष्मस्य सत्ः कायस्थितिपरिमाणं तदेव बादरस्यान्तरपरिमाणं / ततियस्स णत्थि अंतरं। सूक्ष्मस्य च कायस्थितिपरिमाणमेतावति बादरपृथिवीकायिकसूत्रे सूक्ष्मस्यान्तरं जघन्तोऽन्तर्मुहूर्तमुत्कर्षतोऽसंख्येयं कालम-संख्येया जघन्यतोऽन्तर्मुहूर्त मुत्कर्षतोऽनन्तं कालं, स चानन्तः कालो उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽङ्गुलस्य सं-ख्येयभागो / वनस्पतिकालः प्रागुक्तस्वरूपो वेदितव्यः / एवं बादराप्कायिकबादर बादरकालो जघन्यत उत्कर्षतश्च एतावत्प्रमाणत्वात् / बादरस्यान्तरं तेजस्कायिकबादरवायुकायिकसूत्राण्यपि वक्तव्यानि / सामान्यतो जघन्येनान्तर्मुहूर्तमुत्कर्षतोऽसंख्येयं कालमनन्ता उत्सर्पिण्यवबादरवनस्पतिकायिकसूत्रे जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतोऽसंख्येयं कालं, सर्पिण्यः कालतः, क्षेत्रतोऽसंख्येया लोकाः, सूक्ष्म- स्य जघन्यत स चासंख्येयः कालः पृथिवीकालो वेदितव्यः / स चैवम्-असंख्येया उत्कर्षतश्चैतावत्कालप्रमाणत्वात् / नोसूक्ष्मनो-बादरस्य उत्सर्पिण्यवसपिण्यः कालतः, क्षेत्रतोऽसंख्यया लोकाः / साद्यपर्यवसितस्य, हेतौ षष्ठी, निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रत्येक बादरवनस्पतिकायिक सूत्रं बादरपृथिवीकायिक प्रायो दर्शनमिति न्यायात्। ततोऽयमर्थः-साद्यपर्यव-सितत्वान्नासूत्रवत्,सामान्यतो निगोदसूत्रं सामान्यतो बादरवनस्पति स्त्यन्तरमन्यथा अपर्यवसितत्वायोगात्। जी०३ प्रति०। कायिकसूत्रवत् , बादरत्रसकायिकसूत्रं बादरपृथिवीकायिकसूत्रवत् / भवसिद्ध्यभवसिद्धिनोभवसिद्ध्यभवसिद्धिकानामन्तरम्। एवमपर्याप्तविषया दशसूत्री, पर्याप्तविषया च दशसूत्री, यथोक्तक्रमेण भवसिद्धियस्स णत्थि अंतरं, एवं अभवसिद्धियस्स वि / वक्तव्या, नानात्वाभावात् / जी०६ प्रति०। ततियस्स णत्थि अंतरं। (37) सूक्ष्मस्यान्तरम्। भवसिद्धिकोऽनादिसपर्यवसितोऽन्यथा भवसिद्धिकत्वायोगात् / सुहुमस्सणं भंते ! केवतियं कालं अंतरं होति? गो-यमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं असंखेनं कालं / कालओ अभवसिद्धिकात् अभवसिद्धिकस्यानादिसपर्यवसितस्य नास्त्यन्तरं, असंखेज्जातो उस्सप्पिणीओसप्पिणीओ खेत्तओ अंगुलस्स भवसिद्धिकत्वापगमे पुनर्भवसिद्धिकत्वायोगात्। जी०३ प्रति०। असंखेजतिभागो / एवं सुहमवणस्सतिकाइयस्स वि, भाषामाश्रित्य जीव नामन्तरम्। सुहुमनिओयस्स वि, जाव असंखेजतिभागो। पुढविकाइयाणं भासगस्स णं भंते ! केवतियं कालं अंतरं होति ? गोयमा ! वणस्सतिकालो, एवं अपजत्तगाणं पञ्जत्तगाणं वि। जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं अणंतं कालं, वणस्सतिकालो। प्रश्नसूत्र सुगम, भगवानाह- गौतम! जघन्येनान्तर्मुहूर्त, सूक्ष्मा-दुद्वृत्य अभासगस्स सातियस्स अपज्जवसियस्स णत्थि अंतरं, बादरपृथिव्यादावन्तर्मुहूर्त स्थित्वा भूयः सूक्ष्मपृथिव्यादौ सातियस्स सपज्जवसियस्स जहण्णेणं एक्कं समयं, उक्कोसेणं कस्याप्युत्पादात् , उत्कर्षतोऽसंख्येयं कालं / कालक्षेत्राभ्यां अंतोमुहुत्तं। निरूपयतिअसंख्येया उत्सपिण्यवसर्पिण्यः कालत एषा मार्गणा, प्रश्नसूत्रं सुगम, भगवानाह- गौतम ! जधन्येनान्तर्मुहूर्तमुत्कक्षेत्रतोऽङ्गुलस्यासंख्येयोभागः / किमुक्तं भवति ? अङ्गुलमात्र- र्षतो वनस्पतिकालः, अभाषककालस्य भाषकान्तरत्वात् / अभाक्षेत्रस्यासंख्येयतमे भागे ये आकाशप्रदेशास्ते प्रतिसमय- / षकसूत्रेसाद्यपर्यवसितस्य नास्त्यन्तरम् ,अपर्यवसितत्वात् /