SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ अंतर 78 - अभिधानराजेन्द्रः - भाग 1 अंतर लियाए असंखेज्जइमागं, परद्वाणंतरं पडुच जहण्णेणं एवं समयं, उक्कोसेणं असंखेज्जं कालं / दुपदेसियस्स णं भंते ! खंधस्स देसेयस्स केवइयं कालं अंतरं होई? गोयमा! सट्ठाणंतरं पञ्च जहण्णेणं एक्कं समयं, उक्कोसेणं असंखेनं कालं / परट्ठाणंतरं पडुच जहण्णेणं एक समयं, उक्कोसेणं अणंतं कालं। सव्वेयस्स केवइयं कालं ? एवं चेव जहा देसेयस्स / णिरेयस्स केवइयं कालं ? सट्ठाणंतरं पडुच जहण्णेणं एवं समयं, उक्कोसेणं आवलियाए असंखेज्जइभागं / परहाणंतरं पडुच जहण्णेणं एक समयं उक्कोसेणं अणंतं कालं एवं जाव अणंत- पदेसियस्स / परमाणुपोग्गलाण भंते ! सव्वेयाणं केवइयं कालं अंतरं हेइ? गोयमा ! णत्थि अंतरं / णिरेयाण केवइयं ? णत्थि अंतरं। दुपदेसियाणं भंते ! खंधाणं देसेयाण केवतिकालं ? णस्थि अंतरं / सव्वेयाणं केवइ०? णत्थि अंतरं। णिरेयाणं केवइ०? णत्थि अतरं एवं जाव अणंतपदेसियाणं / भ०२५ श०४ उ०। (टीका नास्तीति न व्याख्याता) परमाणुपोग्गलस्स णं भंते ! अंतरं कालओ केव चिरं होइ? गोयमा ! जहण्णेणं एगं समयं, उक्कोसेणं असंखेजं कालं / दुपएसियस्स णं भंते! खंधस्स अंतरं कालओ केव चिरं होइ? गोयमा ! जहण्णेणं एगं समयं उक्कोसेण अणंतं कालं, एवं जाव अणंतपएसिओ। एगपएसोगाढस्स णं मंते ! पोग्गलस्स सव्वेयस्स अंतरं कालओ केव चिरं होइ ? गोयमा ! जहण्णेणं एगं समयं, उक्कोसेणं असंखजं कालं, एवं जाव असंखेजपएसोगाढे। एगपएसोगाढस्सणं भंते ! निरेयस्स अंतरं कालओ को चिरं होइ? गोयमा ! जहण्णेणं एगं समयं उक्कोसेणं आवलयाए असंखेजइ भागं, एवं जाव असंखेजपएसोगाढे / वण्णगंधरसफास-सुहमपरिणयाणं एएसिंजं चेव अंतरं,तं पि भाणियव्वं / सद्दपरिणयस्सणं भंते! पोग्गलस्स अंतरं कालओ केव चिंर होइ? गोयमा ! जहण्णेणं एवं समयं, उक्कोसेणं | असंखेजं कालं / असहपरिणयस्स णं भंते ! पोग्गलस्स अंतरं कालओ केव चिंर होइ ? गोयमा ! जहणेणं एगं समयं, उक्कोसेणं आवलियाए असंखेज्जइभागं / म०५ श०७ उ०। (टीका सुगमत्वान्न गृहीता) प्रथमसमयाऽप्रथमसमयविशेषणेनैकेन्द्रियाणां नैरयिकादीनां चान्तरं यथा पढमसमयएगिदियाणं मंते ! केवतियं कालं अंतरं होति? गोयमा ! जहण्णेणं दो खुड्डाई भवग्गहणाई समयोणाई, उक्कोसेणं वणस्सतिकालो। अपढमसमयएगिदियस्स अंतरं०? जहण्णे णं खड्डागभवग्गहणं समयाहियं, उक्कोसेणं दो सागरोवनसहस्साइंसंखेजा वा समन्महियाइं। सेसाणं सव्वेसिं पढमसमइक्काणं जह-पणेणं दो खुड्डाई भवम्गहणाइं समयोणाइं, उक्कोसेणं वणस्सति-कालो। अपढमसमयियाणं सेसाणं जहण्णेणं खुड्डागभवग्गहणं समयाहियं, उक्कोसेणं वणस्सतिकालो। प्रथमसमयैकेन्द्रियस्य भदन्त ! अन्तरं कालतः कियचिरं भवति ? भगवानाह- गौतम ! जघन्यतो द्वे क्षुल्लकभवग्रहणे समयोने, ते च क्षुल्लकदीन्द्रियादिभवग्रहणव्यवधानतः पुनरे केन्द्रियेष्वेवोत्पद्यमानस्यावसातव्ये / तथा ह्येकं प्रथमसमयोनमेकेन्द्रियक्षुल्लकभवग्रहणमेव द्वितीयं सम्पूर्णमेव द्वीन्द्रियाद्यन्यतम क्षुल्लकभवग्रहणमिति, उत्कर्षतो वनस्पतिकालः, स चानन्ता उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽनन्ताः लोका असंख्येयाः पुद्गलपरावर्ता आवलिकाया असंख्येयो भाग इत्येवं स्वरूपं। तथाहिएतावन्तं हि कालं सोऽप्रथमसमयः, न तु प्रथमसमयस्ततो द्वीन्द्रियादिषु क्षुल्लकभवग्रहणमेवाऽवस्थाय पुनरेकेन्द्रिय-त्वेनोत्पद्यमानः प्रथमे समये प्रथमसमय इति भवत्युत्कर्षतो वनस्पतिकालोऽन्तरं प्रथमसमयैकेन्द्रियस्य जघन्यमन्तरं क्षुल्ल-कभवग्रहणं समयाधिकं, तचैकेन्द्रियभवगत चरमसमयस्या- प्यधिकप्रथमसमयत्वात् / तत्र मृतस्य द्वीन्द्रियादिक्षुल्लक- भवग्रहणेन व्यवधाने सति भूय एकेन्द्रियत्वेनोत्पन्नस्य प्रथम सम- यातिक्रमे वेदितव्यम् / एतावन्तं कालमप्रथमसमयान्तराभावात् उत्कर्षतो वे सागरोपमसहये संख्येयवर्षाभ्यधिके द्वीन्द्रियादि- भवग्रहणस्योत्कर्षतोऽपि सातत्येनैतावन्तं कालं संभवात् / प्रथ- मसमयद्वीन्द्रियस्य जघन्येनान्तरं द्वे क्षुल्लक भवग्रहणे समयोने, तद्यथा-एक द्वीन्द्रियक्षुल्लकभवग्रहणमेव प्रथमसमयोनं द्वितीयं सम्पूर्णमेकेन्द्रियत्रीन्द्रियाद्यन्यतमं क्षुल्लकभवग्रहणम् एवं प्रथमसमयं त्रीन्द्रियक्षुल्लकभवग्रहणमेव प्रथमसमयोनं द्वितीयं सम्पूर्णमेवै-केन्द्रियस्य जघन्यमन्तरं क्षुल्लक भवग्रहणं समयाधिकं तच द्वीन्द्रिय-भवादुवृत्त्यान्यत्र क्षुल्लकभवं स्थित्वा भूयो द्वीन्द्रियत्वेनोत्पन्नस्य प्रथमसमयातिक्रमे वेदितव्यम् / उत्कर्षतोऽनन्तं कालमनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽनन्तालोका असंख्येयाः पुद्गलपरावर्ता आवलिकाया असंख्येयो भागः। एतावांश्च द्वीन्द्रियभवादुवृत्त्यैतावन्तं कालं वनस्पतिषु स्थित्वा भूयो द्वीन्द्रियत्वेनोत्पन्नस्य प्रथमसमयातिक्रमे भावनीयः। एवं प्रथमसमयत्रिचतुःपञ्चेन्द्रियाणामपि जघन्यमुत्कृष्ट चान्तरं वक्तव्यं, भावनाऽप्येतदनुसारेण स्वयं भावनीया। जी० 10 प्रति। पढमसमयणेरइयस्सणं भंते ! अंतरंकालतो केव चिरं होइ ? गोयमा ! जहण्णेणं दसवाससहस्साइं अंतोमुहुत्तमन्महियाई, उक्कोसेणं वणस्सतिकालो अपढमसमयणेरइयस्स णं भंते ! अंतरं कालतो केव चिरं होइ? गोयमा! जहण्णेणं अंतोमुहत्तं, उक्कोसेणं वणप्फतिकालो / पढमसमयातिरिक्खजोणिए णं मंते ! अंतरं कालओ केव चिंर होति ? गोयमा ! जहण्णेणं दो खुड्डाई भवग्गहणाइं समओणाई उक्कोसेणं वणप्फतिकालो अपढमसमयतिरिक्खजोणियस्स णं भंते ! अंतरं कालओ केव चिरं होइ ? गोयमा ! जहण्णेणं दो खुड्डाइं भवग्गहणाई समयाहियं उकोसेणं सागरोवमसयपुहत्तं सातिरेगं / पढमसमयमणुस्सस्स णं मंते ! अंतरं कालओ
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy