________________ अंतर 77 - अभिधानराजेन्द्रः - भाग 1 अंतर - कायिकमध्ये गमनेनावसातव्यमन्यत्र गतावतावत्प्रमाणस्या- दर्शनकाल एव हि मिथ्यादर्शनस्य प्रायोऽन्तरं, सम्यग्दर्शनकालच ऽन्तरस्याऽसंभवात् / "तस्स णं भंते ! अंतरमित्यादि" सुगम, नवरं जघन्यत उत्कर्षतश्चैतावानिति / सम्यग्मिथ्यादृष्टिसूत्रे जघन्यतो"उक्कोसेणं वणस्सइकालो'' इति उत्कर्षतो वनस्पतिकालो ऽन्तर्मुहूर्त सम्यग्मिथ्यादर्शनात् प्रतिपत्त्यान्तर्मुहूर्तेन भूयः कस्यापि वक्तव्यः। च चैवम्- "उकोसेणं अणंतं कालमणंताओ उस्सप्पिणीओ सम्यग्दर्शनभावात्। उत्कर्षतोऽनन्तं कालं यावदपार्ट्स पुद्गलपरावर्त कालतो, खेत्ततो अणंता लोगा असंखेज्जा पोग्गलपरियट्टा, ते णं देशोनं, यदि सम्यग्मिथ्यादर्शनात् प्रतिपतितस्य भूयः सम्यपोग्गलपरियट्टा आवलिया असंखेज्जइभागो" इति एतावत्प्रमाणं चान्तरं ग्मिथ्यादर्शनलाभस्तत एतावता कालेन नियमेनाऽन्यथा तुमुक्तिः। जी० वनस्पतिकायमध्यगमनेन प्रतिपत्तव्यमन्यत्र गतावतावतो- 2 प्रति०(निर्ग्रन्थानामन्तरं निग्गंथ शब्दे) ऽन्तरस्याऽलभ्यमानत्वात् / जी०१ प्रति०।। (34) पर्याप्तिमाश्रित्यान्तरम्। तसस्स णं अंतरं वणस्सतिकालो थावरस्स तसकालो, पज्जत्तगस्स अंतरं जहण्णेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोनोतसस्स नोथावरस्सणत्थि अंतरं। जी० सर्वजी०२ प्रति०। मुहुत्तं / अपज्जत्तगस्स जहण्णेणं अंतोमुहुत्तं, उक्को- सेणं दर्शनमाश्रित्य जीवानाम्। सागरोवमसयपुहुत्तं सातिरेगं / तइयस्स णस्थि अंतरं चक्खुदंसणस्स अंतरं जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं अन्तरचिन्तायां पर्याप्तकस्य जघन्यत उत्कर्षतश्चान्तर्मुहूर्त - वणस्सतिकालो / अचक्खुदंसणस्स दुविहस्स णत्थि अंतरं / मन्तरम्, अपर्याप्तकाल एव हि पर्याप्तकस्यान्तरम्।अपर्याप्तक-कालस्य ओहिदसणस्स जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं वणस्सइ जघन्यत उत्कर्षतश्चान्तर्मुहूर्तम् / अपर्याप्तकस्य जघन्यकालो। केवलदसणस्स णत्थि अंतरं।। तोऽन्तर्मुहूर्तमुत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेक, पर्याप्तकचक्षुर्दर्शनिनोऽन्तरं जघन्येनान्तर्मुहूर्त प्रमाणेन अचक्षुर्दर्शनभवेन कालस्य जघन्यत उत्कर्षतश्चैतावत्प्रमाणत्वात् नोपर्याप्तनो- अपर्याप्तस्य व्यवधानात्, उत्कर्षतो वनस्पतिकालः / स च प्रागुक्तस्वरूपः / नास्त्यन्तरमपर्यवसितत्वात्। अचक्षुर्दर्शनिनोऽनाद्यपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात् / परीतानामन्तरम्। अनादिपर्यवसितस्यापि नास्त्यन्तरम् अचक्षुर्दशनत्यापगमे कायपरित्तस्स अंतरं जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं भूयोऽचक्षुर्दर्शनत्वायोगात् , क्षीणघातिकर्मणः प्रतिपातासंभवात् / वणस्सतिकालो / संसारपरित्तस्स णत्थि अंतरं / कायअअवधिदर्शनिनो जघन्येनैकं समयमन्तरं प्रतिपातसमयानन्तरसमय एव कस्यापि पुनस्तल्लाभभावात् / क्वचिदन्तर्मुहूर्तमिति पाठः, स च परित्तस्स जहणणेणं अंतोमुहुत्तं, उक्कोसेणं असंखेज कालं / सुगमः, तावता व्यवधानेन पुनस्तल्लाभभावात्। न चायं निर्मूलः पाठो, / पुढविकालो। संसारअपरित्तस्स अणातियस्स अपजवसियस्स मूलटीकाकारेणापि मतान्तरेण समर्थितत्वात्, उत्कर्षतो वनस्पतिकालः णत्थि अंतरं / अणादियस्स सपज्जवसियस्स णत्थि अंतरं, तावतः कालादूर्ध्वमवश्यमवधिदर्शनसंभ वादनादिमिथ्यादृष्ट नोपरित्तणोअपरित्तस्स वि णत्थि अंतरं। रायविरोधात् / ज्ञानं हि सम्यक्त्वं, स चैव न दर्शनमपीति भावना। प्रश्नसूत्रं सुगम, भगवानाह- गौतम ! जघन्येनान्तर्मुहूर्त साधाकेवलदर्शनिनः साद्यपर्यवसितस्य नास्त्य-न्तरमपर्यवसितत्वात्।जी० रणेष्वन्तर्मुहूर्तं स्थित्वा भूयः प्रत्येकशरीरेष्वागमनात्, उत्कर्षतो- ऽनन्तं सर्वजी०३ प्रति०। कालं, सचानन्तः कालः प्रागुक्तस्वरूपो वनस्पति-कालस्तावन्तं कालं (33) दृष्टिमाश्रित्यान्तरम्। साधारणेष्ववस्थानात्। संसारपरीतविषयं प्रश्नसूत्रं सुगम, भगवानाहसम्महिद्विस्स अंतरं सातियस्स अपज्जवसियस्सणस्थि अंतरं, गौतम ! नास्त्यन्तरं संसारपरीतत्वा-पगमे पुनः संसारपरीतत्वाभावात् सातियस्स सपञ्जवसियस्स जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं मुक्तस्य प्रतिपातासंभवात् / कायापरीतसूत्रे जघन्यतोऽन्तर्मुहूर्त अणंतं कालं, जाव अवडं पोग्गलपरियट्ट देसूणं / प्रत्येकशरीरेष्वन्तर्मुहूर्त स्थि-त्या भूयः कायापरीतेषु मिच्छादिहिस्स अणादियस्स अपज्जवसियस्स णत्थि अंतरं, कस्याप्यागमनसंभवात् , उत्कर्षतोऽसंख्येयं कालं यावत् असंख्येया अणादियस्स सपञ्जवसियस्स पत्थि अंतरं / साइयस्स उत्सप्पिण्यवसप्पिण्यः कालतः, क्षेत्रतोऽसंख्येया लोकाः सपज्जवसियस्स जहण्णेणं अंतोमुहत्तं, उक्कोसेणं छावडिं पृथिव्यादिप्रत्येकशरीरभवभ्रमण-कालस्योत्कर्षतोऽप्येतावन्मात्रत्यात्। सागरोवमाइं साति-रेगाइं / सम्मामिच्छादिहिस्स जहण्णेणं तथा चाह- पृथिवीकालः पृथिव्यादिप्रत्येकशरीरकाल इत्यर्थः। अंतोमुहुत्तं, उक्कोसेणं अणंतं कालं,जाव अव पोग्गलपरियटें संसारापरीतसूत्रे अनाद्य-पर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वा दनादिपर्यवसितस्यापि नास्त्यन्तरं संसारपरीतत्वापगमे पुनः "सम्मद्दिहिस्स णं भंते ! इत्यादि" प्रश्नसूत्रं सुगम, भगवानाह - संसारपरीतत्वस्यासंभवात् / नोपरीतनोअपरीतस्यापि साद्यपर्यवगौतम ! साद्यपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात् सादि सितस्य नास्त्यन्तरं, अपर्य-वसितत्वात्। जी०२ प्रति०। सपर्यवसितस्य जघन्येनान्तर्मुहूर्त, सम्यक्त्वात् प्रतिपत्त्यान्तर्मुहूर्तेन (35) पुद्गलमाश्रित्यान्तरम्। भूयः कस्यापि सम्यक्त्वप्रतिपत्तेः / उत्कर्षतोऽनन्तं कालं यावदप र्द्ध परमाणुपोग्गलस्स णं भंते ! सव्वे यस्स कालओ के व चिरं पुद्गलपरावर्तं / मिथ्यादृष्टिसूत्रेऽनाद्यपर्यवसितस्य नास्त्य- अंतरं होई ? गोयमा ! सट्ठाणं तरं पडुच्च जहण्णेणं एक न्तरमपरित्यागात्,अनादिसपर्यवसितस्यापि नास्त्यन्तरमनादि-त्वात् समयं, उक्कोसेणं असंखेचं कालं / परट्ठाणंतरं पडुच जहअन्यथाऽनादित्वायोगात् / सादिसपर्यवसितस्य जघन्येना- | ण्णेणं एक समयं, उक्कोसेणं एवं चेव / णिरेयस्स के वइ० न्तर्मुहूर्तमुत्कर्षतः षट्षष्टिः सागरोपमाणि सातिरेकाणि, सम्यग्- | सहाणंतरं पडुच जहण्णेणं एक समयं, उक्कोसेणं आव देसूणं।