________________ अंतर 75 - अभिधानराजेन्द्रः - भाग 1 अंतर (टीका सुगमत्वान्न गृहीता) (विवक्षितस्वभावपरित्यागे सति पुनस्तभावाप्राप्तिविरहे आनुपूर्वी द्रव्याणामन्तरम् आणुपुव्वी शब्दे) (28) आहारमाश्रित्य जीवानामन्तरम्। छउमत्थआहारगस्स णं भंते ! केवतियं कालं अंतरं होइ? गोयमा ! जहण्णे णं एक्कं समयं, उक्कोसेणं दो समया। केवलिआहारगस्स णं अंतरं अजहण्णमणुक्कोसेणं ति-ण्णि समया, छउमत्थ अणाहारगस्स अंतरं जहण्णेणं खुड्डगभवग्गहणं दुसमऊणं, उक्कोसेणं असंखेज्जं कालं जाव अंगुलस्स असंखेजतिभागं / सिद्धके वलिअणाहारगस्स सातियस्स अपज्जवसियस्स णत्थिं अंतरं सजोगिभवत्थके वलिअणाहारगस्स जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं वि अंतोमुहुत्तं / अजोगिभवत्थकेवलिअणाहारगस्स नत्थि अंतरं। प्रश्नसूत्रं सुगम, भगवानाह- गौतम ! जघन्येन क्षुल्लकभवग्रहणं द्विसमयोनमुत्कर्षतोऽसंख्येयं कालं यावदङ्गुलस्यासंख्येयो भागः यावानेव हि छद्मस्थस्याहारकस्य कालस्तदेव छद्मस्थानाहारकस्यान्तरं / छद्मस्थाहारकस्य च जघन्यतः कालोऽन्तर्मुहूर्तमुत्कर्षतोऽसंख्येयाः उत्सर्पिण्यवसर्पिण्यः, कालतः क्षेत्रतोऽङ्गुलस्यासंख्येयो भागः एतावन्तंकालं सततमविग्रहेणोत्पादसंभवात् / ततः छद्मस्थानाहारकस्य च जघन्यत उत्कर्षतश्चैतावदन्तरं चेति / जी०३ प्रति० / (अधिकं खुड्डागभवग्गहणशब्दे, नवरम्) सयोगिभवस्थकेवल्यनाहारकस्यान्तरमभिधित्सुराह- "सजो-गिभवत्थकेवलिअणाहारगस्स णं भंते'' इत्यादि प्रश्नसूत्रं सुगमं भगवानाह- गौतम ! जघन्येनाप्यन्तर्मुहूर्तमुत्कर्षेणा-प्यन्तर्मुहूर्त समुद्धातप्रतिपत्तेरनन्तरमेवान्तर्मुहूर्तेन शैलेशीप्रतिपत्तिभावात् नवरं जधन्यपदादुत्कृष्टपदं विशेषाधिकमवसातव्यमन्यथोभय-पदोपन्यासायोगात् / अयोगिभवस्थके वल्यनाहारक सूत्रे नास्त्य-न्तरमयोग्यावस्थायां सर्वस्याप्यनाहारकत्वात्। एवं सिद्धस्यापि साद्यपर्यवसितस्यानाहारकस्यान्तराभावो भावनीयः। जी०३ प्रति०। (26) इन्द्रियमाश्रित्यान्तरम्। एगिदियस्स णं भंते ! एगिदियस्स अंतरं कालतो केव चिरं होति ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, एकोसेणं दो सागरोवमसहस्साइं संखेज्जवासमभहियाइं / बेइंदियस्स णं मंते ! अंतरं कालतो केव चिरं होइ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं वणप्फतिकालो। एवं तेइंदियस्स वि, चरिंदियस्स वि,णेरइयस्स वि,पंचिंदियतिरिक्खजोणियस्स वि, मणूसस्स वि, देवस्स वि, सव्वेसिं अंतर भाणियव्वं / अन्तरचिन्तायामे के न्द्रियस्य जघन्यमन्तर्मुहूर्तमुत्कर्षतो द्वे सागरोपमसहस्रे संख्येयवर्षाभ्यधिके द्वित्रिचतुरिन्द्रियनैरयिकतिर्यक्पञ्चेन्द्रियमनुष्यदेवानां जघन्यतः प्रत्येकमन्तर्मुहूर्त्तमुत्कर्षतो वनस्पतिकालः / सर्व० जी०८ प्रति। "एगिदियस्स णं भंते ! अंतरं कालतो केव चिरं होइ?" इति प्रश्नसूत्रं सुगमं भगवानाह- गौतम ! जधन्येनान्तर्मुहूर्त तच्चैकेन्द्रियादुवृत्त्य द्वीन्द्रियादावन्तर्मुहूर्त स्थित्वा भूय एके न्द्रियत्वेनोत्पद्यमानस्य वेदितव्यम् / उत्कर्षतो वे सागरोपमसहसे संख्येयवर्षाभ्यधिके यावानेव हि त्रसकायस्य कायस्थितिकालस्तावदेवैकेन्द्रियस्यान्तरं त्रसकायस्थितिकालश्च यथोक्तप्रमाण एव / तथा वक्ष्यति- "तसकाए णं भंते ! तसकायत्ति कालतो केव चिरं होइ ? गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं दो सागरोवमसहस्साई संरोजवासा अब्भहियाई " द्वित्रिचतुःपञ्चेन्द्रियसूत्रेषु जघन्यतोऽन्तर्मुहूर्तं तच पूर्वप्रकारेण भावनीयमुत्कर्षतः सर्वत्रापि वनस्पतिकालः / द्वीन्द्रियादिभ्यः उद्वृत्त्य वनस्पतिषु यथोक्तप्रमाणमनन्तरमपि कालमवस्थानात् यथैवामूनि पञ्चसूत्राण्यन्तरविषयाण्यौधिकान्युक्तानि। तथैव पर्याप्तविषयाणि अपर्याप्त विषयाण्यपि भावनीयानि। तानि चैवम्-“एगिंदिय-अपज्जत्ते'' इत्यादि एवं पञ्च पर्याप्तसूत्राण्यपि वक्तव्यानि | जी० 5 प्रति० / (उत्पादमधिकृत्यान्तरम् उववाय शब्दे) (30) कषायमाश्रित्यान्तरम्। कोहकसाई-माणकसाई -मायाकसाई णं भंते ! अंतरं? गोयमा ! जहण्णेणं एक समयं, उक्कोसेणं अंतोमुहुत्तं / लोभकसायियस्स अंतरं जहण्णेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं / कसाई तहेव, जहा हेट्ठा। क्रोधकषायिणोऽन्तरं जघन्येनैकं समयं तदुपशमसमयानन्तरं मरणे भूयः कस्यापि तदुदयात् उत्कर्षतोऽन्तर्मुहूर्तमेवं मानकषायिमायाकषायिसूत्रे अपि वक्तव्ये "लोभकसायियस्स अंतरं जहण्णेणं अंतोमुहत्तं, उक्कोसेण वि अंतोमुहत्तं / अकसाई तहेव, जहा हेट्ठा' / सर्व० जी०४ प्रति०। कायमाश्रित्यान्तरम्। पुढवीकाइयस्स णं भंते ! के वतियं कालं अंतरं होति ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं वणस्सतिकालो। एवं आउतेउवाउकाइयतसकाइयाण वि / वणस्सइकायियस्स पुढ-विकालो एवं पञ्जत्तगाण वि वणस्सतिकालो / वणस्सइकाइयाणं पुढविकालो पज्जत्तगाण वि, एवं चेव वणस्सतिकालो पज्जत्ताणं वणस्सतीणं पुढविकालो। प्रश्नसूत्रं सुगमं भगवानाह- गौतम ! जघन्येनान्तर्मुहूर्त प्रथिवीकायादुवृत्त्याऽन्यत्रान्तर्मुहूर्त स्थित्वा भूयः पृथिवीकायिकत्वेन कस्याप्युत्पादात् उत्कर्षतोऽनन्तं कालं, स चानन्तकालः प्रागुक्तस्वरूपो वनस्पतिकालः प्रतिपत्तव्यः। पृथिवीकायादुवृत्त्यैतावन्तं कालं वनस्पतिष्ववस्थानसम्भवात् / एवमप्तेजोवायुत्रससूत्राण्यपि भावनीयानि / वनस्पति सूत्रे उत्कर्षतोऽसंख्येयं कालं,असंखे-जाओ उस्सप्पिणीओ कालतो, खेत्ततो असंखेज्जा लोगा" इति वक्तव्यं वनस्पतिकायादुवृत्य पृथिव्यादिष्ववस्थानात् / ते च सर्वेष्वप्युत्कर्षतोऽप्येतावत्कालभावात्। जी०६ प्रति०। (31) गतिमाश्रित्यान्तरं, यथानेरइयस्स अंतरं जहण्णेणं अंतोमुहुत्तं,उक्कोसेणं वणस्सतिकालो, एवं सव्वाणं तिरिक्खजोणियवञ्जाणं / तिरिक्खजोणियाणं जहण्णेणं अंतोमुहूत्तं, उक्कोसेणं सागरोवमसतपुहुत्तं सातिरेगं। नैरयिकस्य जघन्येनान्तरमन्तर्मुहूर्त तच नरकादुवृत्तस्य तिर्यगमनुष्यगर्भ एवाशुभाध्यवसायेन मरणतः परिभावनीयं सानुबन्धकर्मफलमेतदिति तात्पर्यार्थः / उत्कर्षतोऽनन्तं कालं, स चानन्तः