________________ अंतर 73 - अभिधानराजेन्द्रः - भाग 1 अंतर (16) निषधकूटस्य उपरितनाच्छिखरतलात्सम सीमान्तरश्चरमविभागो वा यावताऽन्तरेण भवति (एस णंति) एतदन्तरं धरणितलस्यान्तरम्। द्विचत्वारिंशद्योजनसहस्राणि प्रज्ञप्तमन्तरशब्देन विशेषोऽप्यभिधीयते निसढकूडस्स णं उवरिल्लाओ सिहरतलाओ णिसढस्स इत्यत आह (अबाहाएत्ति) व्यवधानापेक्षया यदन्तरं तदित्यर्थः / स० वासहरपव्वयस्स समधरणितले एस णं नवजोयणसयाई 106 पत्र / अबाहाए अंतरे पण्णत्ते / एवं नीलवंतकूडस्स वि।। मंदरस्सणं पव्वयस्स पचत्थिमिल्लाओ चरमंताओ गोथूभस्स (निसहकूडस्स णमित्यादि) इहाऽयभावः निषधकूटं पञ्च-शतोच्छ्रितं णं आवासपव्वयस्स पचत्थिमिल्ले चरमंते एस णं सत्ताणउई निषधश्च चतुःशतोच्छ्रित इति यथोक्तमन्तरंभवतीति / स०। जोयणसहस्साई अबाहाए अंतरे पण्णत्ते / एवं चउदिसिं पि। निषधपर्वतस्य रत्नप्रभाया बहुमध्यदेशभागो यथा भावार्थोऽयं-मेरोः पश्चिमान्तात् जम्बूद्वीपस्यान्तः पञ्चपञ्चाशत् निसढस्सणं वासहरपव्वयस्स उवरिल्लाओ सिहरत-लाओ सहस्राणि, ततो द्विचत्वारिंशतो गोस्तूभइति यथोक्तमेवान्तरमिति। स० इमीसे णं रयणप्पभाए पुढवीए पढमस्स कंडस्स 152 पत्र / बहुमज्झदेसभाए एस णं नवजोयणसयाई अबाहाए अंतरे मंदरस्स णं पव्वयस्स बहुमज्झदेसभागाओ गोथूभस्स पण्णत्ते, एवं नीलवंतस्स वि। आवासपव्वयस्स पच्चत्थिमिल्ले चरमंते एस णं बाणउई (टीका नास्तीति न गृहीता)। स०१६२ पत्र। जोयणसहस्साइं अबाहाए अंतरे पण्णत्ते / एवं चउण्ह वि (20) पुष्करवरद्वाराणामन्तरम्। आवासपव्वयाणं॥ पुक्खरवरस्स णं भंते ! दीवस्स दारस्स य दारस्य य एस णं भावार्थो मेरुमध्यभागात् जम्बूद्वीपस्य पञ्चाशत् सहस्राणि ततो के वतियं अबाहाए अंतरे पण्णते ? गोयमा ! द्विचत्वारिंशत् सहस्राण्यतिक्रम्य गोस्तूभपर्वत इति सूत्रोक्त"अडयालसयसहस्सा, बावीसं खलु भवे सहस्साई / मन्तरंभवतीति। एवं शेषाणामपि। स०१४६ पत्र / अगुणुत्तराई चउरो, दारंतरं पुक्खरवरस्स" ||1|| (22) मन्दराद् गौतमस्यान्तरं यथाप्रश्नसूत्रं सुगर्म भगवानाह- गौतम ! अष्टचत्वारिंशत् योजन मंदरस्स णं पव्वयस्स पुरथिमिल्लाओ चरमंताओ शतसहस्राणि द्वाविंशतिसहस्राणि चत्वारि योजनशतानि गोयमदीवस्स पुरथिमिल्ले चरमंते एस णं सत्तसटुिं एकोनसप्ततिरस्य च परस्परमबाधयाऽन्तरपरिमाणम् / तथाहि जोयणसहस्साइं अबाहाए अंतरे पण्णत्ते / चतुर्णामपि द्वाराणामेकत्र पृथुत्यमीलने अष्टादश योजनानि तानि पुष्करवरद्वीपपरिरयपरिमाणात् (19286864) इत्येवंरूपात् मेरोः पूर्वान्ताज्जम्बूद्वीपोऽपरस्यां दिशि जगतीबाह्याऽन्तपर्यवसानः शोध्यन्ते, शोधितेषु च तेषु जातमिदमेका योजनकोटी द्विन पञ्चपञ्चाशद्योजनसहस्राणि तावदस्ति, ततः परं द्वादशवतिशतसहस्राणि एकोननवतिसहस्राणि अष्टौ शतानि षट् - योजनसहस्राण्यतिक्रम्य लवणसमद्रमध्ये गौतमद्वीपाभिधानो द्वीपोऽस्ति सप्तत्यधिकानि (16286876) तेषां चतुर्भिांग हृते लब्धं यथोक्तं तमधिकृत्य सूत्रार्थः सम्भवति / पञ्चपञ्चाशतो द्वादशानां च द्वाराणां परस्परमन्तरपरिमाण (4822466) मिति। जी०३ प्रति। सप्तषष्टित्वभावात्। यद्यपि सूत्रपुस्तकेषु गौतमशब्दो न दृश्यते तथाप्यसो (21) मन्दराद् गोस्तूभादीनामन्तरम्। दृश्यः जीवाभिगमादिषु लवणसमुद्रे गौतम- चन्द्ररविद्वीपान् विना द्विपान्तरस्याश्रूयमाणत्वादिति। स० 125 पत्र / मंदरस्सणं पव्वयस्स पुरथिमिल्लाओ चरमंताओ गोथूभस्स आवासपव्वयस्स पुरथिमिल्ले चरमंते एस णं अट्ठासीई मंदरस्स पटवयस्स पञ्चत्थिमिल्लाओ चरमंताओ गोयमदीवस्स पचत्थिमिल्ले चरमंते एस णं एगणसत्तर जोयणसहस्साई अबाहाए अंतरे पण्णत्ते एवं चउसु वि दिसासु नेयव्वं / स० 146 पत्र। जोयणसहस्साइं अबाहाए अंतरे पण्णत्ते / मेरोः पूर्वान्तात् जम्बूद्वीपस्य पञ्चचत्वारिंशद्योजनसहसमानत्वात् लवणसमुद्रपश्चिमायां दिशि द्वादशयोजनसहस्राण्यवगाह्य जम्बूद्वीपान्ताच द्विचत्वारिंशद्योजनसहस्रेषु गोस्तूभस्य व्यव द्वादशसहस्रमानः सुस्थिताभिधानस्य लवणसमुद्राधिपतेस्थितत्वात्तस्यच सहस्रविष्कम्भत्वाद्यथोक्तः सूत्रार्थो भवतीति। अनेनैव भवनेनालंकृतो गौतमद्वीपो नाम द्वीपोऽस्ति / तस्य च पश्चिमान्तो मेरोः क्रमेण दक्षिणादिदिग्व्यवस्थितान् दकावभासशङ्ख-दकसीमाख्यान् पश्चिमान्तादेकोनसप्ततिसहस्राणि भवन्ति / पञ्चचत्वारिंशतो वेलन्धरनागराजनिवासपर्वतानाश्रित्य वाच्यमत एवाह एवं चउसु वि जम्बूद्वीपसम्बन्धिनां द्वादशानामन्तरसम्बन्धिनां द्वादशानामेवं दिसासु नेयव्वमिति'। स०। द्वीपविष्कम्भसम्बन्धिनां च मीलनादिति। जंबूदीवस्स णं दीवस्स पुरथिमिल्लाओ चरमंताओ (23) मन्दरस्य दकभासस्यान्तरम्। गोथूभस्स णं आवासपव्वयस्स पचस्थिमिल्ले चरमंते एसणं मंदरस्सणं पव्वयस्सदक्खिणिल्लाओ चरमंताओदगभासस्स बायालीसं जोयणसहस्साई अबाहाए अंतरे पण्णत्ते / एवं आवासपव्वयस्स उत्तरिल्ले चरमंते एस णं सत्तासीई चउद्दिसिं पि दगभासे संखोदयसीमे य। जोयणसहस्साइं अबाहाए अंतरे पण्णत्ते / एवं मंदरस्स (पुरथिमिल्लाओत्ति) जगतीबाह्यपरिधेरपसृत्य गोस्तू- पञ्चस्थिमिल्लाओ चरमंताओ संखस्स वा पुरथिमिल्ले चरमंते भस्यावासपर्वतस्य वेलन्धरनागराजसंबन्धिनः पाश्चात्य- | एवं चेव मंदरस्स उत्तरिल्लाओ चरमंताओ दगसीमस्स आवास