SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ अंतर 72 - अभिधानराजेन्द्रः - भाग 1 अंतर - पुढवीए.तणुवातस्स उवरिल्ले चरिमंते असंखे जाई जोयणसतसहस्साई अबाधाए अंतरे, हेडिल्ले वि संखेजाई जोयणसतसहस्साई / एवं उवासंतरे वि। घनवातस्योपरितने चरमान्ते पृष्ठे इदमेव निर्वचनं धनोदध्यधस्तनचरमान्तस्य घनवातोपरितनचरमान्तस्य च परस्परं संलग्रत्वात् घनवातस्याधस्तने चरमान्ते एतन्निर्वचनम् / असंख्येयानि योजनशतसहस्राण्यबाधया अन्तरं प्रज्ञतम् / एवं तनुवातस्योपरितने चरमान्ते अवकाशान्तरस्याप्युपरितने चरमान्ते इत्थमेव निर्वचनं वक्तव्यम् / असंख्येयानि योजनशतसहस्राण्यबाधया अन्तरं प्रज्ञप्तमिति / सूत्रपाठस्तु प्रत्येकं सर्वत्रापि पूर्वोक्तानुसारेण स्वयं परिभावनीयः सुगमत्वात् / सकरप्पभाए णं भंते ! पुढवीए उवरिल्लातो चरिमंतातो हेट्ठिल्ले चरिमंते एस णं केवतियं अबाधाए अंतरे पण्णत्ते ? गोयमा! बत्तीसुत्तरं जोयणसतसहस्सं अबाधाए अंतरे पण्णत्ते / सक्करप्पभाए णं भंते ! पुढवीए उवरि घणोदधि-स्स हेट्ठिल्ले चरिमंते केवतियं अबाहाए अंतरे पण्णत्ते ? गोयमा ! बावण्णुत्तरं जोयणसयसहस्सं अब धाए घण-वातस्स असंखे जाई जोयणसहस्साई पण्णत्ताई, एवं जाव उवासंतरस्स वि जाव अहेसत्तमाए। णवरं जीसे जं बाहल्लं,तेण घणोदही संबंधेयय्दो बुद्धीए, सकरप्पभाए अणुसारेण घणोदधिसहिताणं इमं पमाणं। वालुयप्पभाए अडयालीसुत्तरं जोयणसतसहस्सं, पंकप्पमाए पुढवीए चत्तालीसुत्तरं जोयणसतसहस्सं, धूमप्पमाए पुढवीए अट्ठतीसुत्तरं जोयणसतसहस्सं, तमाए पुढवीए छत्तीसुत्तरं जोयणसतसहस्सं, अधस्सत्तमाए पुढवीए अट्ठावीसुत्तरं जोयणसतसहस्सं जाव अहसत्तमाए। एस णं भंते ! पुढवीए उवरिल्लातो चरिमंतातो उवासंतरस्स हेट्ठिल्ले चरिमंते केवतिय अबाधाए अंतरे पण्णत्ते ? गोयमा ! असंखेज्जाइं जोयणसयहस्साइं अबाधाए अंतरे पण्णत्ते। द्वितीयस्या भदन्त ! अस्याः पृथिव्या उपरितनाचरमान्तात् परतो योऽधस्तनश्चरमान्तएतत् किंप्रमाणमबाधया अन्तरं प्रज्ञाप्तं ? भगवानाहगौतम! द्वात्रिंशदुत्तरंद्वात्रिंशत्सहस्राधिकंयोजनशत-सहस्रम् अबाधया अन्तरं प्रज्ञप्तं / घनोदधेरुपरितने चरमान्ते पृष्ठे एतदेव निर्वचनं द्वात्रिंशदुत्तरं योजनशतसहस्रम् अधस्तने चरमान्ते पृष्ठे इदं निर्वचनं द्विपञ्चाशदुत्तरं योजनशतसहस्रम् / एतदेव धनवातस्योपरितनचरमान्त पृच्छायामपि घनवातस्याधस्तनचरमान्तपृच्छायां तनुवातावकाशान्तरयोरुपरितनाधस्तनचरमान्तपृच्छासु च यथा रत्नप्रभायां तथा वक्तव्यमसंख्येयानियोजनशतसहस्राण्य-बाधया अन्तरं प्रज्ञप्तमिति वक्तव्यमिति भावः / (तचाए णं भंते ! इत्यादि) तृतीयस्या भदन्त! पृथिव्या उपरितनाचरमान्तात् अध-स्तनश्वरमान्त एतदन्तरं कियत् अबाधया प्रज्ञप्तं ? भगवानाह- अष्टाविंशत्युत्तरम् अष्टाविंशतिसहस्राधिकं योजनशतसहस्रम-बाधयाऽन्तरं प्रज्ञप्तम् / एतदेव घनोदधेरुपरितनचरमान्तपृच्छा-यामपि निर्वचनम् अधस्तनचरमान्तपृच्छायामष्टाचत्वारिंश- दुत्तरं योजनशतसहस्रम- | बाधया अन्तरं प्रज्ञप्तमिति वक्तव्यम् / एतदेव धनवातस्योपरितने | चरमान्तपृच्छायामपिअधस्तन-चरमान्तपृच्छायांतनुवातावकाशान्तरयोरुपरितनाधस्तनचरमा-न्तपृच्छासु च यथा रत्नप्रभायां तथा वक्तव्यम् / एवं चतुर्थ-पञ्चमषष्ठसप्तमपृथिवी विषयसूत्राण्यपि भावनीयानि। जी०३ प्रति०। छट्ठीए पुढवीए बहुमज्झदेसभायाओ छट्ठस्स घणोदहिस्स हेट्ठिल्ले चरमंते एस णं एगणासीतिजोयणसहस्साइं अबाहाए अंतरे पण्णत्ते। अस्य भावार्थः-षष्ठपृथिवी हि बाहल्यतो योजनानां लक्षं षोडश सहस्राणि भवन्ति / घनोदधयस्तु यद्यपि सप्तापि प्रत्येक विंशतिसहस्राणि स्युस्तथाप्येतस्य ग्रन्थस्य मतेन षष्ठ्यामसावेकविंशतिः संभाव्यते, तदेवं षष्ठपृथिवीबाहल्यार्द्धमष्टपञ्चाशत् घनोदधिप्रमाणं चैक विंशतिरित्येवमेकोनाशीतिर्भवति / ग्रन्थान्तरमतेन तु सर्वघनोदधीनां विंशतियोजनसहस्रबाहल्यत्वात् पञ्चमीमाश्रित्येदं सूत्रमवसे यं यतस्तद्-बाहल्यमष्टादशोत्तरं लक्षमुक्तं यत आह / "पढमाऽसीइसहस्सा 1, बत्तीसा 2 अहवीस 3 वीसा य 4 / अट्ठार 5 सोल 6 अट्ट य 7. सहस्सलक्खोवरिं कुज्जत्ति" ||1|| अथवा षष्ठ्याः सहस्राधिकोऽपि मध्यभागो विवक्षित एवमर्थसूत्रकत्वाद् बहुशब्दस्येति। (18) रत्नप्रभादीनां परस्परमन्तरम् / इमीसे णं भंते ! रयणप्पभाए पुढवीए सक्करप्पभाए य पुढवीए केवइयं अबाहाए अंतरे पण्णत्ते ? गोयमा ! असंखेज्जाई जोअणसहस्साइं अबाहाए अंतरे पण्णत्ते / सक्करप्पभाएणं भंते ! पुढवीए वालुयप्पभाए य पुढवीए केवइयं०? एवं चेव एवं जाव तमाए अहेसत्तमाएय। अहेसत्तमाए णं भंते ! पुढवीए अलोगस्स य केवइयं अबाहाए अंतरे पण्णत्ते ? गोयमा ! असंखेज्जाई जोअण-सहस्साई अबाहाए अंतरे पण्णत्ते / इमीसे णं भंते ! रयणप्पभाए पुढवीए जोइसियस्स केवइयं पुच्छा, गोयमा ! सत्तणउजोअणसए अबाहाए अंतरे पण्णत्ते / "इमीसे णमित्यादि' (अबाहे अंतरेत्ति ) बाधा परस्परं संश्लेषतः णीडनं, न बाधा अबाधा, तया अबाधया, अबाधया यदन्तरं व्यवधानमित्यर्थः / इहान्तरशब्दो मध्यविशेषादिष्वर्थेषु वर्तमानो दृष्टस्ततस्तद् व्यवच्छेदेन व्यवधानार्थपरिग्रहार्थमबाधाग्रहणम् / (असंखेन्जाइंजोयणसहस्साइंति) इह योजनं प्रायः प्रमाणाङ्गुलनिष्पन्न ग्राहां "नगपुढविविमाणाई मिणसु पमाणंगुलेणं तु " इत्यत्र नगादिग्रहणस्योपलक्षणत्वादन्यथा आदित्य-प्रकाशादेरपि प्रमाणयोजनाप्रमेयता स्यात्तथा बाधा लोकग्रामेषु तत्प्रकाशाप्राप्तिः प्राप्नो त्यात्माङ्गलस्यानियतत्वे नाव्यवहारा- ग तया रविप्रकाशस्योच्छ्र ययोजनप्रमेयत्वात्तस्य चातिलघुत्वेन प्रमाणयोजनप्रमितक्षेत्राणामप्राप्तिरिति / यच्चेषत्प्रारभारायाः पृथिव्या लोकान्तस्य चान्तरं तदुच्छ्रयाङ्गुलनिष्पन्नयोजनप्रमेय-मित्यनुमीयते यतस्तस्य योजनस्योपरितनक्रोशस्य षड्भागे सिद्धा- वगाहना धनुस्त्रिभागयुक्तत्रयस्त्रिशदधिकधनु:शतत्रयमाना-ऽभिहिता भावोच्छ्रययोजनाश्रयणत एवं युज्यत इति उक्तं च "ईसिप्पन्भाराए, उवरिंखलु जोअणस्स जो कोसो। कोसस्स य छब्भाए, सिद्धाणोगाहणा भणिय ति"॥ भ०१४ श०७ उ०।
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy