SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ अंतर 71 - अभियानराजेन्द्रः - भाग 1 अंतर नन्दनवनस्य मेरोः पञ्चयोजनशतोच्छ्रितायां प्रथममेखलायां व्यवस्थितस्याधस्त्याचरमान्तात् सौगन्धिककाण्डस्य रत्नप्रभापृथिव्याः खरकाण्डाभिधानप्रथमकाण्डस्यावान्तरकाण्डभूतस्याष्टमस्य सौगन्धिकाभिधानरत्नमयस्य सौगन्धिककाण्डस्याधस्त्यश्वरमान्तः पञ्चाशीतिर्योजनशतान्यन्तरमाश्रित्य भवति / कथं ? पञ्च शतानि मेरोः सम्बन्धीनि प्रत्येकं सहस्रप्रमाणत्वादवान्तरकाण्डानामष्टमकाण्डमशीतिशतानीति / स०। (16) नरकपृथ्वीनां रत्नप्रभाकाण्डानामन्तरम् / इमीसे णं भंते ! रयणप्पभाए पुढवीए उवरिल्लातो चरिमंतातो हेट्ठिले चरिमंते एस णं केवतियं अबाधाए अंतरे पण्णते ? गोयमा! असी उत्तरं जोयणसतसहस्सं अबाधाए अंतरेपण्णत्ते। इमीसे णं भंते ! रयणप्पभाए पुढवीए उवरिल्लातो चरिमंतातो खरकंडस्स हेडिल्ले चरिमंते एस णं केवतियं अबाधाए अंतरे पण्णत्ते ? गोयमा ! सोलस जोयणसहस्साइं अबाधाए अंतरे पण्णत्ते / इमीसे णं भंते ! रयणप्पभाए पुढवीए उवरिल्लातो चरिमंतातो रयणस्स कंडस्स हेडिल्ले चरिमंते एसणं केवतियं अबाधाए अंतरे पण्णत्ते? गोयमा ! एकंजोयणसहस्सं अबाधाए अंतरे पण्णत्ते। अस्या भदन्त / रत्नप्रभायाः पृथिव्या रत्नकाण्डस्य प्रथमस्य खरकाण्डविभागस्य (उवरिल्लाओ इति) उपरितनाघरमान्तात्परतो योऽधस्तनश्वरमान्तश्वरमपर्यन्तः (एस णमित्यादि) एतत्सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात् अन्तरं कियद्योजनप्रमाणम् अबाधया अन्तरव्याधातरूपया प्रज्ञप्तं? भगवानाह-गौतम ! एकं योजनसहस्रमेकयोजनसहस्रप्रमाणमन्तरं प्रज्ञप्तम्। इमीसे णं भंते ! रयणप्पभाए पुढवीए रयणकं डस्स उवरिल्लातो चरिमंतातो वइरस्स कंडस्स उवरिल्ले चरिमंते एस णं भंते ! केवतियं अबाधाए अंतरे पण्णत्ते ? गोयमा ! एकं जोयणसहस्सं अबाधाए अंतरे पण्णत्ते। (इमीसे णमित्यादि ) अस्या भदन्त ! रत्नप्रभायाः पृथिव्याः रत्नकाण्डस्य उपरितनाच्चरमान्तात्परतो यो वज़ काण्डस्योपरितनश्चरमान्त एतत् अन्तरं कियत् किं प्रमाणमबाधया प्रज्ञप्तं ? भगवानाह-गौतम ! एकं योजनसहस्रमबाधया अन्तरं प्रज्ञप्तं रत्नकाण्डाधस्तनचरमान्तस्य वज्रकाण्डोपरितनचरमान्तस्य च परस्परसंलग्नतया उभयत्रापि तुल्यप्रमाणभावात्। इमीसे णं भंते ! रयणप्पभाए पुढवीए उवरिल्लातो चरिमंतातो वइरस्स कंडस्स हेट्ठिल्ले चरिमंते एस णं भंते ! केवतियं अबाधाए अंतरे पण्णत्ते ? गोयमा ! दो जोयणसहस्साई अबाधाए अंतरे पण्णत्ते / एवं जाव रिट्ठस्स उवरिल्ले पन्नरस जोयणसहस्साई, हेट्ठिल्ले चरिमंते सोलस जोयणसहस्साइं। अस्या भदन्त ! रत्नप्रभायाः पृथिव्या रत्नकाण्डस्योपरितनात् चरमान्तात् वज्रकाण्डस्य योऽधस्तनश्वरमान्त एतत् अन्तरं कियत् अबाधया प्रज्ञातं ? भगवानाह- गौतम! द्वेयोजनसहस्रे अबाधया अन्तरं प्रज्ञप्तम् / एवं काण्डे काण्डे द्वौ द्वौ चालापको वक्तव्यौ काण्डस्य चाधनस्तने चरमान्ते चिन्त्यमाने योजनसहस्रपरिवृद्धिः कर्तव्या यावत् रिष्टस्य काण्डस्याधस्तने चरमान्ते चिन्त्यमाने षोडश योजनसहस्राणि अबाधया प्रज्ञप्तमिति वक्तव्यम् / जी०३ प्रति०। इमीसे णं रयणप्पभाए पुढवीए वइरकंडस्स उवरिल्लाओ चरिमंताओ लोहियक्खकंडस्स हेहिले चरिमंते एस णं तिन्नि जोयणसहस्साई अबाहाए अंतरे पण्णत्ते / (इमीसे णमित्यादि ) अयमिह भावार्थः रत्नप्रभापृथिव्याः प्रथमस्य षोडशविभागस्य खरकाण्डाभिधानकाण्डस्य वज्रकाण्ड नाम रत्नकाण्ड द्वितीयं, वैडूर्यकाण्ड तृतीयं,लोहिताक्षकाण्डं, चतुर्थं / सानि च प्रत्येक साहसिकाणीति त्रयाणां यथोक्तमन्तरं भवतीति स०। इमीसे णं भंते ! रयणप्पभाए पुढवीए उवरिल्लाओ चरिमंताओ पंकबहुलस्स कंडस्स उवरिल्ले चरिमंते एस णं अबाधाए केवतियं अंतरे पण्णत्ते ? गोयमा ! सोलस जोयणसहस्साई अबाहाए अंतरे पण्णत्ते, हेट्ठिल्ले चरिमंते एक जोयणसयसहस्सं। अस्या भदन्त ! रत्नप्रभायाः पृथिव्याः रत्नकाण्डस्योपरितनात् चरमान्तात् परतो यः पङ्कबहुलस्य काण्डस्योपरितनश्वरमान्तस्तत् कियत् किं प्रमाणमबाधया अन्तरं प्रज्ञप्तं? भगवानाह-गौतम ! षोडश योजनसहस्राणि अबाधया अन्तरं प्रज्ञाप्तम्। (इमीसे णमित्यादि) अस्या भदन्त / रत्नप्रभायाः पृथिव्या रत्नकाण्ड- स्योपरितनात् चरमान्तात् परतो यः पङ्कबहुलस्योपरितनश्चरमान्त एतदन्तरं कियत् अबाधया प्रज्ञप्तं? भगवानाह- गौतम ! एकं योजनशतसहस्रमबाधया अन्तरं प्रज्ञप्तम्। पंकबहुलस्स णं कंडस्स उवरिल्लाओ चरमंताओ हेट्ठिल्ले चरमंते एस णं चोरासीइजोयणसयसहस्साई अबाहाए अंतरे पण्णत्ते। पकबहुलं कण्डं द्वितीय, तस्य च बाहल्यं चतुरशीतिः सहस्राणीति यथोक्तसूत्रार्थ इति / स०। आयबहुलस्स उवरि एक जोयणसयसहस्सं, हेडिल्ले चरिमंते असीउत्तरं जोयणसयसहस्सं / घणोदधिस्स उवरिल्ले असी उत्तरं जोजणसयसहस्सं, हेडिल्ले चरिमंते दो जोयणसयसहस्साई। अस्या भदन्त ! रत्नप्रभायाः पृथिव्या रत्नकाण्डस्योपरितनात् चरमान्तात् परतोऽब्बहुलस्य योऽधस्तनश्वरमान्त एतदन्तरं कियत् अबाधया प्रज्ञप्तं ? भगवानाह- गौतम ! अशीत्युत्तरं योजनशत- सहस्रं घनोदधेरुपरितने चरमान्ते पृष्ठे एतदेव निर्वचनमशीत्युत्तरयोजनशतसहस्रम् / अधस्तने पृष्ठे इदं निर्वचनं द्वे योजनशतसहस्रे अबाधया अन्तरं प्रज्ञप्तम्। (17) रत्नप्रभादिभ्यो घनवातादेः / इमीसे णं भंते ! रयणप्पभाए पुढदीए घणवातस्स उवरि-ल्ले चरिमंते दो जोयणसयसहस्साई, हेट्ठिल्ले चरिमंते असंखेज्जाइं जोयणसयसहस्साई / इमीसे णं मंते ! रयणप्पभाए / असतना
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy