________________ अंतगत 63. अभिधानराजेन्द्र भाग 1 अंतद्धाणपिंड उपर्यन्ते स्थितमिति कृत्वा अन्तगतमित्युच्यते तैरेव पर्यन्त- / प्रणुदन् प्रणुदन् हस्तस्थितं दण्डाग्राद्यवस्थितं वा क्रमेण स्वगत्यनुसारतः वर्तिभिरात्मप्रदेशैः साक्षादवधिरूपेण ज्ञानेन ज्ञानान्नाशेषैरिति / अथवा प्रेरयन् प्रेरयन् गच्छेत् यायात् एष दृष्टान्तः / उपनयस्तु स्वयमेव औदारिक शरीरस्य अन्ते गतं स्थितमन्तगतं कयाचिदे- भावनीयः / तत उपसंहरति (से तं पुरओ अंतगयं ) से शब्दः कदिशोपलम्भात् / इदमपि स्पर्द्धकरूपमवधिज्ञानम् / अथवा प्रतिवचनोपसंहारदर्शने तदेतत्, पुरतोऽन्तगतम्। इयमत्र भावना।यथा सर्वेषामप्यात्मप्रदेशानां क्षयोपशमभावेऽपि औदारिकशरीरान्ते कयाऽपि स पुरुषः उल्कादिभिः पुरत एव पश्यति, नान्यत्र / एवं येनावधिज्ञानेन दिशा यद्वशादुपलभते तदप्यन्तगतम् / आह यदि सर्वात्मप्रदेशानां तथाविधक्षयोपशमभावतः पुरतः एव पश्यति, नान्यत्र / तदवधिज्ञानं क्षयोपशमस्ततः सर्वतः किंन पश्यति? उच्यते एकदिशैव क्षयोपशमस्य पुरतोऽन्तगतमभिधीयते / एवं मार्गतोऽन्तगतं, पार्श्वतोऽन्तगतसूत्रं संभवात् विचित्रो हि क्षयोपशमस्ततः सर्वेषामप्यात्मप्रदेशानामित्थंभूत भावनीयं, नवरम् (अणुकड्डेमाणे अणुकड्ढे-माणेत्ति) हस्तगतं एव स्वसामग्रीवशात् क्षयो-पशमः संवृत्तो, यदौदारिकशरीरमपेक्ष्य दण्डाऽग्रादिस्थितं वा अनुपश्चात् कर्षन् अनुकर्षन् पृष्ठतः पश्वात् कृत्वा कयाचिद्विवक्षितया एकदिशा पश्यतीति / उक्तं च चूर्णी - समाकर्षन् समाकर्षन्नित्यर्थः / तथा (पासाओ काउं परिकड्डेमाणे "ओरालियसरीरंते हियं गयंति एगटुं तं परिकथेमाणेत्ति) पार्थतो दक्षिणपार्श्वतोऽथवा वामपावतो यदवा द्वयोरपि चायप्पएसफडगा वहिएगदिसोवलं भओ य अतंगडं ओहिनाणं पार्श्वयोः उल्कादिकं हस्तस्थितं वा दण्डाग्रादिस्थितं वा परिकर्षन् भण्णइ। अहवा सव्वायप्परासविसुद्धेसु वि ओरालियसरीरगते एगदिसि परिकर्षन् पार्श्वभागे कृत्वासमाकर्षन् समाकर्षन्नित्यर्थः। नं०१६ पत्र। पासणागयंति अंतगयं भण्णइ "|तृतीयोऽर्थः एकदिग्भाविनाऽवधिज्ञानेन (मध्यगतादस्य विशेषः, आणुगामिय शब्दे) यदुयोतितं क्षेत्रं, तस्यां वर्त्तते तदवधिज्ञानमवधिज्ञानवतस्तदन्ते *अन्त्रगत-त्रि० अन्त्रान्तर्वतिनि, सूत्र०२ श्रु०१ अ०॥ वर्तमानत्वात्ततोऽन्ते एकदिग-रूपस्यावधिज्ञानविषयस्य पर्यन्ते अंतम्गअ-त्रि०(अन्तर्गत) तोऽन्तरि। 8 / 1 / 60 / इति सूत्रस्य व्यवस्थितमन्तगतम्। क्वचित्कत्त्वान्नान्तःशब्दे, तस्यात एत्वम्। मध्यगते, प्रा०ा अभ्यन्तरे, तभेदा यथा अष्ट। से किं तं अंतगयं? अंतगयं तिविहं पण्णत्तं / तं जहा-पुरओ | तावह पण्णत्त / त जहा-पुरआ| अंतचरय-पुं०(आन्तचरक) पार्श्वचारिणि, अभिग्रहविशेषधारके अंतगयं, मग्गओ अंतगयं, पासओ अंतगयं / सं किं तं पुरओ भिक्षाके, स्था०५ ठा०ायो हि अभिग्रहविशेषात्क्षेत्रान्तरेषु चरति / स्था० अंगतयं ? पुरओ अंतगयं से जहानामए केइ पुरिसे उकं वा 4 ठा। चडुालय वा अलात वा माण वा पइव वा जाइ वा पुरआ काउ | अंतचारि(न)-पुं०(आन्तचारिन्) अन्तेन भुक्तावशेषेण वल्ला-दिप्रकृ पणोल्लेमाणा पणोल्लेमाणा गच्छिज्जा, से तं पुरओ अंतगयं। | टन चरन्तीति। अभिग्रहविशेषधारके भिक्षाके, स्था०१० ठा०। सूत्र से किं तं मग्गओ अंतगयं मग्गओ अंतगयं से जहा नामए केइ | अंतजीवि(न)-पुं०(आन्तजीविन्) आन्तेन जीवितुं शील-माजन्माऽपि पुरिसे उक्कं वा चडुलियं वा अलातं वा मणिं वा पईवं वा जोई यस्य स तथा / अभिग्रहविशेषधारके भिक्षौ, स्था० 5 ठा०। सूत्र०। वा मग्गओ काउं अणुकड्डेमाणे अणुकड्डेमाणे गच्छिज्जा, से तं अंतट्ठ-पुं०(अन्तःस्थ) अन्तः स्पर्शोष्मणोर्वर्णयोर्मभ्ये तिष्ठतीति स्थामग्गओ अंतगयं / से किं तं पासओ अंतगयं? पासओ अंतगयं क्विप् / यरलवाख्येषु वर्णेषु, ते हि कादिमावसानस्पर्शानां से जहानामए केइ पुरिसे उक्कं वा चडुलियं वा अलायं वा मणिं शषसहरूपोष्माणां च मध्यस्थाः / वा विसर्गलोपेऽन्तस्था अपि वा पईवं वा जोइं वा पासओ काउं परिकड्डेमाणे परिकड्डेमाणे मध्यस्थितमात्रे, त्रि०ावाचा गच्छिज्जा सेत्त पासओ अंतगयं / से तं अंतगयं। अंतद्धाण-न०(अन्तर्धान) अन्तर्-धा-ल्युट्। तिरोधाने, अथ किं तत् अन्तगतम् ?अन्तगतं त्रिविधं त्रिप्रकारं प्रज्ञप्त, तद्यथा शक्तिस्तम्भे तिरोधानं, कायरूपस्य संयमात् / पुरतोऽन्तगतमित्यादि। तत्र पुरतोऽवधिज्ञानिनः स्वव्यपेक्षया अग्रभागे कायः शरीरं तस्य रूपं चक्षुह्यिो गुणस्तस्य नास्त्यस्मिन् काये अन्तगतं पुरतोऽन्तगतम् / तथा मार्गतः पृष्ठतोऽन्तगतं मार्ग रूपमिति संयमाद्रूपस्य चक्षुर्गाह्यत्वरूपायाः शक्तेः स्तम्भे, भावनातोऽन्तगम् / तथा पार्श्वतो द्वयोः पार्श्वयोरेकतरपार्वतो वाऽन्तगतं पार्श्वतोऽन्तगतम्। अथ किं तत्पुरतोऽन्तगतम् (से जहा० इत्यादि) स वशात् प्रतिबन्धे सति तिरोधानं भवति / चक्षुषः प्रकाशरूपस्य विवक्षितो यथा नाम कश्चित्पुरुषः अत्र सर्वेष्वपि पदेषु एकारान्तत्वमतः, सात्त्विकस्य धर्मस्य तद्ग्रहणव्यापाराभावात्तथा संयमवान् योगी न सौ पुंसि / इमानि मागधिक भाषालक्षणात्सर्वम-धीहि केनचिद् दृश्यते, इत्यर्थः / एवं शब्दादितिरोधानमपि शेयम् / तदुक्तं प्रवचनमर्द्धमागधिकभाषात्मकम् / अर्धमागधिकभाषया तीर्थकृतां कायरूपसंयमात् ग्राह्यशक्तिस्तम्भे चक्षुषः प्रकाशसंयोगे-ऽन्तर्धानम्। देशनाप्रवृत्तेः। ततः प्रायः सर्वत्रापि मागधिकभाषा-लक्षणभनुसरणीयम्। एतेन शब्दाधन्तर्धानमुक्तमिति / द्वा० 26 द्वा०। अञ्ज(उक्क वेति) उल्का दीपिका, वा शब्दः सर्वोऽपि विकल्यार्थः / चटुलीं नविद्यादिनाऽदृश्यीभवने, नि० चू०१ उ०। व्यवधाने च / व्य० 2 उ०। वा, चटली पर्यन्तज्वलिततण पूलि-का, अलावा, अलातमुल्मुकं च | अंतद्धाणपिंड-पुं०(अन्तर्धानपिण्ड) आत्मानमन्तर्हितं कृत्वा गृह्यमाणे अग्रभागे ज्वलत्काष्ठमित्यर्थः / मणिं वा मणिः प्रतीतः, ज्योतिर्वा, I पिण्डे "अप्पाणं अंतरहितं करेत्ता जो पिंड गेण्हइ सो अंतद्धाणपिंडो ज्योतिः स एवाद्याधारो ज्वलदग्निः / आह च चूर्णिकृत् - "जोइ त्ति भण्णति जो अंतद्धाणपिंड भुंजइ, भुजंतं वा साइजइ'' आज्ञादयोऽत्र मल्लगाइठिओ अगणी जलंतो इति' प्रदीपं वा, प्रदीपः प्रतीतः / दोषाश्चतुर्लघु प्रायश्चित्तम् / नि० चू०२ उ०1 अशिवादिकारणेपुरतोऽग्रतो वा हस्ते दण्डादौ वा कृत्वा (पणोल्लेमाणे पणोल्लेमाणेत्ति) | ऽन्तर्धानपिण्डमुत्पादयेत्। (अत्रोदाहरणं चूण्ण शब्दे)