________________ अंतद्धाणी 64 - अभिधानराजेन्द्रः - भाग 1 अंतर न्तरमामा अंतद्धा(णिया)णी-स्त्री०(अन्तर्धानिका) अन्तर्धानकारिणी महाहिमवद्रुक्मिकस्यापीति इहैव महाहिमवत्सूत्रे प्रतिपादितम्। विद्याविशेषे, सूत्र०२ श्रु०२ अ०| (24) लवणसमुद्रचरमान्तयोरन्तरम्। अंताद्धि-पुं०(अन्तर्द्धि) व्यवधाने, हैम०। (25) लवणसमुद्रद्वाराणामन्तरम् / अंतद्धाभूय-त्रि०(अन्तर्धाभूत) नष्टे, "नट्टेत्ति वा विगएत्ति वा / (26) वडवामुखादीनामधस्तनाचरमान्ताद्रत्नप्रभाया अधअंतद्धाभूतेत्ति वा एगट्ठा' / आ० चू०१ अ०। स्तनचरमान्तस्यान्तरम् / अंतप्पाअ-पुं०(अन्तःपात) कगटडतदपशषसकपामूर्ध्वं लुका | (27) विमानकल्पानामन्तरम् / 877 / इति ककारादूर्ध्वस्थस्य जीह्नामूलीयस्य लुक् / मध्ये यतने, (28) आहारमाश्रित्य जीवानामन्तरं प्रतिपाद्य तस्मिन्नेव सूत्रे प्राण सयोगिभवस्थकेवल्यनाहारकस्य चान्तरम् / अंतब्माव-पुं०(अन्तर्भाव) प्रवेशे, विशे०। (26) एकेन्द्रियाद्याश्रित्य कालतोऽन्तरम् / अंतर-न०(अन्तर) मध्ये, आचा०१ श्रु०६अ। विशेषे, ध०१ अधि०। (30) कषायमाश्रित्यान्तरं प्रतिपाद्य कायमाश्रित्यान्तरं निरू-पितम्। अवधौ, परिधानांशुके, अन्तर्धान, भेदे परस्परवैलक्ष- ण्यरूपे विशेषे, (31) गतिमाश्रित्यान्तरं प्रतिपाद्य ज्ञानमाश्रित्य जीवानामतादर्थ्य, छिद्रे, आत्मीये, विनार्थे, बहिरर्थे सदृशे, वाच० / सूरविशेषे, न्तरमभिहितम्। पानीयान्तरमिति सूत्रधारैर्यव्यपदिश्यते। ज्ञा०१अ०व्यवधाने, जं. (32) त्रसस्थावर-नोत्रसस्थावराणामन्तरम् / 1 वक्ष०। स्था०। अन्तं राति ददाति राक। वि०॥ तं०। अवकाश, भ०७ (33) सम्यग्दृष्टिकमाश्रित्यान्तरम् / श०८ उ०। प्रव०। सूत्र०ा नि०। (34) पर्याप्तिमाश्रित्यान्तरमभिधाय कायादिपरीतानामन्तरम(१) अन्तरस्य भेदाः। भिहितम्। (2) द्वीपपर्वतानां परस्परं व्यवधाने वक्तव्ये ईषत्प्रारभारायाः (35) पुद्गलमाश्रित्यान्तरमुक्त्वा प्रथमसमयाऽप्रथमसमयअलोकस्यान्तरमुक्तम्। विशेषणेनैकेन्द्रियाणां नैरयिकादीनां चान्तरम्। (3) क्षुल्लहिमवत्कूटस्योपरितनाचरमान्ताद्वर्षधरपर्वतस्य (36) बादरसूक्ष्मनोसूक्ष्मनोबादराणामन्तरम्। समधरणितलस्यान्तरम्। (37) सूक्ष्मस्यान्तरं प्रतिपाद्य भाषामाश्रित्य जीवानामन्तरं निरूपितम्। गोस्तूभस्य पौरस्त्याच्चरमान्ताद् वडवामुखस्य पाश्चात्य (38) योगमाश्रित्यान्तरमुक्त्वा लेश्यामाश्रित्य जीवानामन्तरं चरमान्तस्यान्तरम्। निरूपितम्। (5) जम्बूद्वाराणां परस्परमन्तरम्। (36) वेदविशिष्ट जीवानामन्तरं प्रतिपाद्य मनुष्यादिभेदेन वेद(६) जम्बूद्वीपस्य पौरस्त्यचरमान्त द्गोस्तूभस्य पाश्चात्यचर विशेषविशिष्टानां स्त्रीपुन्नपुंसकानामन्तरं प्रतिपादितम् / मान्तस्यान्तरम्। (50) औदारिकादिशरीरविशिष्टानामन्तरमुक्त्वा संज्ञाविशेषणेन अन्तरं (7) जम्बूद्वीपस्य पौरस्त्याद्वेदिकान्ताद् धातकीखण्डस्य निरूपितम्। पाश्चात्यचरमान्तस्यान्तरम्। (41) संयमविशेषणेनान्तरमभिधाय सिद्धस्यासिद्धस्य चान्तरं (8) जिनान्तराणि। निरूपितम्। (8) ऋषभावीरस्यान्तरम् / (1) अन्तरस्य भेदाः(१०) ज्योतिष्काणां चन्द्रमण्डलस्य चान्तरम् / चउविहे अंतरे पण्णत्ते, तं जहा-कटुंतरे पम्हंतरे लोहंतरे (11) चन्द्रसूर्याणां परस्परमन्तरम् / पत्थंतरे / एवामेव इत्थिए वा पुरिसस्स वा चउविहे अंतरे (12) ताराणां परस्परमन्तरम् / पण्णत्ते, तं जहा-कटुंतरसमाणे पम्हंतरसमाणे लोहंत-रसमाणे (13) सूर्याणां परस्परमन्तरम् / पत्थंतरसमाणे। (14) धातकीखण्डस्य द्वाराणामन्तरम् / काष्ठस्य च काष्ठस्य चेति काष्ठयोरन्तरं विशेषो रूपनिर्माणा-दिभिः, (15) नन्दनवनस्याधस्तनाचरमान्तात्सौगन्धिकस्य काण्ड - एवमेव काष्ठाद्यन्तरमिव पक्ष्मकप्पासरूतादि पक्ष्मणोरन्तरं स्याधस्तनचरमान्तस्यान्तरम् / विशिष्टसौकुमार्यादिभिर्लोहान्तरमत्यन्ताच्छेकत्वादिभिः, प्रस्तरान्तरं (16) नरकपृथ्वीनां रत्नप्रभाकाण्डानामन्तरम् / पाषाणान्तरं चिन्तितार्थप्रापणादिभिरेवमेव काष्ठाद्यन्त-रवत् स्त्रिया वा (17) रत्नप्रभादिभ्यो घनवातादेरन्तरम्। स्यन्तरापेक्षया पुरुषस्य वा पुरुषान्तरापेक्षया वाशब्दो (18) रत्नप्रभादीनां परस्परमन्तरम् / स्त्रीपुंसयोश्चातुर्विध्यं प्रति निर्विशेषताख्यापनार्थी काष्ठान्तरेण समानं (16) निषधकूटस्योपरितनाच्छिखरतलात्समधरणितलस्यान्तरं तुल्यमन्तरं विशेषो विशिष्टपदवियोग्यत्वादिना, पक्ष्मान्तरसमानं निरूप्य निषधपर्वतस्य रत्नप्रभायाः बहुमध्यदेशभागो निरूपितः / वचनसुकुमारतयैव, लोहान्तरसमानं स्नेहच्छे देन परीषहादौ (20) पुष्करवरद्वाराणामन्तरम् / निर्भङ्ग त्यादिभिश्च, प्रस्तरान्तरसमानं चिन्तातिक्रान्त-मनोरथपूरकत्वेन (21) मन्दराज्जम्बूद्वीपाच गोस्तूभस्यान्तरम् / विशिष्टगुणवत् वन्द्यपदवीयोग्यत्वादिना चेति / स्था०४ / ग01 (22) मन्दराद्गौतमस्यान्तरम् / (२)द्वीपपर्वतादीनां परस्परं व्यवधानं (23) मन्दराहकभासस्यान्तरं निरूप्यमहाहिमवतोऽन्तरं प्रति-पादितम् / दयते तत्र ईषत्प्राग्भाराया अलोकस्य यथा