________________ अंतगडदसा 62 - अभिधानराजेन्द्रः - भाग 1 अंतगत षष्ठे वर्गेजति णं भंते ! छट्ठस्स उक्खेवतो णवरं सोलस अज्झयणा पण्णत्ता। तं जहा "मकायी 1 किंकडेए चेव 2, मोग्गरपाणीय 3 कासवे / खेमती 5 द्वितवरे चेव 6, केलासे 7 हरिचंदण वारत 6 ||1|| सुदंसणे 10 पुण्णभद्दे 11 तह सुमणभद्दे 12 सुपइटे 13 / मोहति 14 मुत्ते 15 अलक्खे 16 अज्झयणेण तु सोलसयं // 2 // सप्तमे वर्गेजति णं भंते ! समणेणं सत्तमस्स वग्गस्स उक्खेवतो जाव तेरस अज्झयणापण्णत्तातंजहा"नंदा 1 तह नंदवती 2 नंदुत्तर 3 मंदिसेणिया / चेव / मरुता 5 सुमरुता 6 महामरुता 7 मरुदेवा 8 य / / 1 / / अट्ठमी भद्दा सुभद्दा य 10 सुजया 11 सुमणाझ्या 12 / भूयदिण्णा 13 य बोद्धव्वा, सेणियभजाण नामानि // 2 // अष्टमे वर्गेसमणेणं भगवया महावीरेणं जाव अट्ठमस्स वग्गस्स उक्खेवओ जाव नवरं दस अज्झयणा पण्णत्ता 1 तं जहा- "काली 1 सुकाली 2 महा-काली 3 कण्हा 4 सुकण्हा 6 य / वीरकण्हा य 7 बोद्धव्वा, रामकण्हा तहेव य॥१।पउमसेणकण्हानवमी दसमी महासेणकण्हाय। सर्वसंग्रहेणअंतगडदसाणं अट्ठमस्स अंगस्स एगो सुयक्खंधो अट्ठ वग्गा,अट्ठसु चेव दिवसेसु उद्दिसति / तत्थ पढमबिईय-वग्गे दस दस उद्देसगा, तइयवग्गे तेरस उद्देसगा, चउत्थ-पंचमवम्गे दस दस उद्देसगा, छट्ठवग्गे सोलस उद्देसगा, सत्तमवग्गे तेरस उद्देसगा, अट्ठमवग्गे दस उद्देसगा।सेसं जहानायधम्मकहाए। विषयोऽन्तकृद्दशानाम्से किं तं अंतगडदसाओ ? अंतगडदसासु णं अंत-गडाणं णगराई उजाणचेइयवणराया अम्मापियरो समो- सरणधम्मा | धम्मकहा इहलोइअपरलोइअ इडिविसेसा भोगपरिचाया पव्वजाओ सुयपरिग्गहा तवोवहाणाइं पडिमाओ बहुविहाओ खमा अज्जवं मद्दवं च सोअंच सबसहियं सत्तरसविहोय संजमो उत्तमं च बंभं आकिंचिणया तवो किरियाओ समिइगुत्तीओ चेव / तह अप्पमायजोगो सज्झायज्झाणेण य उत्तमाणं दोण्हं पि लक्खणाई पत्ताण य संजमुत्तमं जियपरीसहाणं चउव्विहकम्मक्खयम्मि जहा केवलस्स लंभो परियाउ जत्तिओ य जह पालिओ मुणीहिं पावोवगओय जहिं जत्तियाणि भत्ताणि छेअइत्ता अंतगडे मुणिवरो तमरयोधविमुक्को मोक्खसुहमणंतरं च पत्ता। एए अन्ने य एवमाइत्थ वित्थरेणं परूवेइ। सम०। अंतगडदसाणं परित्ता वायणा, संखिज्जा अगुओगदारा, संखिज्जा वेढा, संखिज्जा सिलोगा, संखिज्जाओ निजुत्तीओ, संखि-जाओ संगहणीओ, संखिज्जाओ पडिवत्तीओ, से णं अंगअट्ठयाए अट्ठमे अंगे, एगे ! सुयक्खंधे, अट्ठ उद्देसणकाला, अट्ठ समुद्देसणकाला, संखिज्जा पयसहस्सा, पयग्गेणं, संखिज्जा अक्खरा, अणंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा, सासयकड निबद्धनिकाइया जिणपन्नत्ता भावा आघविजंत्ति पन्नविज्जति परूविजंतिदंसिर्जति निदंसिजंति उवदंसिजंति / से एवं आया एवं नाया एवं विन्नाया एवं चरणकरणपरूवणा आधविज्जइ। से तं अंतगडदसाओ ||8 तथा प्राप्तानाञ्च संयमोत्तमं सर्वविरतिजितपरीषहाणाञ्चतुविध कर्मक्षये सति यथा केवलस्य ज्ञानादेलाभः, पर्यायः प्रव्र-ज्यायाः लक्षणो यावाँश्च यावद्वर्षादिप्रमाणो, यथा येन तपो वि-शेषश्रवणादिना प्रकारेण पालितो मुनिभिः पादपोपगमश्च पाद-पोपगमाभिधानमनशनं प्रतिपन्नो यो मुनिर्यत्र शत्रुञ्जयपर्वतादौ यावन्ति च भक्तानि भोजनानि छेदयित्वा, अनशनिनां हि प्रतिदिनं भक्तद्वयच्छेदो भवति, अन्तकृतो मुनिवरो जात इति शेषः / तमोरज-ओधविप्रमुक्तः। एवं च सर्वेऽपि क्षेत्रकालादिविशेषिता मुनयो मोक्षसुखमनुत्तरञ्च प्राप्ता आख्यायन्त इति क्रियायोगः / एते अन्ये "चेत्यादि'' प्राग्वत् , नवरं (दस अज्झयणत्ति) प्रथमवर्गापक्षयैव घटन्ते नन्द्यां तथैव व्याख्यातत्वात् / यचेह पठ्यते "सत्त वग्गत्ति' तत्प्रथमवर्गादन्यवर्गापेक्षया यतोऽत्र सर्वेऽप्यष्टवर्गा नन्द्यामपि तथा पठित्वात्तवृत्तिश्चेयम् (अट्ठवग्गत्ति) अत्र वर्गः समूहः,स चान्त-कृतानामध्ययनानां वा सर्वाणि चैकवर्गगतानि युगपदुद्दिश्यन्ते, ततो भणितं "अट्ठ उद्देसणकाला" इत्यादि इह च दश उद्देशनकाला अधीयन्ते इति नास्याभिप्रायभवगच्छामः / तथा संख्यातानि पदशतसहस्राणि पदाणेति तानि च किल त्रयोविंशतिर्लक्षाणि चत्वारि च सहस्राणीति। (अट्ठवग्गत्ति) वर्गः समूहः, सचान्त-कृतामध्ययनानां वेदितव्यः। सर्वाणि चाध्ययनानि वर्गवर्गान्तर्ग-तानि युगपदुद्दिश्यन्ते, अत आह-अष्टौ उद्देशनकालाः, अष्टौ समुद्देशनकालाः, संख्येयानि पदसहस्राणि पदाग्रेण च / तानि च किल त्रयोविंशतिर्लक्षाः चत्वारः सहस्त्राः / शेष पाठसिद्धंयावन्निगमनन् ।नं।"दस उद्देसणकालादस समुद्देसणकाला''। स० अंतगत(य)-न०(अन्तगत) अन्तशब्दः पर्यन्तवाची, यथा बनान्ते। इत्यत्र ततश्चान्ते पर्यन्ते गतं व्यवस्थितमन्तगतम् / अनुगामिकाऽवधिभेदे, इहार्थत्रयव्याख्या अन्ते गतमात्मप्रदेशानां पर्यन्ते स्थितमन्तगतम् / इयमत्र भावना-इहाऽवचधिरुत्पद्यमानः कोऽपि स्पर्द्धकरूपतयोत्पद्यते स्पर्द्धकं नामावधिज्ञानप्रभाया गवाक्षजालादिद्वारविनिर्गतप्रदीपप्रभाया इव प्रतिनियतो विच्छेद-विशेषः / तथा चाह जिनभद्रगणिक्षमाश्रमणः स्वोपज्ञभाष्यटी-कायां स्पर्द्धकोऽयमवधिविच्छेदविशेष इति 1 तानि चैकजीवस्य संख्येयान्यसंख्येयानि वा भवन्ति / यत उक्तं मूलावश्यक प्रथमपीठिकायाम् "फड्डा वि असंखेले, संखेज्जयावि एगजीवस्सेति'' तानि च विचित्ररूपाणि / तथाहि-कानिचित्यर्यन्तवर्तिष्वात्मप्रदेशेषुत्पद्यते, तत्रापि कानिचित् पुरतः कानि-चित्पृष्ठतः कानिचिदधोभागे कानिचिदुपरितनभागे कानिचित् मध्यवर्तिप्वात्मप्रदेशेष्ववधिज्ञानमुपजायते, तदात्मनोऽन्ते