SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ अंतकिरिया 61 - अभिधानराजेन्द्रः - भाग 1 अंतगडदसा जिणे केवली भवित्ता तओ पच्छा सिझंति जाव अंतं करिस्संतिवा? हंता गोयमा ! तीतमणतं सासयंजाव अंतं करिस्संति वा / सेनूणं भंते! उप्पन्ननाणदंसणधरे अरहा जिणे केवली अलमत्थु त्ति वत्तव्वं सिया ? हंता गोयमा ! उप्पन्ननाणदंसणधरे अरहा जिणे कवेली अलमत्थु त्ति वतव्वं सिया / सेवं भंते ! भंतेत्ति। "से नूण" मित्यादिषु कालत्रयनिर्देशो वाच्य एवेति (अलम-त्थुत्ति) अलमस्तु पर्याप्तं भवतु नातः परं किञ्चिज्ज्ञानान्तरं प्राग्व-क्तव्यमस्तीति एतद्वक्तव्यं स्याद् भवेत्सत्यत्वादस्येति / भ०१श०४ उ०। विनाशे, "दुक्खाणमंतं करिय काही अचिरेण कालेण'' ध०२ अधि०। अन्तो भवान्तस्तस्य क्रियाऽन्तक्रिया भवच्छेद इत्यर्थस्तद्धेतुर्याऽऽराधना शैलेशीरूपा सा अन्तक्रियेत्युपचारात् / केवल्याराधनाभेदे, एषा च | क्षायिकज्ञानिकेवलिनामेव भवति। स्था०२ ठा०। रागद्वेषक्षये एवान्तक्रिया भवितुं शक्नोतिसे नूणं भंते ! कंखापदोसे खीणे समणे णिग्गंथे अंतकरे भवइ अंतिमसरीरिए वा बहुमोहे विय णं पुट्विं विहरित्ता अह पच्छा, संवुडे कालं करेइ तओ पच्छा सिज्झइ बुज्झइ मुबइ जाव अंतं करेइ? हंता गोयमा ! कंखापदोसे खीणे जाव अंतं करेइ। भ०१श०६ उ०) (जीवो यावदेजते तावन्नो अन्तक्रियां कर्तुं शक्नोतीति ईरियाव-हिया शब्दे) (आचार्य उपाध्यायो वाऽग्लान्या गणसंग्रहं कुर्वन कतिभिर्भवैः सिद्ध्यति इति गणसंगहकर शब्दे) अंतकुल-न०(अन्त्यकुल) शूद्रकुले, कल्प०। आ० म० द्वि० / अंतक्खरिया-स्त्री०(अन्त्याक्षरिका) ब्राह्मया लिपेर्नवमे लेख्यविधाने, प्रज्ञा० 1 पद। त्रिषष्टितमकलायाञ्च०। कल्प०) अंतग-त्रि०(अन्तक) विनाशकारिणि, सूत्र०१ श्रु०६ अ०। अन्तग-त्रि०। अन्तं गच्छत्यन्तगः। दुष्परित्यजे,"चिच्चा णं अंतगं सो य णिरवेक्खो परिव्वए"। सूत्र०१ श्रु०६ अ० अन्तयति अन्तं करोति, अन्त णिच् ण्वुल्। मृत्यौ, वाचा अंतगड-पुं०पअन्तकृत(त)ब अन्तो विनाशः स च कर्मणः तत्फलस्य वा संसारस्य कृतो यैस्तेऽन्तकृताः। तीर्थकरादिषु, सका स्था०। पा०॥ अन्तला तं०। सूत्र०। अनु०। कल्प०। अंतगडदसा-स्त्री०पअन्तकृद(त) दशाब बहु० अन्तो भवान्तः कृतो विहितो यैस्तेऽन्तकृतास्तद्वक्तव्यता प्रतिबद्धा दशा दशाध्ययन-रूपा ग्रन्थपद्धतय इति अन्तकृद्(त)दशा / इह चाष्टौ वर्गा भवन्ति, तत्र प्रथमवर्गे दशाध्ययनानीति तानि शब्दव्युत्पत्ते निमित्तीकृत्यान्तकृद्(त) दशाः। अष्टमेऽङ्गे / अन्त० / स्था० स० पा०ानं० / अनु०। आसा वर्गाऽध्ययनानितेणं कालेणं तेणं समएणं चंपा नामं नयरी होत्था पुण्णभद्दे चेतिए वनसंडे वण्णओ। तेणं कालेणं तेणं समएणं अजसुहम्मे समोसरिते परिसा णिग्गया जाव पडिग्गता / तेणं कालेणं तेणं समएणं अजसुद्धम्मे अंतेवासी अजजंबू जाव पखुवासति एवं वयासी जति णं मंते ! समणेणं 3 जाव संपत्तेणं सत्तमस्स | अंगस्स उवासगसाणं अयमढे पन्नत्ते / अट्ठमस्स णं भंते ! अंगस्स अंतगडदसाणं समणेणं के अटे पण्णत्ते ? एवं खलु जंबू ! समणेणं जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं अट्ट वग्गा पण्णता / जति णं भंते ! समणेणं 3 जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं अट्ठ वग्गा पण्णत्ता पढमस्स णं मंते ! वग्गस्स अंतगडदसाणं समणेण 3 जाव संपत्तेण कति अज्झयणा पण्णता? एवं खलु जंबू ! समणेणं जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं पढ मस्स वग्गस दस अज्झयणा पण्णत्ता। तं जहा (अन्त० 1 वर्ग०) नमी य मंगे सोमिल्ले, रामगुत्ते सुदंसणे / जमाली य भगाली य, किं कडे पल्लए इय / / 1 / / फाले अ अट्टपुत्ते य, एमेते दस आहिया। स्था०१०ठा। अन्तगडेत्यादि इह चाष्टौ वर्गास्तत्र प्रथमवर्गे दशाध्ययनानि तानि चामूनि (नमीत्यादि) सार्द्ध श्लोक मेतानि च नमीत्यादिकान्यन्तकृत्साधुनामानि अन्तकृद्दशाङ्गप्रथमवर्गे अध्ययनसंग्रहे नोपलभ्यन्ते यतस्तत्राभिधीयते 'गोयमा ! समुद्दसागर, गंभीरे चेव होइ थिमिए य / अयले कंपिल्ले खलु अक्खोभ पसेणई विण्हु त्ति / / 1 / / " ततो वाचनान्तरापेक्षाणीमानीति सम्भावयामो न च जन्मान्तरनामापेक्षयैतानि भविष्यन्तीति वाच्यं जन्मान्तराणां तत्रानभिधीयमानत्वादिति। द्वितीये वर्गे इमानिअक्खोमि 1 सागरे खलु २,समुद्द३ हिमवंत : अचलनामे य 5 / धरणे य 6 पूरणे य 7, अभिचंदे चेव अट्ठमए। तृतीये वर्गजति णं भंते ! तबस्स उक्खेवओ एवं खलु जंबू ! अट्ठमस्स अंगस्स तच्चस्स वग्गस्स तेरस अज्झयणा पन्नत्ता / तंजहा अणीयसेणे 1 अणंतसेणे 2 अजियसेणे 3 अणिहयरेसिओ 4 देवसेणे 5 सत्तुसेणे 6 सारणे 7 गए 8 सुमूहे . दुम्मुहे 10 कुवए 11 दारुए 12 अणाहिट्ठा 13 // चतुर्थे वर्गेजति णं भंते ! समणेणं जाव संपत्तेणं चउत्थस्स वग्गस्स अंतगडदसाणं जाव संपत्तेणं के अटे पण्णते? एवं खलु जंबू ! समणेणं जाव संपत्तेणं चउत्थस्स वम्गस्स दस अज्झयणा पण्णत्ता। तंजहा-जाली 1 मयाली 2 उवयाली 3, पुरिससेणे यवारिसेणे य५ / पजुण्णे 6 संबे 7 अनिरुद्ध 8, सचणेमी य 6 दढनेमी य 10 // पञ्चमे वर्गे - जति णं भंते ! समणेणं जाव संपत्तेणं पंचमस्स वग्गस्स अंतगडदसाणं समणेणं जाव संपत्तेणं के अटे पण्णते एवं खलु जंबू ! समणेणं जाव संपत्तेणं पंचमस्स वग्गस्स दस अज्झयणा पन्नत्ता पउमावतीए गोरीगंधारी लक्खमणासुसीमा य। जंबूवती सत्तभामा य रुप्पिणी मूलसिरी मूलदत्ता वि।
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy