________________ अंतकिरिया 60 - अभिधानराजेन्द्रः - भाग 1 अंतकिरिया एवं शर्करप्रभावालुकप्रभाविषये अपि सूत्रे वक्तव्ये पङ्कप्रभा- वुचइ? तं चेव जाव अंतं करिंसु ? गोयमा ! जे केइ अंतकरा पृथिवीनैरयिकस्ततोऽनन्तरमुवृत्तः संस्तीर्थकरत्वं न लभते, वा अंतिमसरीरिया वा सव्वदुक्खाणमंतं करिंसु वा, करिति अन्तक्रियां पुनः कुर्यात् / धूमप्रभापृथिवीनैरयिकोऽन्तक्रियामपि न वा, करिस्संति वा, सव्वे ते उप्पन्ननाणदंसणधरा अरहा जिणे करोति, सर्वविरतिं पुनर्लभते। तमःप्रभापृथिवीनैरयिकः सर्वविरतिमपि केवली भवित्ता, तओ पच्छा सिज्झंति, बुज्झंति मुचंति न लभते, विरत्यविरतिं देशविरतिं पुनर्लभते / परिनिव्वायंति, जाव सव्वदुक्खांणमंतं करिति, करिस्संति अधःसप्तमपृथिवीनैरयिकस्तामपि देशविरतिं न लभते, परं सम्य- वा / से तेणद्वेणं गोयमा ! जाव सव्वदुक्खाणमंतं करिसु, क्त्वमात्रं लभते / असुरादयो यावद्वनस्पतिकादयोऽनन्तर- पडुप्पण्णे वि। एवं चेव नवरं, सिज्झंतित्ति माणियव्वा, अणागए मुवृत्तास्तीर्थकरत्वं न लभन्ते, अन्तक्रियां पुनः कुर्युः / वसुदेव-चरिते विएवं चेव, नवरं सिज्झिस्संतित्ति भाणियव्वा। जहा छउमत्थो पुनः नागकुमारेभ्योऽप्युवृत्ता अनन्तरमैरवतक्षेत्रेऽस्या-मेवावसर्पिण्यां तहा आहोहिओ वि, तहा परमोहिओ वि। तिन्नि तिन्नि आलावगा चतुर्विशतितमस्तीर्थंकर उपदर्शितः,तदर्थतत्त्वं केवलिनो विदन्ति / भाणियव्वा। तेजोवायवोऽनन्तरमुवृत्ता अन्तक्रियामपि न कुर्वन्ति, मनुष्येषु इह छद्मस्थोऽवधिज्ञानरहितोऽवसे यो, न पुनरके वलिमात्रतेषामानन्तर्येणोत्पादाभावादपि च ते तिर्यसूत्पन्नाः केवलिप्रज्ञप्तं धर्म मुत्तरत्राऽवधिज्ञानिनो वक्ष्यमाणत्वादिति (केवलेणंति) असहायेन शुद्धेन श्रवणतया लभेरन्, न तु बोधि-मित्युक्त प्राग वनस्पतिकायिकाद्यनन्तरमुवृत्तास्तीर्थकरत्वं न लभन्ते, अन्तक्रियां वा परिपूर्णेन वा असाधारणेन वा / यदाह- "केवलमे गं सुद्धं पुनः कुर्युः / द्वित्रिचतुरिन्द्रिया अनन्तर-मुवृत्तास्तामपि न कुर्वन्ति, सगलमसाधारणमणंतं च " (संजमेणंति) पृथिव्यादि-रक्षणरूपेण मनःपर्यवज्ञानं पुनरुत्पादयेयुः / तिर्यक्पञ्चे न्द्रियमनुष्यव्यन्तर (संवरेणंति) इन्द्रियकषायनिरोधेन "सिज्झिंसु" इत्यादौ च बहुवचनं ज्योतिष्का अनन्तरमुवृत्ताः तीर्थंकरत्वं न लभन्ते, अन्तक्रियां पुनः प्राकृतत्वादिति, एतच्च गौतमेना-ऽनेनाऽभिप्रायेण पृष्टं, यदुतकुर्युः / सौधर्मादयः सर्वार्थ-सिद्धपर्यवसाना नैरयिकवद्वक्तव्याः / गतं उपशान्तमोहाद्यवस्थायां सर्व-विशुद्धाः संयमा यतयोऽपि भवन्ति, तीर्थंकरद्वारम्। संप्रति चक्रवर्तित्वादीनि द्वाराण्युच्यन्ते तत्र चक्रवर्त्तित्वं विशुद्धसंयमादिसाध्या च सिद्धिरिति सा छद्मस्थस्याऽपि स्यादिति (अंत रत्नप्रभानरयिक भवनपति-व्यन्तरज्योतिष्कवैमानिकेभ्यो,न शेषेभ्यः करेंति) भवाऽन्तकारणिस्ते च दीर्घतरकाला-पेक्षयाऽपि भवन्तीत्यत / बलदेववासुदेवत्वे शर्करातोऽपि नवरं वासुदेवत्वे वैमानिकेभ्यो- आह- (अंतिमसरीरिया वत्ति) अन्तिमं शरीरं येषामस्ति ऽनुत्तरोपपातवर्जेभ्यो, माण्डलिकत्वमधःसप्तमतेजोवायु- वर्जेभ्यः तेऽन्तिमशरीरिकाश्वरमदेहा इत्यर्थः। वाशब्दो समुचये शेषेभ्यः सर्वेभ्योऽपि स्थानेभ्यः सेनापतिरत्नत्वं वर्द्धिकिरत्नत्वं 'सव्वदुक्खाणमंतं करि सु'' इत्यादौ, "सिझिंसु सिझंति'' पुरोहितरत्नत्वं स्त्रीरत्नत्वमधःसप्तमपृथिवी-तेजोवाय्वनुत्तरोप- इत्याद्यपि द्रष्टव्यम् / सिद्धयाद्यविनाभूतत्वात् सर्वदुःखान्तकरणस्येति पन्नदेववर्जेभ्यः शेषेभ्यः स्थानेभ्यः / अश्वरत्नत्वं हस्तिरत्नत्वं (उप्पन्ननाणदंसणधरेति ) उत्पन्ने ज्ञानदर्शने धारयन्ति ये ते तथा रत्नप्रभाया आरभ्य निरन्तरं यावदासहस्रारात् चक्ररत्नत्वं छत्ररत्नत्वं त्वनादिसंसिद्धज्ञानाः, अत एव (अरहत्ति ) पूजाऽर्हाः (जिणत्ति) दण्ड रत्नत्वमसिरत्नत्वं मणिरत्नत्वं काकिणिरत्नत्वं रागादिजेतारस्ते छद्मस्था अपि भवन्तीत्यत आह- केवलीति सर्वज्ञाः चाऽसुरकुमारादारभ्य निरन्तरं यावदीशानात् / सर्वत्र विधिवाक्यम्। 'सिज्झंति' इत्यादिषु चतुषु पदेषु वर्तमाननिर्देशस्य शेषोपलक्षणत्वात् "अत्थेगइए लभेजा, अत्थेगइए नोलभेजा'' इति वक्तव्यं प्रतिषेधे "नो "सिज्झिंसु सिझंति सिज्झिस्संति' इत्येवमतीतादिनिर्देशो दृष्टव्यः / इणट्टे समढे" इति तदेव-मुक्तानि द्वाराणि। प्रज्ञा० 16 पद / (तीर्थकृ अत एव "सव्वदुक्खाणं' इत्यादौ पञ्चमपदेऽसौ विहित इति। "जहा तामन्तक्रिया तित्थयर शब्दे)। उग्रादयोऽस्मिन् धर्मेऽवगाहमाना छउमत्थो" इत्यादिरियं भावना- "आहोहिएणं भंते ! मणूसे तीतमणतं अन्तक्रियां कुर्वन्ति सासयमित्यादि " दण्डकत्रयं, तत्र अधः परमा-वधेरधस्ताद् योऽवधिः जे इमे भंते ! उग्गा भोगा राइण्णा इक्खागा णाया कोरव्वा, सोऽधोऽवधिः, तेन यो व्यवहरत्य-सावाधोवधिकः परिमितक्षेत्रविषयाएए णं अस्सिं धम्मे ओगाहइ ओगाहइत्ता अट्ठविहं कम्मरयमलं ऽवधिकः / (परमाहोहिओत्ति) परम आधोवधिकाद् यः, स पवाहिति, पवाहितित्ता तओ पच्छा सिज्झति, जाव अंतं परमाधोवधिकः प्राकृतत्वाच व्यत्ययनिर्देशः / (परमोहिओत्ति) क्वचित् करें ति? हंता, गोयमा ! जे इमे उग्गा भोगा तं चेव जाव अंतं पाठोव्यक्तश्च / स च समस्तरूपिद्रव्याऽसंख्यातलोकमात्राऽलोकखण्डा करेंति, अत्थेगइया अण्णयरेसु देवलोएसु देवत्ताए उववत्तारो ऽसंख्याताऽवसर्पिणीविषयाऽवधिज्ञानः / (तिण्णि आलावत्ति) भवंति। कालत्रयवेदिनः केवलिनोऽप्येत एव त्रयो दण्डकाः, विशेषस्तु सूत्रोक्त (अस्सिं धम्मे त्ति) अस्मिन्नैर्ग्रन्थ्ये धर्मे इति / भ०२०श० 8 उ०। एवेति। (जीवः सदसदमितमेजनादिभावं परिणमन् नाऽन्तक्रियां करोतीति केवली णं भंते।मणूसे तीतमणतं सासयं समयं जाव अंतं करेंसु ? मंडगपुत्त शब्दे) हंता गोयमा ! सिज्झिंसु जाव अंतं करिंसु / एते तिन्नि आलावगा केवलिन एव अन्तक्रियां कुर्वन्तीति विवक्षुराह - भाणियव्वा / छउमत्थस्स जहा नवरं सिज्झिंसु सिज्झंति छउमत्थेणं भंते ! मणूसे तीतमणतं सासयं समयं केवलेणं सिज्झिस्संति / से णूणं भंते ! तीतमणतं सासयं समय पडुप्पन्नं वा संजमेणं केवलेणं संवरेणं केवलेणं बंभचेर- वासेणं केवलीहिं सासयं समयं अणा-गयमणतं वा सासयं समयं जे केइ अंतकरावा पवयणमायाहिं सिम्झिसु बुझिसु जाव सव्वदुक्खाणमंतं / अंतिम-सरीरिया वा सव्वदुक्खाणमंतं करिंसु वा, करिति वा, करिसु? गोयमा ! णो इणट्टे समझे / से केणद्वेण मंते ! एवं | करिस्संति वा, सव्वे ते उप्पण्णनाणदंसणधरा अरहा .