SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ अंतकिरिया 59 - अभिधानराजेन्द्रः - भाग 1 अंतकिरिया भगवानाह- नाऽयमर्थः समर्थः / तिरिश्वां भवस्वभावतः तथारूपपरिणामासंभवात् अनगारताया अभावे मनःपर्यवज्ञानस्य चाऽभावः सिद्ध एव / यथा च तिर्यक्पञ्चेन्द्रियविषयं सूत्र-कदम्बकमुक्तं, तथा मनुष्यविषयमपि वक्त व्यं, नवरं मनुष्येषु सर्वभावसम्भवात् मनःपर्यवज्ञानकेवलज्ञानसूत्रे अधिके प्रति-पादयति / "जे णं भंते ! संचाएजा मुंडे भवित्ता० इत्यादि" सुगम, नवरं सिज्झेज्जा० इत्यादि सिद्धयेत् समस्ताऽणिमैश्वर्यादि-सिद्धिभाक् भवेत्, बुध्येत् लोकाऽलोकस्वरूपमशेषमवगच्छेत्, मुच्येत भवोपग्राहककर्मभिरपि / किमुक्तं भवति? सर्वदुःखानामन्तं कुर्यात् / वानमन्तर-ज्योतिष्कवैमानिके षु प्रतिषेधो वक्तव्यो, नैरयिकस्य भवस्वाभाव्यात् नैरयिकदेवभवयोग्याऽऽयुर्वन्धा-संभवात् / तदेवं नैरयिकादि चतर्विशतिदण्डकक्रमेण चिन्तितं / साम्प्रतमसुरकुमारान् नैरयिकादि चतुर्विशतिदण्डकक्रमेण चिन्तयति- असुरकुमारा णं भंते !0 इत्यादि प्राग्वत्, नवरमेते पृथिव्यब्वनस्पतिष्वप्युत्पद्यन्ते, ईशानाऽन्तदेवानां तेषूत्पादा-ऽविरोधात् / तेषु चोत्पन्ना न केवलिप्रज्ञप्तं धर्म लभन्ते श्रवणतया, श्रवणेन्द्रियस्याऽभावात्। शेषं सर्वं नैरयिकवत्। "एवं जाव थणियकुमारा० इति'' एवमसुरकुमारोक्तेन प्रकारेण तावद्वक्तव्यं / यावत्स्तनितकुमाराः / पृथिवीकायिका नैरयिकेषु च प्रतिषिध्यन्ते, तेषां विशिष्टमनोद्रव्याऽसम्भवतस्तीव्रसंक्लेशविशुद्धाऽध्यवसायाऽभावात् / शेषेषु तु सर्वेष्वपि स्थानेषु उत्पद्यन्ते, तद्योग्याऽध्यवसायस्थानसम्भवात् / तत्राऽपि च तिर्यक् पञ्चेन्द्रियेषु च नैरयिकवद्वक्तव्यमेवमप्कायिक वनस्पतिकायिकाश्च वक्तव्याः तेजस्कायिका वायुकायिकाश्च मनुष्येषु अपि प्रतिषेधनीयास्तेषामानन्तर्येण मनुष्येषूत्पादाऽसंभवात् / असम्मवश्च क्लिष्टपरिणाम-तया मनुष्यगतिमनुष्यानुपूर्वीमनुष्यायुबन्धासम्भवात् / तिर्यक् - पञ्चेन्द्रियेषूत्पन्नाः केवलिप्रज्ञप्तं धर्म श्रवणतया लभ्येरन्, श्रवणेन्द्रियस्य भावात् / पुनस्तां कैवलिकी बोधिं नाऽवबुध्ये रन्, संक्लिष्टपरिणामत्वात् / द्वित्रिचतुरिन्द्रियाः पृथिवीकायिकवत् | देवनै रयिकवर्जेषु शेषेषु सर्वेषु अपि स्थानेषूत्पद्यन्ते, नवरं पृथिवीकायिका मनुष्येष्वागता अन्तक्रियामपि कुर्युः, ते पुनरन्तक्रियां न कुर्वन्ति, तथास्वभावत्वात् / मनःपर्यवज्ञानं पुनरुत्पादयेयुः / तिर्यक्पञ्चेन्द्रियमनुष्याश्च सर्वेष्वपि स्थानेषूत्पद्यन्ते तद्वक्तव्यता पाठसिद्धा। वानमन्तरज्योतिष्कवैमानिका असुरकुमारवद् भावनीयाः। गतं चतुर्थद्वारम्। (लेश्याविशेषणेनाऽन्तक्रियाविचारो माकंदिक शब्द)। / इदानीं पञ्चमं तीर्थकरत्ववक्तव्यतालक्षणद्वारमभिधित्सुराह - रयणप्पभापुढविनेरइएणं भंते ! रयणप्पभापुढवि-नेरइएहितो | अणंतरं उव्वट्टित्ता तित्थगरत्तं लभेज्जा? गोयमा ! अत्थेगतिए लभेजा, अत्थेगतिए नो लभेजा। से केपट्टेणं भंते ! एवं वुचइ? अत्थेगतिए लभेज्जा, अत्थेगतिए नो लभेज्जा ? गोयमा / जस्स णं। रयणप्पभापुढविनेरइयस्स तित्थगरनामगोयाई कम्माइंबद्धाई पुट्ठाई कडाई पट्टवियाई णिविट्ठाई अमिनिविट्ठाई अभिसमन्नागयाइं उदिन्नाइं नो उवसंताई हवंति, से णं रयणप्पभापुढविनेरइएहिंतो अणंतरं उव्वट्टित्ता णं तित्थगरत्तं लभेज्जा / जस्स णं रयणप्पभापुढविने रइयस्स तित्थगरनामगोयाइं णो बद्धाई, जाव नो उदिन्नाई, उवसंताई। भवंति, से णं रयणप्पभापुढविनेरइएहिंतो अणंतरं उव्वट्टित्ता तित्थगरत्तं नो लभेज्जा / से तेणटेणं गोयमा ! एवं वुचइअत्थेगतिए लभेज्जा, अत्थेगतिए नो लभेज्जा / एवं जाव वालुयप्पभापुढ विनेरइएहिं तो तित्थगरत्तं लभेज्जा / पंकप्पभापुढविनेरइए णं भंते ! पंकप्पभानेरइएहिंतो अणंतरं उव्वट्टित्ता तित्थगरत्तं लभेज्जा ? गोयमा ! णो इणद्वे समढे, अंतकिरियं पुण करेज्जा / धुमप्पभापुढविनेरइए णं पुच्छा? गोयमा! णो इणढे समढे, विरतिं पुण लभेजा। तमाए पुच्छा? गोयमा ! णो इणढे समझे , विरयाविरतिं पुण लभेज्जा / अहेसत्तमाए पुच्छा ? गोयमा ! णो इणढे समढे, सम्मत्तं पुण लभेज्जा। असुरकुमारे णं पुच्छा? गोयमा ! णो इणढे समढे, अंतकिरियं पुण करेज्जा / एवं निरंतरं जाव आउकाइए। तेउकाइए णं भंते ! तेउकाइएहिंतो अणंतरं उटवट्टित्ता उववज्जेज्जा? गोयमा! णो इणढे समढे, केवलिपण्णत्तं धम्म लमेज्जा सवण-याए / एवं वाउकाइए वि। वणस्सइकाइए णं पुच्छा? गोयमा! णो इणढे समढे, अंतकिरियं पुण करेज्जा। बेइंदियतेइंदियचउ-रिंदिय० पुच्छा? गोयमा ! णो इणढे समढे, मणपज्जव-नाणं उप्पाडेज्जा / पंचिंदियतिरिक्खजोणियमणुस्स-वाणमंतरजोइसिए णं पुच्छा ? गोयमा ! णो इणढे समटे, अंतकिरियं पुण करेज्जा / सोहम्मदेवे णं भंते ! अणंतरं चइत्ता तित्थगरत्तं लभेज्जा ? गोयमा ! अत्थेगतिए लभेज्जा, अत्थेगतिए नो लभेज्जा / एवं जहा रयणप्पभापुढविणे रइए / एवं जाव सवट्ठसिद्धगदेवे / रयणप्पभापुढविणेरइए णं भंते ! अणंतरं उव्वट्टित्ता चक्कवट्टित्तं लभेज्जा? गोयमा ! अत्थेगतिए लभेज्जा, अत्थेगतिए नो लभेज्जा / से केणद्वेणं भंते ! एवं वुच्चइ ? गोयमा ! जहा रयणप्पभापुढविणेरइयतित्थगरत्ते / सक्करप्पभापुढविणेरइएणं भंते ! अणंतरं उव्वट्टित्ता चक्कवट्टित्तं लभेज्जा ? गोयमा! णो इणटे समढे, एवं जाव अहे सत्तमाए पुढविणे रइए / तिरियमणुएहिंतो पुच्छा? गोयमा! नो इणढे समढे / भवणवइवाणमंतर-जोइसियवेमाणिएहिंतो पुच्छा? गोयमा ! अत्थेगइए लभेज्जा , अत्थेगइए नो लभेज्जा / एवं च बलदेवत्तं, णवरं सक्करापुढविणेरइए वि लभेज्जा, एवं वासुदेवत्तं दोहितो पुढविहिंतो वेमाणिएहिंतो य अणुत्तरोव-वातियवज्जेहिंतो सेसेसु णो इणटे समटे | मंडलियतं अहे सत्तमाए तेउवाउवज्जे हिं तो, सेणावइरयणत्तं गाहावइयणतं वड्डइरयणत्तं पुरोहियरयणत्तं इत्थियरणत्तं च, एवं चेव / नवरं, अणुत्तरोववाइयवज्जेहिंतो / आसरयणत्तं हस्थिरयणत्तं च, रयणप्पभाओ निरंतरं जाव सहस्सारो। अत्थेगतिए लभेज्जा, अत्थे गतिए नो लभेज्जा / चक्करयणतं, चम्मरयणतं, दंडरयणतं, छत्तरयणतं, मणिरयणतं, असिरयणत्तं, कागिणिरयणतं, एएसिं असुरकुमारेहिंतो आरद्धं निरंतरं जाव ईसाणाओ। सेसेहिंतो? नो इणटे समठे।
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy