________________ अंतकिरिया 57 - अभिधानराजेन्द्रः - भाग 1 अंतकिरिया एवमसुरकुमारादिषु वैमानिकपर्यवसानेषु प्रतिषेधो वक्तव्यः / मनुष्येषु मध्ये समागतः सन् कश्चिदन्तक्रियां कुर्यात्, यस्य परिपूर्णा चारित्रादिसामग्री, कश्चित् न कुर्यात् / यस्तद्विकल इति / एव- / मसुरकुमारादयोऽपि वैमानिकपर्यवसानाः प्रत्येकं नैरयिकादिचतुर्विशतिदण्डका मेण वक्तव्यास्तत एवमेते चतुर्विंशतिदण्डकाश्चतुर्विंशतयो भवन्ति। अथ ते नैरयिकादयः स्वस्वनैरयिकादिभवेभ्योऽनन्तरं मनुष्य-भवे समागताः सन्तोऽन्तक्रियां कुर्वन्ति ? किं वा तिर्यगादि-संव्यवधानेन परम्परागताः? इति निरूपयितुकाम आह - नेरइया णं भंते ! किं अणंतरागया अंतकिरियं करंति ? परंपरागया अंतकिरियं करंति ? गोयमा ! अणंतरागया वि अंतकिरियं करेंति, परंपरागया वि अंतकिरियं करेंति / एवं रयणप्पभापुढविनेरइया वि जाव पंकप्पभापुढविणेरइया / धूमप्पभापुढविणेरइयाणं पुच्छा ? गोयमा ! नो अणंतरागया अंतकिरियं पकरंति, परंपरागया अंतकिरियं पकरंति, जाव अहेसत्तमा पुढविणेरइया / असुरकुमारा जाव थणियकुमारा। पुढविआउवणस्सइकाइया य अणंतरागया वि अंतकिरियं पकरंति, परंपरागया विअंतकिरियं पकरंति। तेउवाउबेइंदियतेइंदियचउरिंदिया नो अणंतरागया अंतकिरियं पकरेंति / परंपरागया अंतकिरियं पकरेंति / सेसा अनंतरागया वि अंतकिरियं पकरेंति, परंपरागया वि अंतकिरियं पकरेंति / प्रश्नसूत्रं सुगम, भगवानाह- गौतम ! अनन्तरागता अपि अन्तक्रियां कुर्वन्ति, परंपरागता अपि / तत्र रत्नशर्करावालुकापङ्कप्रभाभ्योऽनन्तरागता अपि,धूमप्रभापृथिव्यादिभ्यः पुनः परंपरागता एव, तथास्वाभाव्यादेनमेव विशेष प्रतिपादयिषुः सूत्रसप्तकमाह- "एवं रयणप्पभापुढविनेरइया वि इत्यादि' सुगमम् / असुरकुमारादयः स्तनितकुमारपर्यवसानाः पृथिव्यब्- वनस्पतयश्चाऽनन्तरागता अपि अन्तक्रियां कुर्वन्ति, परंपरागता अपि अन्तक्रियां कुर्वन्ति, उभयथा आगता अपि / उभयथाऽप्यागतानां तेषामन्तक्रियाकरणाऽविरोधात् / तथा केवलचक्षुरुपलब्धेः / तेजोवायुद्वित्रिचतुरिन्द्रियाः परम्परागता एव,न त्वनन्तरागतास्तत्र तेजोवायूनामानन्तर्येण मनुष्यत्वस्यैवाऽप्राप्तेः, द्वीन्द्रियादीनां तु तथा भवस्वाभाव्यादिति। शेषास्तु तिर्यक्पश्चेन्द्रियादयो वैमानिक-पर्यवसाना अनन्तरागता अपि, परम्पराऽऽगता अपि / नैरयिकादि-भवेभ्योऽनन्तरमागताः कियन्त एकसमये अन्तक्रिया कुर्वन्ति ? इत्येवंरूपं तृतीयं द्वारमभिधित्सुराह। अणंतरागया णं भंते ! णेरइया एगसमएणं केवतिया अंतकिरियं पकरंति? गोयमा ! जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं दस / रयणप्पभा पुढविणेरइया वि एवं चेव, जाव वालुयप्पभापुढविणेरइया / अंणतरागया णं भंते ! पंकप्पभापुढविणेरइया एगसमएणं केवतिया अंतं करंति? गोयमा ! जहन्नेणं एक्को वा / दो वा तिन्नि वा उक्कोसेणं चत्तारि। अणंतरागया णं भंते ! असुरकुमारा एगसमएणं केवइया अंतकिरियं पकरंति? जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं दस / अणंतरागयाओ णं भंते ! असुरकुमारीओ एगसमएणं केवतियाओ अंत-किरियं पकरेंति ? गोयमा! जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं पंच / एवं जहा असुरकुमारा सदेवीया तहा थणियकुमारा वि / अणंतरागया णं भंते ! पुढवि-काइया एगसमएणं केवइया अंतकिरियं पकरेंति? गोयमा ! जहन्नेणं एगो वा दो वा तिन्नि वा उक्कोसेणं चत्तारि, एवं आउकाइया वि चत्तारि वणस्सइकाइया छ, पंचिंदियतिरिक्खजोणिया दस, तिरिक्खजोणि-णीओ दस, मणुस्सा दस, मणुस्सीओ वीसं, वाणमंतरा दस, वाणमंतरीओ पंच, जोइसिया दस, जोइसिणीओ वीसं, वेमाणिया अट्ठसतं, वेमाणिणीओ वीसं / अणंतरागया णं भंते !0 इत्यादि, नैरयिकभवादनन्तरमव्यव-धानेन मनुष्यभवमागता अनन्तरागता नैरयिका इति प्राग्भव-पर्यायेण व्यपदेशः सुरादिप्राग्भवपर्यायप्रतिपत्तिव्युदासार्थः / एवमुत्तरत्रापि तत्तत्प्राग्भवपर्यायण व्यपदेशः प्रयोजनं चिन्तनीयं, शेषं कण्ठ्यम् / सम्प्रति तत उद्वृत्ताः कस्या योनावुत्पद्यन्ते ? इति चतुर्थद्वारमभिधित्सुराह। णेरइया णं भंते ! णेरइएहिंतो अणंतरं उव्वट्टित्ता नेरइएसु उववजेज्जा ? गोयमा ! णो इणढे समढे / णे रइए णं भंते ! णे रइएहिंतो अणंतरं उव्वट्टित्ता असुरकु मारेसु उववजेज्जा? गोयमा ! नो इणटे समढे / एवं निरंतरं जाव च उरिदिएसु पुच्छा० गोयमा ! नो इणढे समढे / नेरइए णं भंते ! नेरइएहिंतो अणंतरं उव्वट्टिता पंचिंदियतिरिक्खजोणिएस उववजेजा ? गोयमा ! अत्थेगइए उवव जा, अत्थेगइए नो उववज्जेज्जा। जे णं मंते ! नेरइएहिंतो अणंतरं पंचिंदियतिरिक्खजोणिएसु उववजेजा, से णं केवलिपन्नत्तं धम्मं लभेजा सवणयाए ? गोयमा ! अत्थेगइए लभेज्जा, अत्थेगतिए नो लभेजा। जे णं भंते ! केवलिपन्नत्तं धम्म लमेज्जा सवणयाए, से णं केवलबोहिं बुज्झेजा ? गोयमा ! अत्थेगइए बुज्झेज्जा, अत्थेगइए नो बुज्झेज्जा / जे णं भंते ! बुज्झेजा, से णं सद्दहेजा पत्तिएज्जा रोएज्जा ? गोयमा ! सद्दहेज्जा पत्तिएज्जा रोएज्जा। जेणं मंते ! सद्दहेज्जा पत्तिएज्जा रोएज्जा,से णं भंते ! आमिणि-बोहियनाणसुयनाणाई उप्पाडे ज्जा ? गोयमा ! उप्पाडेजा। जे णं भंते ! आमिणिबोहियनाणसुयनाणाई उप्पा-डेजा, से णं संचाएजा सीलं वा वयं वा गुणं वा वेरमणं वा पचक्खाणं वा पोसहोववासं वा पडिवजित्तए? गोयमा! अत्थेगतिए संचाएज्जा, अत्थेगइए नो सं-चाएज्जा / जे णं भंते ! संचाएज्जा सीलं वा जाव पो सहोववासं वा पडिवजित्तए, से णं ओहिनाणं उप्पाडे जा? गोयमा! अत्थेगतिए उप्पाडेजा, अत्थेगतिए णो उप्पाडेजा। जे णं भंते ! ओहिनाणं उप्पाडेजा, सेणं संचाएज्जा मुंडे भवित्ता आगाराओ