________________ अंजू 51 - अभिधानराजेन्द्रः - भाग 1 अंड अज्वा वर्तमानभवः। तद्वक्तव्यताप्रतिबद्धे कर्मविपाकानां दशमेऽध्ययने च। स्था० 10 ठा०। इहेव वद्धमाणे णयरे धणदेवस्स सत्थवाहस्स पियंगुभारियाए शक्रस्य चतुर्थ्यामग्रमहिष्यांचा स्था०८ ठा०। सा च पूर्वभये हस्तिनापुरे कुच्छिंसिदारियत्ताए उप्पण्णा। तएणं सा पियंगुभारिया णवण्हं पद्माद् विजयायामुत्पन्ना पाऽर्हतोऽन्तिके प्रव्रजिता शक्रस्याग्रमहिषी मासाणं दारियंधयाणं णामं अंजू सेसं, जहा- देवदत्ताए। तए / जाता। स्थितिः सप्तपल्योपमा महाविदेहेऽन्तं करिष्यति, तत्प्रतिपादके णं से विजये राया आसवाहणियाए णिज्जायमाणे जहा वेसमणदत्ते ज्ञाताधर्मकथायाः द्वितीयश्रुतस्कन्धस्य नवमवर्गस्य चतुर्थेऽध्ययने च। तहा अंजू पासइ णवरं अप्पणो अट्ठावए वरेइ, जहा- तेतली ज्ञा०२ श्रु जाव अंजए दारियाए सद्धिं उप्पिं जाव विहरइ / तए णं तीसे | अंड-न० अण्ड) अडन्ति सम्प्रयोगं यान्ति अनेनेति अम-ड. अंजूदेवीए अण्णया जोणीसूले पाउन्भूए यावि होत्था। तए णं टवर्गादित्वेऽपि डस्य नेत्त्वम् / पुंसोऽवयवभेदे मुष्के, वाच॥ से विजये राया कोडुंबियपुरिसे सद्दावेइ सद्दावेइत्ता एवं वयासी पिपीलिकादीनां डिम्बे, बृ० 4 उ०। आचा०। चतुरिन्द्रियकीटगच्छह णं देवा० वद्धमाणपुरे णयरे सिंघाडग जाव एवं वयह एवं विशेषनिवर्तितकोशाऽऽकारे, विशे। ज्ञाताधर्मकथायाः प्रथमखलु देवा० विजए अंजूए देवीए जोणीसूले पाउब्भूए जो णं श्रुतस्कन्धस्य मयूराऽण्डकवक्तव्यताप्रतिबद्धे तृतीयेऽध्ययने। ज्ञा०१ इच्छसि वा 6 जाव उग्घोसइ / तए णं से बहवे वेज्जा वा 6 इम अ०। आव०। प्रश्ना स01 आ० चू०। एयारूवं सोचा णिसम्म जेणेव विजए राया तेणेव उवागच्छइ तत्कथानकं चैवम्। उवा-गच्छइत्ता अंजूए देवीए बहवे उप्पत्तियाहिं 5 बुद्धिहिं परिणामेमाणा इच्छंति। अंजूए देवीए जोणीसूले उव-सामित्तए। जइणं भंते। समणेणं भगवया महावीरेणं जाव एवं खलु जंबू ! णो संचाएइ उवसामित्तए / तए णं ते बहवे विज्जा य जाहे णो तेणं कालेणं तेणं समएणं चंपा नाम नयरी होत्था वण्णओ। संचाएइ अंजूए देवीए जोणीसूले उवसामित्तए ताहे संता तंता | तीसे णं चंपाए नयरीए बहिया उत्तरपुरच्छिमे दिसीभाए जामेव दिसं पाउन्भूए तामेव दिसं पडिगया। तए णं सा अंजू सुभूमिभागे णामं उज्जाणे सव्वओ य सुरम्मे णंदणवणे इव देवी ताए वेयणाए अभिभूया समाणी सुक्का मुक्खा णिम्मंसा / सुहसुरभिसीयलच्छायाए समणुबद्धे / तस्स णं सुभूमिभागस्स कट्ठाई कलुणाई वीसराइं विलवइ / एवं खलु गोयमा ! अंजू | उज्जाणस्स उत्तरे एगदेसम्मिमालूया कच्छए होत्था वण्णओ। देवी पुरा जाव विहरइ। अंजू णं भंते ! देवी कालमासे कालं तत्थणं एगा वणमयूरी दो पुढे परियागते पिट्ठउंडी पंडुरे णिव्वणे किचा कहिं गच्छिहिति कहिं उववज्जिहिति? गोयमा ! जहा | निरुवहए मिन्नमुट्ठिप्पमाणे मयूरी अंडए पसवइ / सएणं तेयलित्ति। पक्खवाएणं संरक्खमाणी संगोवेमाणी संचिढेमाणी विहरइ / ज्ञाताधर्म्मकथायां यथा तेतलिसुतनामा आमात्यः पोट्टिला-ऽभिधानां तत्थ णं चंपाए णयरीए दुवे सत्थवाहदारगा परिवसंति। तंजहा कलादस्तषिकादारश्रेष्ठि सुतामात्मार्थ याचयित्वा-ऽऽत्मनैव जिणदत्तपुत्ते य सागरदत्तपुत्ते य / सह जायया सह वढियया परिणीतवानेवमयमपीति दशमाध्ययनविवरणम् / सह पंसुकीलिया सह दारदरिसी अन्नमन्नमणु रत्तया अण्णमण्णमणुव्वयया अण्णमण्णच्छंदाणुवत्तया अण्णमण्णअज्वा भविष्यद्भवः। हिययइच्छियकारया अण्णमण्णेसु गिहेसु किच्चाई करणिज्जाइं अंजू णं देवीणउइवासाइं परमाउयं पालइत्ता कालमासे कालं पचणुब्मवमाणा विहरंति। तए णं तेसिं सत्थवाहदारगाणं किचा इमीसे रयणप्पभाए णेरइयत्ताए उववण्णे / एवं संसारो अण्णया कयाई एगओ सहियाणं समुवगयाणं सण्णिसण्णाणं जहा पढमो तहा णेयव्वं जाव वणस्सईसाणं / तओ अणंतरे सण्णि-चिट्ठाणं एमेयारूवे मिहोकहासमुल्लावे समुप्पज्जित्था उव्वट्टित्ता सव्वओभद्दे णयरे मयूरत्ताए पञ्चायाहिति / से णं जेणं देवाणुप्पिया अम्हं सुहं वा दुहं वा पव्वज्जं वा विदेसगमणं तत्थ साउणिएहिं वहिए समाणे तत्थेव सव्वओभद्दे णयरे वा समुप्पज्जति तेणं अम्हे एगओ समेच णिच्छरियव्वं तिकट्ठ सेविकुलंसि पुत्तत्ताए पञ्चा-याहिति से णं तत्थ उम्मुक्क० अण्णमण्णं एयारूवं संकेयं सुणंति सकम्मसंपउत्ता जाया वि तहारूवाणं थेराणं अंतिए के वलिं बोहिं बुज्झिहिति होत्था / तत्थ णं चंपाए नयरीए देवदत्ता नामं गणिया बुज्झिहितित्ता पवज्ज सोहम्मे / से णं ताओ देवलोगाओ परिवसति, अड्ढा जाव भत्तपाणा चउसट्ठिकलापंडिया आउक्खएणं 3 कहिं गच्छि-हिंति कहिं उववज्जिहिति ? चउसहिगणिया-गुणोववेया अउणतीसं विसेसरममाणी गोयमा ! महाविदेहे वासे जहा पढमे जाव सिज्झिहिति जाव एक्कतीसरहगुणप्प-हाणा बत्तीसं पुरिसोवयारकु सला अंतं काहिति / एवं खलु जंबू ! समणेणं जाव संपत्तेणं / णवंगसुत्तपडिबोहिया अट्ठारस देसीभासाविसारया दुहविवागाणं दसमस्स अज्झयणस्स अयमढे पण्णत्ते / सेवं सिंगारागारचारुवेसा संगयगयहसिय भणियविहियविलासभंते ! भंते ! त्ति / विपा०१०अ०। ललियसंलावनिउणजुत्तोवयारकुसला ऊसियज्झयासहस्स