________________ अंड 52 - अभिधानराजेन्द्रः - भाग 1 अंड लंभा विदिण्णछत्तचामरवालवीयाणिया कण्णीरहप्पयायी वि होत्था / बहूणं गणियासहस्साणं आहेवचं जाव विहरति / तए णं तेसिं सत्थवाहदारयाणं अण्णया कयाई पुव्वावरण्हकालसमयंसि जिमियभुत्तुत्तरागयाणं समाणाणं आयत्ताणं चोक्खाणं परमसूइभूयाणं सुहासणवरगयाणं इमे यारूवे मिहो कहासमुल्लावे समुप्पजित्था। से णं खलु देवाणुप्पिया कल्लं जाव जलंते विपुलं असणं पाणं खाइमं साइमं उक्खडावेत्तातं विपुलं असणं पाणं खाइमं साइमं धूवपुप्फगंधवत्थं गहाय देवदत्ताए गणियाए सद्धिं सुभूमिभागस्स उज्जाणस्स उज्जाणसिरिं पञ्चणुब्भवमाणा णं विहरत्तए तिकट्टु अण्णमण्णस्स एयमढे पडिसुणेइ पडिसुणेइत्ता कल्लं पाउन्भूए कोडुंबियपुरिसे सद्दावेति सद्दावेइत्ता एवं वयासी- गच्छ णं तुब्भे देवाणुप्पिए विपुलं असणं पाणं खाइमं साइमं उवक्खडेह, उवक्खडावेत्ता तं विपुलं असणं पाणं खाइमं साइमं धूवपुप्फ गहाय जेणे व सुभूमिभागे जेणेव णंदापुक्खरिणी तेणेव उवागच्छइ, उवागच्छइत्ता गंदाए पुक्खरिणीए अदूरसामंते थूणा मंडवं आहणह, आसियसमज्जिओवलित्तं सुगंधं जाव कलियं करेह, अम्हे पडिवालेमाणा चिट्ठह / तए णं से सत्थवाहदारणा दोचं पि कोडुंबियपुरिसे सहावेति, सद्दावेइत्ता एवं वयासी खिप्पामेव लहुकरणजुत्तजोइयं समरखुरवालिहाणं समलिहियतिक्खपसंगहिएहिं रययामयघंटसुत्तरज्जुयपवरकंचणखचियणत्थवग्गहोवग्गहिएहिं नीलोप्पलकयामेलएहिं पवरगोणजुवाणएहिं णाणामणिरयणकं चणघंटियाजालपरिक्खित्तं पवरलक्खणोवचियं जुत्तामेव पहाणं उवणेह / ते वि तहेव उवणे ति / तए णं से सत्थवाहदारगा व्हाया जाव सव्वसरीरपवहणं दुरुहंति जेणेव देवदत्ताए गणियाए गिहे तेणेव उवागच्छति / पवहणाओ पचोरुहंति देवदत्ताए गणियाए गेहूं अणुपविसंति / तए णं सा देवदत्ता गणिया ते सत्थवाहदारगा एज्जमाणे पासइ पासइत्ता हट्ठतुट्ठा आसणाओ अब्भुढेति, अब्भुद्वित्ता सत्तकृपयाइं अणुगच्छं ति अणुगच्छ इत्ता ते सत्थवाहदारए एवं वयासी- संदिसह णं तुमं देवाणुप्पिया किमागमणप्पओयणं? तएणं ते सत्थवाहदारगा देवदत्तं गणियं एवं वयासी- इच्छामो णं देवाणुप्पिए तुभे हिं सद्धिं सुभूमिभागस्स उज्जाणस्स उज्जाणसिरिं पचणुब्भवमाणा विहरित्तए। तए णं सा देवदत्ता गणिया तेसिं सत्थवाहदारगाणं एयम४ पडिसुणेति, पडिसुणेतित्ता ण्हाया कयबलिकम्मा किं ते पवर० जाव सिरिसमाणवेसा जेणेव सत्थवाहदारए तेणेव उवागच्छति। तएणं से सत्थवाहदारगादेवदत्ताए गणियाए सद्धिं जाणं दुरुहंति, चंपाए नयरीए मज्झं मज्झेणं जेणेव सुभूमिभागे उज्जाणे जेणेव नंदापोक्खरिणी तेणेव उवागच्छति, उवागच्छं तित्ता पवहणतो पचोरुहंति, णंदापोक्खरिणी ओग्गहंति, जलमज्जणं करें ति, जलक्कीडं करें ति, ण्हाया देवदत्ताए सद्धिं पचोरुहंति, जेणेव थूणामंडवे तेणेव उवागच्छंति, उवागच्छ तित्ता अणुप्पविसंति / सव्वालंकारविभूसिया आसत्था वीसत्था सुहासण-वरगया देवदत्ताए गणियाए सद्धिं तं विपुलं असणं पाणं खाइमं साइम धूवपुप्फगंधवत्थं आसाएमाणा विसाएमाणा परिमुंजइ, एवं च णं विहरंति / जिमियमुत्तोत्तरागया देवदत्ताए गणियाए सद्धिं विपुलाइं माणुस्सगाई कामभोगाई मुंजमाणा विहरंति / तए णं से सत्थवाहदारया पुव्वावरण्हकालसमयंसि देवदत्ताए गणियाए सद्धिं थूणामंडवाओ पडिनिक्खमंति, हत्थसंगलिए सुभूमिभागे बहूसु आलियघरेसु य कयलीघरे सु य लयाघरे सु य अच्छणघरेसु य पेच्छणघरेसु य पासणघरेसु य मोहणघरेसु य सालघरेसु य जालघरेसु य कुसुमघरेसु उज्जाणसिरिं पच्चणुब्भवमाणा विहरंति। तए णं ते सत्थवाहदारया जेणेव से मालुया कच्छे तेणेव पहारेत्थगमणाए। तए णं सा वणमयूरी ते सत्थवाहदारए एज्जमाणे पासति, पासतित्ता भीया तत्था महया महया सद्देणं के कारवं विणिमुयमाणा मालुया कच्छाओ पडिनिक्खमइ। एगंसि रुक्खडालियं ठिचा ते सत्थवाहदारए मालुयाकच्छे यं च पविसमाणा अणिमिसदिट्ठीए पेहमाणी चिट्ठइ। तएणं ते सत्थवाहदारए अण्णमण्णं सदावेइ, सद्दावेइत्ता एवं वयासी- जहा णं देवाणुप्पिया एसा वणमयूरी अम्हे एज्जमाणे पासित्ता भीया तत्था तसिया उद्विग्गा पलाया महया महया सद्धेणं जाव अम्हे मालुया कच्छगं च पेहमाणी पेहमाणी चिट्ठति। तं भवियव्व-मेत्थकारणेणं तिकटु मालुया कच्छगं अंतो अणुप्पविसंति / तत्थ णं दो पुढे परियागए जाव पासेत्ता अण्णमण्णं सद्दावेति, सद्दावेइत्ता एवं वयासी- तं सेयं खलु देवाणुप्पिया !अम्हे इमे वणमयूरी अंडए, सा णं जाइमंताणं कुक्कडियाणं अंडए सुपक्खि-वावेत्तए / तए णं ताओ जाइमंताओ कुक्कडियाओ एए अंडए य सएणं पक्खवाएणं सारक्खमाणीओ संगोवेमाणीओ विहरि-स्संति। तए णं अम्ह एत्थ दो कीलावणगा मयूरीपोयगा भविस्संति त्तिक अण्णमण्णस्स एयमद्वं पडिसुणइ पडिसुणेत्ता सए सए दासचेडए सद्दावेइ, सद्दावेइत्ता एवं वयासी- गच्छहणं तुन्भे देवाणुप्पिया! इमे अंडए गहाय सयाणं जाइमंताणं कुक्कडीए अंडएसु पक्खिवह, जाव ते वि पक्खिवंति / तए णं ते सत्थवाहदारगा देवदत्ताए गणियाए सद्धिं सुभूमिभागस्स उज्जाणस्स उज्जाणसिरिं पचणुब्भवमाणा विहरेत्ता तमेव जाणं दुरूढा समाणा जेणेव चंपानयरी जेणेव देवदत्ताए गणियाए गिहे तेणेव