SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ अंजणग 50 - अभिधानराजेन्द्रः - भाग 1 रत्नवसुनामिकाया अग्रमहिष्या रत्ना, वसुप्राप्ताया रत्नोच्चया, वसुमित्रायाः सर्वरत्ना, वसुन्धरायाः सर्वसञ्चया। इयं रतिकरपर्वतचतुष्टयवक्तव्यता / के षुचित् पुस्तकेषु सर्वथा न दृश्यते / कैलासहरिवाहननामानौ च द्वौ देवौ तत्र यथाक्रम पूर्वा - ऽर्धाऽपरार्धाऽधिपती महर्द्धिकौ यावत् पल्योपमस्थितिकौ परिवसतस्तत एवं नन्द्या समृद्ध्या / टुनदि समृद्धाविति वचनात्। ईश्वरः स्फातिमान्न तु नाम्ने ति नन्दीश्वरः / तथाचाह- से एएण-ऽढे णमित्यादि उपसंहारवाक्यं प्रतीतं चन्द्रादिसंख्यासूत्रं प्राग्वत्। जी०३ प्रति० स० वनस्पतिविशषे, रा०। दो अंजणा / स्था० 2 ठा०। वायुकुमारेन्द्राणां तृतीये लोकपाले, भ०३ श० 8 उ० अंजण(णा)गिरि-पुं०(अञ्जनगिरि) कृष्णवर्णपर्वतविशेषे, ज्ञा०८ अ०) मन्दरपर्वते भद्रशालवने व्यवस्थिते चतुर्थे दिग्घस्ति-कूटे, स्था० 8 ठा०। तदधिपे देवे च। जं० 4 वक्ष०। (वर्णनं दिसाहत्थि-शब्दे) अंजणजोग-पुं०(अञ्जनयोग) सप्तविंशकलाभेदे, कल्प० / अंजणपुलग-पुं०(अञ्जनपुलक) रत्नभेदे, रा०ा आ० म० प्र० रत्नप्रभायाः पृथिव्याः खरकाण्डस्य एकादशे भागे, स्था०१० ठा०। मन्दरस्य पूर्वे रुचकवरे पर्वते व्यवस्थितेऽष्टमे कूटे। स्था० 8 ठा० / अंजणमूल-पुं०(अञ्जनमूल) रुचकपर्वतस्याष्टमे कूटे, द्वी०। अंजणरिट्ठ-पुं०(अञ्जनरिष्ट) वायुकुमाराणां चतुर्थे इन्द्रे, भ०३ श०८ उ०। अंजणसमुग्गग-पुं०(अञ्जनसमुद्गक ) सुगन्ध्यञ्जनाधारे, जी०३ प्रति०। रा०। अंजण सलागा-स्त्री०(अञ्जनशलाका)अक्ष्णो रञ्जनाऽर्थ शलाकायाम् / सूत्र०१ श्रु०५ अ० अंजणसिद्ध-पुं०(अञ्जनसिद्ध)अक्ष्णोरञ्जनविशेष- मूक्षणेनाऽदृश्यता गते, पिं० नि० चू०। (यथा सुस्थिताभिधसूरिमुखाद्योनिप्राभृतोक्तमदृशीकरणमञ्जनं श्रुत्वा क्षुल्लकद्वयेना-ऽदृश्य भूत्वा चन्द्रगुप्ताऽऽहारो भुक्तः इत्यादि चुण्ण-शब्दे) अंजणा-स्त्री०(अञ्जना) तृतीयनरकपृथिव्याम्। जी०३ प्रतिस्था० / प्रव०। जम्ब्वाः सुदर्शनाया अपरदक्षिणस्यां व्यवस्थितायां पुष्करिण्याम्। जं०४ वक्ष०ा जी०। अंजणिया-स्त्री०(अञ्जनिका) कज्जलाधारभूतायां नलिकायाम्। सूत्र०१ श्रु०४ अ०। अंजलि(ली)-स्त्री०पुं०(अञ्जलि-पुं०) अञ्ज-अलि / वेमाञ्जल्याद्याः स्त्रियाम्। 8/1 // 35 // इति प्राकृतसूत्रेण वास्त्रीत्वम् / प्रा० ।मुकुलितकमलाकारकरद्वयरूपे। जं०३ वक्ष०ा हस्तन्यासविशेषे, रा०ा भला चं० प्र०ादो वि हत्था मउलकमल-संठिया अंजली भण्णति / नि० चू० 1 उ०। मुकुलितहस्त-योर्ललाटसंश्रये, "एगेण वा दोहिं वा मउलिएहिं हत्थेहिं णिडालसंसितेहिं अंजली भण्णति '' / नि० चू० 5 उ०ा द्वयो- हस्तयोरन्योन्यानन्तरिताडगुलिकयोः संपुटरूपतया एकत्र मीलने च / जी० 3 प्रति०1 आ० म०प्र०प्रश्नादौ क्रियमाणे कायिकविनयभेदे, अञ्जलिप्रणामादौ, यदि पुनः कथमप्येको हस्तः क्षणिको भवति, तदैकतरं हस्तमुत्पाट्य- नमः क्षमाश्रमणेभ्य इति / वक्तव्यम्। व्य० 1 उ० / द्वा०ा दश०। अंजलिपग्गह-पुं०(अञ्जलिप्रग्रह) हस्तजोडने, ज्ञा० 1 अ० / अञ्जलिकरणरूपे विनयविशेषे,भ०१४ श०३ उ० प्रवल सम्भोगभेदे च। स०। (संभोग-शब्दे निरूपणम्) अंजलिबंध-पुं०(अञ्जलिबन्ध) करकुड्मलस्य शिरसि विधाने, दर्श०। अंज(स् )-न०(अञ्जस्) अनक्ति गच्छति मिश्रयति वाऽनेन, 'अञ्जु गतौ मिश्रणेच असुन वेगे, बले, औचित्येच। अञ्जस उपसंख्यानमिति' वार्तिकात् तृतीयायाः अलुक् / अञ्जसाकृतम् / वाच०। प्रगुणे, न्याये, विशे। अंजिय-त्रि०(अजित) अजि-क्ता कज्जलेन मूक्षिते, "ते अंजियक्खा तिलए य ते कए "नि० चू०१ उ०॥ अंजु-त्रि०(ऋजु) प्रगुणे, अकुटिले, "अप्पणो य वियक्खाहिं अयमंजूहिं दुम्मई"। आचा०१ श्रु०५ अ० मायाप्रपञ्चरहित-त्वादवक्रे, "अंजुधमंजहा तच्चं जिणाणं तं सुणेह में'। सूत्र०१ श्रु० 6 अ०। संयमे प्रगुणे अव्यभिचारिणि। सूत्र०१ श्रु०१ अ०। आचा०। व्यक्ते, सूत्र०२ श्रु०१ अ० निर्दोषत्वात् प्रकटे, सूत्र०२ श्रु०७ अ०। अंजुआ-स्त्री०(अञ्जुका) अरनाथस्य प्रथमशिष्यायाम्। स०। अंजू-स्त्री०(अजू)धनदेवसार्थवाहदुहितरि,तद्वक्तव्यता विपाकश्रुते दुःखविपाकानां दशमेऽध्ययने श्रूयते। स्था०१०ठा०। जइ णं भंते ! समणेणं भगवया महावीरेणं दसमस्स उक्खेवओ, एवं खलु जंबू ! तेणं कालेणं तेणं समएणं वद्धमाणपुरेणामे णयरे होत्था। विजयवद्धमाणे उजाणे मणिभद्दे जक्खे विजयमित्ते राया। तत्थ णं धणदेवणामे सत्थवाहे होत्था। अड्ढे पियंगुभारिया अंजूदारिया जाव सरीरा / समोसरणं परिसा णिग्गया जाव पडिगया। तेणं कालेणं तेणं समएणं जेटे० जाव अडमाणे जाव विजयमित्तस्स रण्णो गिहस्स असोगवणियाए अदूर-सामंतेणं वीईवयमाणे पासइ पासइत्ता एगं इत्थियं सुक्क भुक्खं णिम्मंसं कि डिकि डिभूयं अट्टिचम्मावणद्धं णीलसालगणियत्थं कट्ठई कलुणाई विस्सराई कूयमाणं पासइ पासइत्ता चिंता तहेव जाव एवं वयासी एस णं भंते। इत्थिया पुव्वभवे का आसी? वागरणं एवं खलु गोयमा ! अज्वाः पूर्वभवःतेणं कालेणं तेणं समएणं इहेव जंबूदीवेदीवे भारहे वासे इंदपुरे णाम णयरे तत्थ णं इंददत्ते राया पुढवि-सिरिणाम गणिया वण्णओ। तए णं सा पुढविसिरि-गणिया इंदपुरे णयरे बहवे राईसर० जाव प्पभिइओ बहुहिं चुण्णप्पयोगेहि य जाव अभिओ गित्ता उरालाई माणुस्सगाई भोगभोगाई भुंजमाणे विहरइ / तएणं सा पुढविसिरिगणिया एए कम्माए य सकम्मा 4 सुबहुं पावं समजिणित्ता पण्णत्तीसं वाससयाइं परमाउस पालित्ता कालमासे कालं किच्चा छट्ठीए पुढवीए उक्कोसे णे रइयत्ताए उववण्णा 1 सा णं तओ उध्वट्टित्ता,
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy