SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ अंगुल 46 - अभिधानराजेन्द्रः - भाग 1 अंगुलिभमुहा प्रमाणमिदं सिद्धं तदाऽन्यत्र चतुरङ्गुलप्रमाणसुवर्णा वरकागणी नेयेति | प्रतिपादितानां नरकप्रस्तटानां शेष प्रतीतं नवरम् (टंकाणंति) श्रूयते तन्मतान्तरं संभाव्यते, निश्चयं तु सर्ववेदिनो विदन्तीति। छिन्नटङ्कानां (कुडाणंति) रत्नकूटादीनां (सेलाणंति) मुण्डपर्वतानां तदैकैककोटिगतमुत्सेधाङ्गुलं श्रमणस्य भगवतो महावीर-स्या गुलं (सिहरीणंति) पर्वतानामेव शिखरवतां (पडभा कथमिदमुच्यते-श्रीमहावीरस्य सप्तहस्त-प्रमाणत्वादेकैकस्य हस्तस्य राणंति)तेषामे वेषन्नतानां (वे लाणं ति)जलधिवे लाविषयचतुर्विशत्युत्सेधागुलमानत्वा-दष्टषष्ट्यधिकशताङ्गुलमानो भूमीनामूधिोभूमिमध्येऽवगाहः / तदेवम् "अंगुलविहत्थिरयणी" भगवानुत्सेधाङ्गुले न सिद्धो भवति, स एव चात्माङ्गुलेन त्यादिगाथोपन्यस्ताङ्गुलादीनि योजनावसानानि पदानि मतान्तरमाश्रित्य स्वहस्तेन सार्द्ध हस्तत्रयमानत्वाच्चतुरशीत्यङ्गुलमानो व्याख्यातानि / साम्प्रतं शेषाणि श्रेण्यादीनि व्याचिख्यासुराह - गीयतेऽतः सामर्थ्या-देकमुत्सेधाङ्गुलं श्रीमन्महावीरात्माङ्गुलापेक्षया से समासओ तिविहे पण्णत्ते / तं जहा-सेढी अंगुले पयरंगुले अर्धा-मुलमेव भवति। येषां च मतेन भगवानात्मागुलेनाष्टोत्तरशता घणंगुले / असंखेजाओ जोअण कोडाकोडीओ सेढी,सेढीए ऽङ्गुलमानः स्वहस्तेन सार्द्धहस्तचतुष्टयमानत्वात्तन्मतेन भगवत गुणियाणं पयरं,पयरं सेढीगुणियं लोगो,संखेज्जएणं लोगो एकस्मिन्ना-त्माङ्गुले एकमुत्सेधाडगुलं तस्य च पञ्च नव भागा भवन्ति, गुणिओ संखेज्जा लोगा, असंखेज्जएणं गुणिओ लोगो असंखेजा, अष्टषष्ट्यधिकशतस्य अष्टोत्तरशतेन भागापहारे एतावत एव भावात्। लोगा अणंतेणं लोगो गुणिओ अ(णंता)लोगा / एएसि णं यन्मतेन तु भगवान् विंशत्यधिकमगुलशतं स्वहस्तेन सेढिअंगुलपयरंगुलघणंगुलाणं कयरे कयरेहिंतो अप्पे वा बहुए पञ्चहस्तमानत्वात्तन्मतेन भगवत एकस्मिन्नात्माङ्गुल एकमुत्सेधाडगुलं तस्य च द्वौ पञ्चभागौ भवत ।अष्टषष्ट्यधिक-शतस्य विंशताधिकशतेन वा तुल्ले वा विसेसाहिए वा? सव्वथोवे सेढिअंगुले,पयरंगुले भागे हृते इयत एव लाभात्तदेव- मिहाधमतमपेक्ष्यैकमुत्सेधाङ्गुलं असंखेज्जगुणे, घणंगुले असंखेज्ज-गुणे / से तं पमाणंगुले / भगवदात्मागुलस्यार्द्ध-रूपतया प्रोक्तमित्यवसेयमिति। तदुत्सेधाङ्गुलं अनन्तरनिर्णीतप्रमाणाड्गुलेन यद् योजनं, तेन योजनेनासंख्येया सहस्रगुणितं प्रमाणागुलं भवति / कथमिदमवसीयते ? उच्यते योजनकोटीकोट्यः संवर्तितसमचतुरस्रीकृतलोकस्यैका श्रेणि-र्भवति भरतश्चक्रवर्ती प्रमाणाङ्गुलेनात्माङ्गुलेन च किल विंशतिशतमङ्गलानां (सप्तरज्जुप्रमाणत्वं लोकस्य लोगशब्दे)। अनु०। तदिदं भवति, भरतात्माङ्गुलस्य प्रमाणाड्गुलस्य चैकरूपत्वात् सप्तरज्वायामत्वात्प्रमाणागुलतोऽसंख्येययोजना कोटि- कोट्यायता उत्सेधाङ्गुलेन तु पञ्चधनुःशतमानत्वात्प्रतिधनुश्च एकप्रदेशिकी श्रेणिः, सा च तयैव गुणिता प्रतरः, सोऽपि यथोक्तश्रेण्या षण्णवत्यङ्गुलसद्भावादष्ट-चत्यारिंशत्सहस्राण्यङ्गुलानां संपद्यन्तेऽतः गुणितो लोकः / अयमपि संख्येयेन राशिना गुणितः संख्येया सामर्थ्यादेकस्मिन् प्रमाणाड्गुले चत्वारि शतान्युत्सेधागुलानां लोकाः,असंख्येयेन तु राशिना समाहतो ऽसख्येया लोकाः, अनन्तैश्च भवन्ति / विंशत्यधिक-शतेन अष्टचत्वारिंशत् सहस्राणां भागापहारे लोकैरलोकः / अनु०। प्रव०। आ० म०प्र०ा विशे०। वात्स्यायनमुनौ, एतावतो लाभात् / यद्येवमुत्सेधागुलात् प्रमाणाडगुलं चतुःशतगुणमेव पुं०। अङ्गौ पाणौ लीयते वा ड!अगुष्ठे, नावाचा स्यात्ततः कथं सहस्रगुणमुक्तं ? सत्यं किंतु प्रमाणागुलस्यार्द्धतृतीयो- अंगुलपोहत्तिय-त्रि०(अङ्गलपृथक्त्विक) अड्गुलमुच्छ्रया-ऽडगुलं त्सेधाङ्गुलरूपं बाहल्यमस्ति, ततो यदा स्वकीयबाहल्येन पृथक्त्वं हि द्विप्रभृतिरानवभ्य इति परिभाषा अङ्गुलपृथक्त्वं युक्तं यथावस्थितमेवेदं चिन्त्यते तदोत्सेधाङ्गुलाचतुःशतगुणमेव भवति / शरीरावगाहनामानमेषामस्तीति अगुलपृथक्त्विकाः अतोऽनेकयदात्वर्द्धतृतीयो-त्सेधाङ्गुललक्षणेन बाहल्येन शतचतुष्टयलक्षणं दैर्घ्य स्वरादितीक् प्रत्ययः / जी० 1 प्रति०। अङ्गुलद्विकादिगण्यते, तदा अगुलविष्कम्भा सहस्राङ्गुलदीर्घा प्रमाणाड्गुलविषया | शरीरावगाहनामाने, प्रज्ञा०१ पद। सूचिर्जायते / इदमुक्तं भवति- अर्द्धतृतीयाङ्गुलविष्कम्भे प्रमाणाङ्गुले अंगुलि(ली)-स्त्री० [अगुलि(ली)] अङ्ग-उलि वा ङीष् / वाच० तिस्रः श्रेणयः कल्पन्ते, एकाऽगुलविष्कम्भा शतचतुष्टयदीर्घा द्वितीयाऽपि करपादशाखायाम, तं०। औ०। प्रव०) गजकर्णिकावृक्षे, गजशुण्डाग्रे च तावन्मानैव तृतीयाऽपि दैर्येण चतुःशतमानैव विष्कम्भतस्त्वर्हाडगुलं, पुंस्त्वमपि संवृताधरौष्ठमङ्गुलिनेति। वाचा ततोऽस्यापि दैर्घ्यद्वयं गृहीत्वा विष्कम्भोऽड्गुलप्रमाणः संपद्यते तथा च | अंगुलिकोश-पुं०(अङ्गुलिकोश) अङ्गुलीनां रक्षार्थ ध्रियमाणे सत्यगुलशतद्वयदीर्घा अगुलविष्कम्भा इयमपि सिद्धा। तदावरणे चर्मादौ, रा०। तद्धारणे।"अंगुलिकोसे पणगं' / नि० चू०२ ततस्तिसृणामप्येतासामुपर्युपरि व्यवस्थापने उत्सेधाङ्गुलतो उ० ऽगुलसहस्रदीर्घा अड्गुलविष्कम्भा प्रमाणाड्गुलस्य सूचिः सिद्धा भवति / ततस्तमधिकृत्योत्सेधाङ्गुलात्तत्सहस्रगुणमुक्तं वस्तुतः तु ) अंगुलि(ले)जग-न०(अड्गुलीयक) अङ्गुलौ भव-मङ्गुलीयं, ततः चतुःशतगुणमेव / अत एव पृथ्वीपर्वतविमानादिमाना अनेनैव कः / अड्गुल्याभरणविशेषे, औ० उपा०ा प्रवाआव० कल्पा आ०| चतुःशतगुणेन अर्द्धतृतीयाङ्गललक्षणस्वविष्कम्भान्वितेन मीयन्ते, न आ० म०प्र० तु सहस्रगुणया अड्गुलविष्कम्भया सूच्येति / शेषं भावितर्थ अंगुलिप्फोडण-न०(अङ्गुलिस्फोटन) अङ्गुलीनां परस्परं ताडने, यावत् (पुढवीणंति) रत्नप्रभादीनां(कंडाणंति)रत्नकाण्डादीनां कढिकाकरणे च। तं०। (पातालाणंति) पातालकलशानां (भवणाणंति) भवनपत्यावासा-दीनां | अंगुलिभमुहा-स्त्री०(अगुलिभू)अगुलीभुवौ वा चालयतः (भवणपत्थडाणंति) भवनप्रस्तटनरकप्रस्तटान्तरे तेषां (निरयाणंति) ____ कायोत्सर्गस्थितिरूपे उत्सर्गदोष, / तत्त्वं च- अंगुलिभमुहाओ नरकावासानां (निरयावलियाणंति) नरकावास-पड्क्तीनां वि य, चालतो तह य कुणइ उस्सग्गं / आलावगगणणट्ठा, (निरयपत्थडाणंति) तेरेकारसनवसत्तपंचतिन्नि य तहेव एकाइयादिना संठवणटुं च जोगाणं // 1 // आव०५ अ०। प्रव०। आलापक
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy