________________ अंगुलिभमुहा 47 - अभिवानराजेन्द्रः - भाग 1 अंजणग गणनार्थमगुलीचालयन् तथा योगो नाम स्थापनार्थं व्यापाराऽन्तरनिरूपणार्थ भुवौ चालयन् भूसंज्ञां कुर्वन् चकारादेवमेव वा भूनृत्यं कुर्वन्नुत्सर्गे तिष्ठतीति अगुलीभूदोषः / प्रव०५द्वा०। अंगुलि(ली)विज्जा-स्त्री० [अड्गुलि(ली)विद्या] श्रावस्त्यां नगा बुद्धप्रकाशिते महाप्रभावे विद्याभेदे, "अंगुलीविज्जा य इत्थेव बुद्धेण | संपयासिया महप्पभावा"।ती०३५ पत्र। अंगोवंग- नपुं०(अङ्गोपाङ्ग) अङ्गानि शिरःप्रभृतीन्यष्टौ ,उपाङ्गानि अङ्गावयवभूतान्यङ्गुल्यादीनि, शेषाणि तत्प्रत्यवयवभूतानि अगुलीपर्वरेखादीनि अङ्गोपाङ्गानि / अङ्गानि च उपाङ्गानि च अङ्गोपाङ्गानि। अड्गोपाङ्गस्यादावसंख्येय इत्येकशेषः / इतरेतर-योगः। शिरःप्रभृतिषु,अमुल्यादिषु, तत्पर्व रेखादिषु च / प्रज्ञा० 23 पद। कर्म० |नहकेसमंसुअंगुलिओट्ठाखलु अंगुवंगाणि'। उत्त०३ अ०॥ अंगोवंगणाम-न०(अङ्गोपाङ्गनामन्) अङ्गोपाङ्गनिबन्धनं नाम अङ्गोपाङ्गनाम / नामकर्मभेदे, यदुदयाच्छरीरतयोपात्ता अपि पुद्गला अङ्गोपाङ्गविभागेन परिणमन्ति तत्कर्माऽङ्गोपाङ्गनाम / कर्म०१कर्म०। अङ्गोपाङ्गनाम त्रिविधं मन्तव्यं तथाहि- औदारिकाङ्गोपांगनाम वैक्रियाङ्गोपाङ्गनाम, आहारकाङ्गोपाङ्गनाम / तैजसकार्मणयोस्तु जीवप्रदेशसंस्थानानरोधित्वात् नाऽस्ति अङ्गोपाङ्गसंभव इत्युक्तं त्रिविधमङ्गोपाङ्गनाम / कर्म०६ कर्म०। प्रज्ञा०। पं० सं०। प्रव०। श्रा०। आ० चूल। अंचि-पुं०(अञ्चि) गमने, भ० 15 श०१ उ०॥ *आञ्चि -पुं० आगमने, भ०१५ श०१उ०। अंचअ(त)-त्रि०(आञ्चित) पूज्ये राजमान्ये पितृव्यादौ, व्य० 4 उ०। सकृद्गमने, भ०१५ श० 1 उ०। पञ्चविंशतितमे नाट्यभेदे, रा०ा आ० म०प्र०ा जं० दात्रसन्धौ, नि० चू०२ उ०। अंचिअंचिय-पुं०(अञ्चिताञ्चिक) अञ्चिते सकृद्गते अञ्चितेन सकृद्गतेन वा देशेनाञ्चि पुनर्गमनमञ्चिताञ्चि / गतपूर्वदेशे तेन वा पुनर्गमने अञ्च्याञ्चि अञ्च्या गमनेन सह आञ्चिरागमनमञ्च्याञ्चि / गमागमे, "णो कमइ, णो पक्कमइ अंचियं चियं करेइ"। भ०१५ श०१उ०। स्था०। अंचिअ(य)रिभिय-न०(अञ्चितरिभित) नाट्यभेदे, रा० / आ० म० प्र० अंचेइत्ता-अव्य०(अंचयित्वा) उत्पाटयित्वेत्यर्थे, आ० म०। ज्ञा० अंछ-(देशी०) धा० आकर्षणे, 'अंछंति वासुदेवं अगडतडम्मि' / आ० म०प्र०विशे० भ० कल्प अंछण(देशी०)। आकर्षणे, ओ०। नि० चूल। अंजण-न०(अञ्जन)अञ्ज-ल्युट् / नयनयोः कज्जलापादने, सूत्र० 1 श्रु०६ अ० तं० तप्तायःशलाकया नेत्रयोः दुःखोत्पादने, क्षारतैलादिना देहस्यम्रक्षणे च। स०अज्यतेऽनेन अज-करणेल्युटावाचा कज्जले, ज्ञा०६ अगसौवीरादौ, सूत्र०२ श्रु०१अ० ज०ा आ० म०प्र०ाऔ०। जी०। प्रज्ञा आवारसाञ्जने, दश०३ अ० रत्नविशेषे, आ०म०प्र०) रत्नप्रभायाः खरकाण्डस्यदशमे भागेच। तद्दशयोजनशतानि बाहल्येन प्रज्ञाप्तम् / स्था०१०ठा०। वनस्पतिविशेषे,औ01 आ०म०प्र०। चन्दसूर्याणां लेश्यानुबन्ध-चारिणां पुद्गलानां पञ्चमे पुद्गले, चं०प्र०२०पाहु०। सू० प्र०। मन्दरस्य पूर्वेण शीतोदाया महानद्या दक्षिणेन स्थिते वक्षस्कार-पर्वतभेदे, स्था०५ठा० ज०ा दो अंजणा / स्था०२ ठा०ा द्वीप-कुमारेन्द्रस्य वेलम्बस्य तृतीये लोकपाले, भ०३ श०६उ० / उदधिकुमारेन्द्रस्य प्रभञ्जनस्य चतुर्थे लोक पाले, स्था० 4 ठा०। मन्दरस्य पुरतो रुचकवरपर्वत, सप्तमे कूटे च। पुं०ग स्था०८ ठा० अंजणई-स्त्री०(अञ्जनिका)वल्लीभेदे, प्रज्ञा०१ पद०) अंजणकेसिया-स्त्री०(अञ्जनकेशिका) वनस्पतिविशेषे, आ० / म० प्र० ज०। रा०। प्रज्ञा अंजणग-पुं०(अञ्जनक)अजनरत्नमयत्वादञ्जनास्ततः स्वार्थेकप्रत्ययः। कृष्णवर्णत्वेन अजनतुल्या अञ्जनकाः उपमाने कप्रत्ययः / जं०२वक्षा नन्दीश्वरद्वीपस्य चतुर्दिक्षु व्यवस्थितेषु पर्वतभेदेषु. स्था० 4 ठा०प्रव०॥ अथ नन्दीश्वरस्य चतुर्दिक्षु व्यवस्थिता अञ्जनकपर्वताः, उच्यन्तेगंदीसरवरस्स णं दीवस्स चक्क वालविक्खम्भस्स बहुमज्झदेसमाए चउद्दिसिं चत्तारि अंजणगपव्वया पण्णत्ता / तंजहा-पुरच्छिमल्ले अंजणगपव्वए पञ्चच्छमिल्ले अंजणगपव्वए उत्तरिल्ले अंजणगपव्वए दाहिणिल्ले अंजणगपव्वए / ते णं अंजणगपव्वयगा चतुरसीतिं जोयणसहस्साई उड्ढे उच्चत्तेणं, एगमेगं जोयणसहस्सं उव्वे हेणं मूले दसजोयणसहस्साई धरणियले दसजोयणसहस्साई आयामविक्खंभेणं ततो- णंतरं चऽणं माताए पदेसपरिहाणीए परिहीयमाणा उवरिं एगमेगं जोयणसहस्सं आयामविक्खं भेणं, मूले एक्क तीसं जोयणसहस्साई छच्च तेवीसजोयणसते किंचि विसेसाहिए परिक्खे वेणं,सिहरितले तिणि जोयणसहस्साई एगं च बावट्ठजोयणसतं किंचि-विसेसाहियं परिक्खेवेणं पण्णत्ता। मूले वित्थिणा,मज्झे संखित्ता, उप्पिं तणुया, गोपुछसंठाणसंठिया अच्छा जाव पत्तेयं पत्तेयं पउमवरवेतिया परिक्खेवेणं, पत्तेयं पत्तेयं वणसंड- परिक्खेत्ता वण्णओ गोयमा ! तेसिंणं अंजणपव्वयाणं उवरि पत्तेयं पत्तेयं बहुसमरमणिज्जा भूमिभागा पण्णत्ता। से जहानामए आलिंग-पुक्खरेइ वा० जाव आसयंति। ते अञ्जनकपर्वताश्चतुरशीतिर्योजनसहस्राणि उर्ध्वमुच्चस्त्वेन एक योजनसहस्रमुद्वेधेनमध्ये सातिरेकाणि दशयोजनसहस्राणि विष्कम्भेन धरणितले दश योजनसहस्राणि / तदनन्तरं च मात्रया परिहीयमानाः परिहीयमाना उपरि एकैकं योजनसहस्रं विष्कम्भेन मूले एकत्रिंशत् योजनसहस्राणिषट्शतानि त्रयोविंशतियोजनानि किंचिद्विशेषाधिकानि (३१,६२३)परिक्षेपेण धरणितले एक-त्रिंशत्योजनसहस्राणिषट्शतानि त्रयोविंशतिर्यो जनानि देशोनानि (31,623) परिक्षेपेण उपरि त्रीणि योजनसहस्राणि एकं च द्वाषष्टियोजनशतं किं चिद्विशेषाधिक (3,162) परिक्षेपेण / ततो मूले विस्तीर्णो मध्ये संक्षिप्तानि उपरि तनुकाः / अत एव गोपुच्छसंस्थानसंस्थिताः सर्वात्मना अञ्जनमया अञ्जनरत्ना-ऽऽत्मकाः ‘अच्छा जाव पडिरूवा' इति प्राग्वत् प्रत्येक पद्मवर-वेदिकाः परिक्षिप्ताः प्रत्येकं वनखण्डपरिक्षिप्ताः पद्मवरवेदिका वनखण्डवर्णनं प्राग्वत् "तेसिंणं० इत्यादि तेषामञ्जन पर्वतानां प्रत्येकं प्रत्येकमुपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः / तस्य 'से जहानामए आलिं गणपुक्खरेइ वा इत्यादि', वर्णनम्