________________ अंगुल 45 - अभिधानराजेन्द्रः - भाग 1 अंगुल गुलेनाऽऽत्मीयाऽऽत्मीयकालसंभवीनि वस्तून्यद्यकालीनानि च | णं एगमेगा कोडी उस्सेहंगुले विक्खंभा,तं समणस्स भगवओ योजनानि मीयन्ते / ये यत्र काले पुरुषा भवन्ति, तदपेक्षयाऽद्य शब्दो महावीरस्स अद्धंगुलं, तं सहस्सगुणं पमाणंगुलं भवइ / एएणं द्रष्टव्यः। इदं चाऽऽत्माऽङ्गुलं सूच्यङ्गुलादिभेदाति त्रिविधं, तत्र अंगुलपमाणेणं छ अंगुलाइ पादो, दुवालसंगुलाई विहत्थी, दो दीर्घेणाऽगुलाऽऽयता बाहल्यस्त्वेकप्रदेशिकी नभःप्रदेशश्रेणिः विहत्थीओ रयणी, दो रयणीओ कुच्छी, दो कुच्छीओ धणु, सूच्यङ्गुलमुच्यते। एतच सद्भावतोऽसंख्येय-प्रदेशमप्यसत्-कल्पनया दो धणु- सहस्साइं गाउअं, चत्तारि गाउआई जोअणं / एएणं सूच्याकारव्यवस्थापितप्रदेशत्रय-निष्पन्नं द्रष्टव्यम्। तद्यथा-सूची सूच्यैव पमाणंगुलेणं किं पओअणं? एएणं पमाणंगुलेणं पुढवीणं कंडाणं गुणिता प्रतराऽङ्गुलम् / इदमपि परमार्थतोऽसंख्येयप्रदेशाऽऽत्मकम्। पातालाणं भवणाणं भवणपत्थडाणं निरयाणं निरयावलीणं असद्भावतः त्वेषैवा-ऽनन्तरदर्शिता त्रिप्रदेशात्मिका सूचिस्तयैव अतः निरयपत्थडाणं कप्पाणं विमाणाण विमाणपत्थडाणं टंकाण प्रत्येक प्रदेशनिष्पन्नं सूचीत्रयात्मकं नवप्रदेशसंख्य संपद्यते / स्थापना कूडाणं सेलाणं सिहरीणं पडभाराणं विजयाणं वक्खाराणं प्रतरश्व सूच्या गुणितो दैर्येण विष्कम्भतः पिण्डतश्च समसंख्यं धनाऽड्गुलं भवति, दैर्ध्यादिषु त्रिष्वपि स्थानेषु समतालक्षणस्यैव समयचर्यया वासहराणं पव्वयाणं वेलाणं वेइस्सणं वेइयाणं दाराणं तोरणाणं घनस्येह रूढत्वात् / प्रतराऽङ्गुलं तु दैय॑विष्कम्भा भ्यामेव समं, न दीवाणं समुद्दाण आयामविक्खंभोचतोव्वेहपरिक्खेवो मविञ्जति / पिण्डतस्तस्यैक प्रदेशमात्रत्वादिति भावः / इदमपि वस्तु- सहस्र गुणितादुत्सेधागुलप्रमाणाज्जातं प्रमाणड्गुलम् / अथवा वृत्त्याऽसंख्येयप्रदेशमानम्। असत्प्ररूपणया तु सप्तविंशति-प्रदेशात्मकं परमप्रकर्षरूपं प्रमाणं प्राप्तममुलं प्रमाणाङ्गुलं, नाऽतः परं पूर्वोक्तसूच्या अनन्तरोक्तनवप्रदेशात्मके प्रतरे गुणिते एतावतामेव बृहत्तरमगुलमस्तीति भावः / यद्वा समस्तलोकव्यवहारादिप्रदेशानां भावात् / एषा च स्थापना अनन्तरनिर्दिष्टा राज्यादिस्थितिप्रथमप्राणनाथेन प्रमाणभूतोऽस्मिन्नवसर्पिणी-काले नवप्रदेशात्मक प्रतरस्याऽध उपरि च नव नव प्रदेशान् दत्त्वा तावद् युगादिदेवो भरतो वा तस्याऽङ्गुलं प्रमाणाऽङ्गुलमेतच्च भावनीया / तथा दैर्ध्यविष्कम्भपिण्डैः तुल्य-मिदमापद्यते "एएसि णं काकणीरत्नस्वरूपपरिज्ञानेन शिष्यव्युत्पत्तिलक्षणं गुणाभंते !" इत्यादिना सूच्यङ्गुलादिप्रदेशाना-मल्पबहुत्वचिन्ता ऽधिक्यमपश्यंस्तद्द्वारेण निरूपयितुमाह- एगमेगस्सणं रण्णो इत्यादि, यथानिर्दिष्टन्यायानुसारतः सुखाव-सेयेति तदेतदात्माङ्गुलमिति। एकै कस्य राज्ञश्चतुरन्तचक्रवर्तिनोऽष्ट सौवर्णिकं काकणीरत्नं उत्सेधाङ्गुलनिर्णयार्थमाह षट्तलादिधर्मोपेतं प्रज्ञप्तं, तस्यैकैका कोटिरुत्सेधा-ऽड्गुलविष्कम्भा से किं तं उस्संहंगुले ? उस्सेहंगुले अणेगविहे पण्णत्ते / तत्प्रमाणस्य भगवतो महावीरस्याड्गुिल, तत्सहस्रगुणं प्रमाणाडगुलं तंजहा- "परमाणू तसरेणू ,रहरेणु अग्गयं च वालस्स। लिक्खा भवतीति समुदायार्थः / तत्राऽन्यान्य-कालोत्पन्नानामपि चक्रिणां काकणीरत्नतुल्यता-प्रतिपादनार्थमेकैकग्रहणं निरुपचरितराजजूआय जवो,अट्ठगुणविवड्ढिआ कमसो"|| शब्दविषयज्ञापनार्थ राजग्रहणं दिक्त्रयभेदभिन्न-समुद्रहिमवत्पर्वतउत्सेधः "अणंताणं सुहुमपरमाणुपोग्गलाणमित्यादि" क्रमेणोच्छ्रयो पर्यन्तसीमा- चतुष्टयलक्षणाश्चत्वारोऽन्तास्तान्चतुरोऽपि चक्रेण वर्त्तयति दृधिनयनं तस्माज्जातमङ्गुलमुत्सेधाङ्गुलम् / अथ वा उत्सेधो पालयतीतिचतुरन्तचक्रवर्ती। तस्य परिपूर्णषट्खण्ड भरतनारकादिशरीराणामुच्चैस्त्वं तत्स्वरूपनिर्णयार्थ-मगुलमुत्से भोक्तुरित्यर्थः / चत्वारि मधुरतृणफलान्येकसषषः, षोडश सर्षपा एक धाङ्गुलम् / तच कारणस्य परमाणुत्रसरेण्वादे- रनेकविधत्वादनेकविधं धान्यमाषफलं, द्वे धान्यमाषफले एका गुञ्जा, पञ्च गुञ्जाः एकः प्रज्ञप्तम्। (परमाण्वादीनां स्वरूपं स्वस्वस्थाने) कर्ममाषकः, षोडश कर्ममाषकाः सुवर्णः, एतैरष्टभिः काकणीरत्नं एएणं उस्सेहंगुलेणं किं पओअणं ? एएणं उस्से-हंगुलेणं निष्पद्यते / एतानि च मधुरतृणफलादीनि भरतचक्रवर्तिकालणेरइअतिरिक्खजोणिअमणुस्सदेवाणं सरीरोगाहणामविजंति। संभवान्यवगृह्यन्ते, अन्यथा कालभेदेन तद्वैषम्यसंभवं काकणीरत्नं (तदेवमेषा ओगाहणा शब्दे वक्ष्यमाणा अवगाहना सर्वा- सर्वचक्रिणां तुल्यं न स्यात तुल्यं चेष्यते, तदिति चत्वारि चतसृष्वपि ऽप्युत्सेधाङ्गुलेन मीयते। दिक्षु द्वे ऊर्वाऽधः, इत्येवं षट् तलानि यत्र, तत् षट्तलम् / अध से समासओ तिविहे पण्णत्ते / तंजहा- सूईअंगुले पयरंगुले उपरि पार्श्वतश्च प्रत्येकं चतसृणामम्रीणां भावात् / द्वादश अस्रयः घणंगुले। एअंगुलयया एगपएसिया सेढी सूई- अंगुले ,सूई सूईए कोटयो यत्र, तद् द्वादशाऽसिकं कर्णिकाः कोणास्तेषां च अध उपरि गुणिया पयरंगुले, पयरं सूइए गुणितं घणंगुले / एएसि णं च प्रत्येकं चतुणां सद्भावादष्ट -कर्णिकम् / अधः करणिः सूईअंगुलपयरंगुलघणंगुलाणं कयरे कयरेहिंतो अप्पे वा बहुए सुवर्णकारोपकरणं तत्संस्थानेन सं-स्थितं तत्सदृशाकार वा तुल्ले वा विसेसाहिए वा? सव्वथोवे सूईअंगुले, पयरं समचतुरस्रमिति यावत् प्रज्ञप्तं प्ररूपितं, तस्य काकणीरत्नस्यैकैका गुले असंखेजगुणे, घणंगुले असंखेज्जगुणे / से तं उस्सेहंगुले। कोटिरुत्सेधाऽगुलप्रमाण-विष्कम्भा द्वादशाऽ प्यस्रय एकैकस्य उत्सेधाऽगुलप्रमाणा भवन्तीत्यर्थः / अस्य समचतुररनत्यादायामो एतच सूचीप्रतरघनभेदात् त्रिविधमात्माऽडगुलवद् भावनीयम् / विष्कम्भश्च प्रत्येकमुत्सेधागुलप्रमाण इत्युक्तं भवति / यैव च उक्तमुत्सेधाऽगुलम् / अथ प्रमाणाऽङ्गुलम् - कोटिरूर्वी-कृता आयामं प्रतिपद्यते, साऽधस्तिर्यग्व्यवस्थापिता से किं तं पमाणं गुले ? पमाणं गुले एगमे गस्स रन्नो विष्कम्भ-भागवतीत्यायामविष्कम्भ-योरेकतरनिर्णयेऽप्यपर निश्चयः चांउरंतचक्कवट्टिस्स अट्ठ सोवण्णिए कागणीरयणे, छत्तले स्यादेवेति सूत्रे विष्कम्भस्यैव ग्रहणं, तद्ग्रहणे चाऽऽयामाऽवगृहीत एव दुवालससिए अट्ठकण्णिए अहिगरणसंठाणसंठिए पण्णत्ते। तस्स समचतुरसत्वात् तस्येति / तदेवं भवेत् उत्सधागुल