SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ अंगादाण 42- अभिधानराजेन्द्रः - भाग 1 अंगालडाह अह इति एषा संयमविराधना इमा आत्मविराधना पुणो पुणो णिग्घाएमाणस्स सुक्कक्खए मरणं भवति,ते वा सुक्कपोग्गले णिग्घाएत्ता अकिचकारित्ति काउं अप्पाणं उब्बंधेति / उक्क-लंबेतित्ति वुत्तं भवति / (अपवादमार्गस्तु ग्रन्थत एवाऽवसेयः), नि० चू०१ उ०) जीतकल्पे नवमपत्रे स्नेहादिना मूक्षणादिकं पञ्चकल्याण-कप्रायश्चित्तमुक्तम् / (मैथुनप्रतिज्ञया अङ्गादानसंचालनम् मेहुण शब्दे प्रदर्शयिष्यते अङ्गादानाकारां काटिकां दृष्ट्वा जातकौतुकायाः देव्या उदाहरणं पलंब शब्दे दर्शयिष्यते) अं(इं)गार(ल)- पुं० न०(अङ्गार)अङ्ग-आरन् / पक्वाऽङ्गार-ललाटे वा / / 1 / 47 / इति सूत्रेणादेरत इत्वं वा / प्रा० विगतधूमज्वालदह्यमानेन्धनादिके बादरतेजस्कायभेदे, उत्त०३६ अ०। आचा। पिं०। जीवाला जी०। प्रज्ञा० भ०। औ०। स्था०। ज्ञाo! चारित्रेन्धनस्य रागाग्निनाऽङ्गारस्येव करणे,ग० अधिगस्वाद्वन्नं तहातारं या प्रशंसयतो भोजने आपतति आहारदोषविशेषे, ध०३ अधिo पं० वाप्रव०ा उत्त०|| आचा० / तत्त्वं च जेणं णिग्गत्थे वा णिग्गंथी वा फासुयं एसणिज्जं असणं पाणं खाइमं साइमं पडिग्गहेत्ता सम्मुच्छिए गिद्धे गढिए अज्झोववण्णए आहारमाहारेइ। एसणं गोयमा! सइंगाले पाणभोयणे। भ०७ श०१ उ० "रागेण सइंगाले"। महा०३ अ०। एतदेव सव्याख्यानमाहतं होइ सइंगालं,जं आहारेइ मुच्छिओ संतो। तं पुण होइ सधूम, जं आहारेइ निंदंतो // तद्भवति भोजनं साऽङ्गारं, यत्तद्गतविशिष्ट गन्धरसास्वादवशतो जाततद्विषयमूर्छः सन् अहो ! मिष्टमहो सुसंभृतमहो सस्निग्धं सुपक्वं सरसमित्येवं प्रशंसन्नाहारयति / तत्पुनर्भवति भोजनं सधूम, यत्तद्गतविरूपरसगन्धाऽऽस्वादतोजाततद्विषयव्यलीकचित्तः- सन्नहो! रूपम्, क्वथितमपक्वमसंस्कृतमलवणं चेति निन्दन् नाऽऽहारयति / अयं तत्र भावाऽर्थः / इह द्विविधा अङ्गाराः, तद्यथा- द्रव्यतो भावतश्च / तत्र द्रव्यतः कृशानुदग्धाः खदिरादि-वनस्पतिविशेषाः, भावतो रागाऽग्निना निर्दग्धं चरणेन्धनम् / धूमोऽपि द्विधा, तद्यथा- द्रव्यतो भावतश्च / तबद्रव्यतोयोऽर्द्धदग्धानां काष्ठानां संबन्धी, भावतो द्वेषाऽग्निना दह्यमानस्य संबन्धी कलुषभावो निन्दात्मकः ततःसहाऽङ्गारेण यद्वर्तते तत्साऽङ्गारं, धूमेन सह वर्तते यत्तत्सधूमम्। संप्रत्यङ्गारधूमयोर्लक्षणमाह - अंगारत्तमपत्तं, जलमाणं इन्धणं सधूमं तु / अंगारत्ति पवुचइ, तं वि य दलै गए धूमे / / अङ्गारत्वमप्राप्तं ज्वलदिन्धनं सधूममुच्यते, तदेवेन्धनं दग्धे धूमे गते सति अङ्गार इति / एवमिहाऽपि चरणेन्धनं रागाऽग्निना निर्दग्धं सत् अङ्गार इत्युच्यते / द्वेषाऽग्निना तु दह्यमानं चरणेन्धनं सधूमं निन्दात्मककलुषभावरूपधूमसन्मिश्रत्वात्। एतदेव भावयतिरागग्गिसंपलित्तो, भुजंतो फासुयं पि आहारं। निद्दद्धंगालनिभं, करेइ चरणिधणं खिप्पं / / प्रासुकमप्याहारं भुजानो रागाऽग्निना संप्रदीप्तश्चरणेन्धनं निर्दग्धाऽङ्गारनिभं क्षिप्रं करोति। दोसग्गी वि जलंतो, अप्पत्तियधूमधूवियं चरणं / अंगारमित्तसरिसं, जो न हवइ निद्दही ताव / / द्वेषाऽग्निरपिज्वलन् अप्रीतिरेव कलुषभाव एव धूमोऽप्रीति-धूमः, तेन धूमितं चरणेन्धनं यावदङ्गारमात्रसदृशं न भवति, तावत् निर्दहति / तत इदमागतम्रागेण सइंगालं, दोसेण सधूमगं मुणेयव्वं / छायालीसंदोसा, बोधव्वा भोयणविहीए। रागेण ध्मातस्य यद्भोजनं तत्साऽङ्गारं, चरणेन्धनस्याऽङ्गारभूतत्वात् / द्वेषेण ध्मातस्य तु यद् भोजनं तत् सधूमं निन्दाऽऽत्मककलुषभावरूपधूमसन्मित्वात् / पिं० 106 पत्र / पं० चू० भौमग्रहे, पुं०) रक्तवर्णे, न०॥ तद्वति, त्रि०ा वाचा *आङ्गार-त्रि०ा अङ्गाराणामयमाङ्गारः। अङ्गारसंबन्धिनि, "इंगालं छारियरासिं" / दश०५ अ०|| अं(इं)गार(ल)क ड्डिणी-स्त्री० (अङ्गारकर्षिणी) अङ्गारोत्थापिकायामीषद्वक्राऽग्रायां लोहमययष्टौ, भ०१६ श०१ उ०। अं(इ)गार(ल)कम्म-न०(अङ्गारकर्मन्) अङ्गारविषयं कर्माऽङ्गारकर्म। अङ्गाराणां करणविक्रयस्वरूपे कर्माऽऽदानत्वा-दकर्तव्ये कर्मणि, एवमग्निव्यापाररूपं यदन्यदपीष्ट कापाकादिकं कर्म तदङ्गारकर्मोच्येत। अङ्गारशब्दस्य तदन्योपलक्षणत्वात्। भ०८ श०५ उ०। समानस्वभावत्वात् / उपा० 1 अ०। यतो योगशास्त्रे - अङ्गारभ्राष्ट्रकरणं, कुम्भायःस्वर्णकारिता / ठठार-त्वेष्टकापाकाविति ह्यङ्गारजीविका / / ध०२ अधि०। प्रव०। आव०। इङ्गाले दहिऊण विक्किणे ति, तत्थ छक्कायपाणवधो / तन्न कप्पति, अहवा लोहकारादि। आ००६ अ० श्रा० ध०॥ पंचा०। अं(इं)गार(ल)कारिया-स्त्री०(अङ्गारकारिका)अङ्गारान् करोतीति अङ्गारकारिका / अग्निशकटिकायाम्। इंगालकारिए णं भंते ! अगणिकाए केवइयं कालं संचिट्ठइ? गोयमा ! जहण्णेणं अंतोमुहुत्तं उक्कोसेणं तिण्णि राइंदियाइं / अण्णवेत्थ वाउकाए वक्कमइ,ण विणा वाउकाइएणं अगणिकाए उज्जलइ। अङ्गारान् करोतीति अङ्गारकारिका अग्निशकटिका / न केवलं तस्यामनिकायो भवति / (अण्ण वेत्थत्ति) अन्योऽप्यत्र वायु-कायो व्युत्क्रामति यत्राऽनिस्तत्र वायुरिति कृत्वा कस्मादेवम् ? इत्याह- "न विणेत्यादि / भ०१६ श० 1 उ०) अं(इं)गार(लग-पुं०(अङ्गारक) अङ्गार-स्वार्थे-कन्, अङ्गारे, वाच०| मङ्गलनामके तारग्रहभेदे, स्था० 6 ठा०। औ०। प्रश्न०। आद्ये महाग्रहे च / कल्पा सू० प्र०) चं० प्र० भ० "दो इंगालगा"। स्था०२ ठा०। अङ्गारमिव इवार्थे कन्, रक्तवर्णत्वात्। कुरुण्टकवृक्षे, भृङ्गराजवृक्षे च। पुं।अल्पार्थे कन्, रक्तवर्णत्वात् विस्फुलिङ्ग इति विख्याते अङ्गारक्षुद्रांशे, नावाच०। अं(इं)गार(ल)डा(दा)ह-पुं०(अङ्गारदाह) अङ्गारा दह्यन्ते यत्र / यत्राऽङ्गाराणां दाहो भवति, तादृशे स्थाने, नि० चू०३ उ०। आचा० अङ्गारान् दहतीति अङ्गारदाहः, अङ्गाराणां दाहके, त्रि०ा (अङ्गारदाहकेन तद्गुणमजानता चन्दनखोटी दग्धेति चन्दन-खोटीदृष्टान्तः स च आयरिय शब्दे) (मुक्तिसुखमसदृश-मित्यत्राऽङ्गारदाहदृष्टान्तः सिद्ध-शब्दे)
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy