________________ अंगादाण 41 - अभिधानराजेन्द्रः - भाग 1 अंगादाण एवं अंगादाणं पिपरिमहमाणस्स मोहुभवो ततो चारित्र-जीवियविणासो भवति / अब्भंगणासूत्रे इमो दिलुतो इहरह वि ताव अग्गी ज्वलति, किं पुण घतादिणा सिंचमाणो ? एवं अंगादाणं वि परिमद्दिज्जमाणो सुटुत्तरं मोहब्भवो भवति / उव्वट्टणासूत्रे इमो दिलुतो- भल्ली शस्त्रविशेषः, सा सभावेण तिण्हा किमंग ! पुण णिसिया ? एवं अंगादाणसमुत्थो सभावेण मोहो दिप्पति, किमंग ! पुण उव्वट्टिते ? / उच्छोलणा सुत्ते इमो दिटुंतोएगो वग्यो, सो अच्छिरोगेण गहिओ, संबद्धा य अच्छी। तस्स य एगेण वेज्जेण वडियाए अक्खीणि अंजेऊण पउणीकताणि, तेण सोचेव यखद्धो। एवं अंगादाणं पि, सो इतरं चारित्रविनाशाय भवतीत्यर्थः। णिच्छोलणासूत्रे इमो दिलुतो- जहा अयगरस्स सुहप्पसुत्तस्स मुहं वियतेति, तं तस्स अप्पवहाय भवति।एवं अंगादाणं पि णिच्छलियंचारित्रविनाशाय भवति / जिंघणासूत्रे इमो दिवतो- णरिदेति एगो राया, तस्स वेजपडिसिद्धे अंबए जिंघमाणस्स अंबढ़ा वाही उट्ठाइ / तो गंधप्रियेण वा कुमारणं गंधमग्घायमाणेण अप्पा जीवियाउ भंसिओ, एवं अंगादाणं जिंघमाणो संजमजीवियाओ चुओ अणाइयं च संसारं भमिस्सति त्ति सत्तसु वि पदेसु एते आहरणा भवंतीर्थः / भणिओ उस्सग्गो / इदाणी अववातो भणतिबितियपदमणपभे, अपदंसे मुत्तसक्कएपमेहे। सत्तसु वि पदेसु ते, बितियपदा होंति णायव्वा / / 102 / / बितियपदं अववायपदं मणप्पभो अनात्मवशः ग्रहगृहीत इत्यर्थः / सो संचालणादी पदे सव्वे करेजा। अपदंसो पित्तारुअंमुत्तसुक्कए पाषाणकः पमेहो रोगो संसतं काइयं झरतं अच्छति, एतेसुपदेसु सत्तसु वि जहासंभवं भाणियव्वा भणियं संजयाणं। इदाणी संजतीणएसेव गमो णियमा, संचालणवज्जित्तो उ अज्जाणं। सवाहणमादीसुं, उवरिल्लेसुंछसु पदेसु // 103|| एसेव पगारो सव्वो णियमा संचालणासुत्तविवजिओ संबाहणादिसु उवरिल्लेसु छसुविसुत्तेसुइत्यर्थः। जे भिक्खू अंगादाणं अन्नयरंसि अचित्तंसि सोयगास अणुपब्वे सित्ता सुक्कपोग्गले णिग्घाएति, णिग्यायंतं वा साइजति | जे भिक्खू पूर्ववत् अण्णतरं णाम बहूणं परूवियाणं अण्णतरे अचित्तं णामजीवविरहियं श्रवतीति श्रोत्रंतत्र अंगादाणं पवि-सेऊण सुक्कपोग्गले णिग्घाएति गालयतीत्यर्थः साइजइवा। इदाणी णिज्जुत्ती - अञ्चित्तं सोत्तं पुण, देहे पडिमाजुतेतरं चेव / दुविधं तिविधमणेगे, एकेक्के तं पुणं कमसो ||10|| अचित्तं जीवरहितं सोत्तं छिदं पुणसद्दो भेदप्पदरिसणे तं अचित्तसोत्तं तिविह देहजुयं च पडिमजुयं चेयरं च / एक्कक्कस्स पुणो इमो भेदो कमसो दहव्वो। देहजुत्तं दुविहं,पडिमाजुत्तं तिविहं, इतरं अणेगहा। तत्थ देहे जुअंदेहजुयं दुविहं इमं - तिरियमणुस्सित्थीणं, जे खलु देहा भवंति जीवजढा। अपरिग्गहेतरा वि य, तं देहजुतं तु णातव्यं / / 10 / / तिरियमणुस्सित्थीणं जे तहा जीवजढा भवंति, खलु अवधारणे ते पुण सरीरा अपडिगहा इतरा सपरिगहा। सचेतणं सपरिग्गहं उपरिवक्खमाणं भविस्सति। एयं देहजुयं भवतीत्यर्थः / इदाणी पडिमाजुत्तं तिविहं परूविजति - तिरियमणुयदेवीण,जाय पडिमा असन्निहितिओ। अपरिग्गहेतरा वि य, तं पडिमजुत्तं ति णायव्वं / / 106 / / तिरियपडिमा मणुयपडिमा देवपडिमा या असंनिहियाओ संनिहियाओ अ। असंणिहिआओदुविहा अपरिगहा इतरा सपरिणहाया जएयविहाण ठियं तं पडिमाजुत्तति णायट्वं / / इदाणी इतरं अणेगविहं परूविजतिजुगछिद्दणालियाकर-गीदेमाति सोतगं जंतु। देहचा विवरीतं, तु इतरं तं मुणेयव्यं / / 107 / / जुगं बलिदाण खंघे आरोविजति लोगपसिद्धं तस्स छिड़ अण्णतरं वा। णालिआ वंसणलगादीणं छिदं करगीयाणीयभंडगंतस्स गीवा छिदं वा एवमादि सोतग देहं सरीरं अच्चयंति तामिति अचा प्रतिमा तेसिं विवरीतं अणंतवुत्त भवति / इह पुण असण्णिहिय-अपरिग्गहेसु अधिकारी जं एरिसं तं इतरं मुणेयव्वमित्यर्थः / एतेसि सीआणं अण्णतरे जो सुक्कपोग्गले णिग्धातेति तस्स पच्छित्तं भण्णतिमासगुरुगादि छल्लहु, जहण्णए मज्झिमे य उक्कोसे। अपरिग्गहित्तचित्ते, अदिदिट्टे य देहजुते / / 10 / / देहजुए अपरिग्गहिते अचित्ते जहण्णए अदितु मासगुरु, दिद्वेचउ-लहु। अड्ढोकं तीए वारियव्वं / मज्झिमे अदिढे चउलहु, दिट्टे चउगुरु। उक्कोसते अदिट्टे चउगुरु, दिटे छल्लहु। तिरियमणुसा-मण्णेण देहजुअं अपरिग्गहियं भणिय। इदाणी तिविहं परिग्गहियं भण्णति - चउलहुगादी मूलं, जहण्णगादिम्मि होति अचित्ते / तिविहेहिं पडिजुत्ते, अदिट्ठदिढे य देहजुते / / 10 / / इमा वि अड्ढोकंती वारणीया देहजुते अचित्ते यावच परिग्गहे जहण्णए अदिढे चउलहुअं,दिढे चउगुरुअं। कोडुबियपरिग्गहे जहण्णए अदिढे चउगुरु, दिडे लहुं / दंडियपरिगहे जहण्णए अदिटेलहुअं,दिवछग्गुरु। एतेण चेव कम्मेण तिपरिगहे मज्झिमए चउगुरुगादी छेदे ठाति,एतेण चेव कम्मेण तिपरिग्गहे उक्कोसए छल्लहुआदी मूले ठाति,भणियं देहजुअं। इदाणी पडिमाजुअं भण्णतिपडिमाजुअं वि एवं, अपरिग्गह-इतरे असंणिहिते। अचित्तसोयसुत्ते, एसा भणिता भवे सोधी / / 110 // पडिमाजुअंपि एवं चेव भाणियव्वं, जहा- देहजुअं अचित्तं अपरिग्गहं तहा पडिमाजु असण्णिहिअं अपरिग्गहियं / जहा देहजुअं अचित्तं सपरिग्गहं तहा पडिमाजुअं असण्णिहियं सपरिग्गहं भाणियव्वं / इतरेसु पुण जुगछिद्दणालियादिसु मासगुरु / एत्थ सुत्तणिवातो / एसा अच्चित्तसोयसुत्ते सोही भणिया। एतेसामण्णतरे, तु सोत्तए जे उदिण्णमोहाओ। सणिमित्तमणिमित्तं वा, कुज्जा णिग्यत्तणादीणि / / एतेसिं अचित्तसोआणादिविराहणं पावेइ / इमा संजमविराहणा। रागग्गिसंजमिंधण, डाहो अह संजमे विराहणया। सुक्कक्खए य मरणं, अकिच्चकारि त्ति उब्बंधे // 112|| राग एव अग्निः रागाऽग्निः संयम एव इन्धनं संयमेन्धनम् अतस्तेन रागाऽग्निना संयमेन्धनस्य दाघो भवति विनाश इत्यर्थः।