________________ अंगादाण ४०-अभिधानराजेन्द्रः - भाग 1 अंगादाण अंगादाण-न०(आङ्गादान) अङ्ग शरीरं शिर आदीनि वा अङ्गानि तेषाभादानं प्रभवः प्रसूतिरङ्गादानम् / मेद्रे, अङ्गादानस्य संचालनादि निषेधस्तत्र प्रायश्चित्तम्। जे मिक्खू अंगादाणं कटेण वा कलिंचेण वा अंगुलियाए वा सिलागाए वा संचलेइ संचालतं वा साइजइ ||2|| अङ्गे शरीरं सिरमादीणि वा अंगाणि तेसिं आदाणं अंगादाणं प्रभवो प्रसूतिरित्यर्थः / तं पुण अंगादाणं मेद्र भण्णति, तं जो अण्णतरेण कट्ठण वा कलिंचो वंसकपट्टी अंगुली प्रसिद्धा वेत्रमादि सलागाए तेहिं जो संचालति साइजति वा, तस्स मासगुरुं पच्छित्तं / इदाणीं णिज्जुत्तीए भण्णति - अंगाण उवंगाणं, अंगोवंगाण एयमादीणं। एतेणंगा ताणं, अणंतणं वा भवे बितियं // 65|| अंगाणि अट्ठ सिरादीणि उवंगा कण्णादीणि। अंगोवंगा णक्ख-पव्वादी एतेसिं सयं आदाणं कारणमिति तेण एवं अंगादाणं भण्णति / अहवा अणायत्तणं वा भवे बितियं णाम अंगादाणं ति। अस्य व्याख्या - सीसं उरो य उदरं, पिट्ठी बाहू य दोण्णि ऊरूओ। एते अटुंगा खलु, अंगोवंगाणि सेसाणि ||6|| सिरः प्रसिद्ध, उरः स्तनप्रदेशः, उदरं पोट्ट पिट्ठीपसिद्धा, दोण्णि बाहू, दोण्णि ऊरूआणि / एताणि अटुंगाणि, खलु अवधारणे भणितं, अवसेसा जे, ते उवंगा अंगोवंगा य। ते इमे य - होंति उवंगा कण्णा, णासच्छी जंघहत्थपासाय। णह केसु मंसु अंगुलि, तलोवतल अंगुवंगा उ 197|| कण्णा नासिगा अच्छी जंघा हत्था पादायएवमादी सव्वे उवंगा भवंति। नहा वाला स्मश्रुअड्गुली हस्ततलं हत्थतलाओ समंतापासेसु अण्णाया उवतलं भण्णति। एते नखादि अंगोवंगादीत्यर्थः। तस्स संचालणसंभवो इमोसंचालणं तु तस्स, सणिमित्तं अणिमित्तए वा वि। आतपरतदुभए वा, अणंतरं परंपरा चेव // 18|| तेस्येति मेद्रस्य संचालणा सणिमित्ते उदयाहारे सरीरे य इदमपि प्रथमसूत्र एव व्याख्यातम्।(अणिमित्तएवावित्ति) सणिमित्ताणि मित्तवज्जा सामण्णेण सव्वा विचालणा त्रिविधा अप्पत्तेण परेण वा उभएण वा। एकेका दुविधा अणंतरा परंपरा वा अणंतरेण हत्थेण परंपरेण कट्ठादिणा अणिमित्तएवावित्ति / अस्य व्याख्याउट्ठाणिवेसुल्लंघण, उच्चत्तणगमणमादिएसितए। णय घट्टणवोसिरिलं,चिट्ठति ताणि पज्जलं जाव IIEI उहेंतस्स णिसीएतस्स वा लंघणीयं वा उल्लंघेतस्स सुत्तस्स वा उव्वत्तणादि करेंतस्स स गच्छंतस्स वा, आदिसद्दातो पडिलेहणादिकिरिया। एवमादि इतरा संचालणा सण्णं काइयं वा वोसिरिऊण संचालेति, काइयपरिसाडणणिमित्तं ताव चिट्ठइ, जाव सयं चेव णिप्पगलं / अणंतरं परंपरे संचालणेमाणस्स मासगुरुं आणादीणोय दोसा भवंति। जे भिक्खू अंगादाणं संवाहेज वा पलिमहेज्ज वा, संवाहतं पलिमदंतं वा सातिजति / / 3 / / जे भिक्खू पूर्ववत् संबाहति, एकसिं परिमद्दति, पुणो पुणो सा संबाहणा सणिमित्ता वा अणिमित्ता वा पूर्ववत् / आणादिविराहणा पूर्ववत् / जे भिक्खू अंगादाणं तेल्लेण वा घएण वा णवणीएण वा वसाए वा अन्मंगेज्ज वामंखेज वा, अभंगतं वामखंतं वा साइजइ // 4 // जे भिक्खू पूर्ववत् तेल्लघता पसिद्धा / वसा अयगरमच्छ- सूकराणं अभंगेत्ति एक्कसि, मखेति पुणो पुणो। अहवा थोवेण अब्भंगणं, बहुणा मंखणं / उव्वट्टणा सूत्रे- सणिमित्तअणिमित्ताया पूर्ववत् साइजणा तहेव आणातिविराहणा पूर्ववत्। जे मिक्खू अंगादाणं कक्केण वा लोहेण वा पउम-चुण्णेण वा पहाणेण वा चुण्णेहिं वा वण्णेहिं वा उव्वट्टेइ वा परिवट्टेइ वा उव्वदृतं वा परिवहृतं वा साइज्जइ / / 5 / / कक्कं उव्वलणयं द्रव्यसंयोगेन वा ककं क्रियते, किंचित् लोद्रं हट्टद्रव्यं तेण वा उव्वदृति, पद्मचूर्णेन वा पहाणं, हाणमेव / अहवा उवण्णाणयं भण्णति, तं पुण मासचूर्णादिसिणाणं गंधियावणे अंगाघसणयं वुचति / वण्णओ जो सुगंधो चंदनादि चूर्णानि, जहा- वट्टमाणचुण्णे पडवासादिवासनिमित्तानि निमित्ते, तहेव उव्वट्टेति एकस्सि, परिवटेति पुणो पुणो। जे मिक्खू अंगादाणं सीओदगवियडेण वा उसिणो-दगवियडेण वा, उच्छोलेज वा पधोएज्ज वा, उच्छोलतं वा पधोयंत वा सातिजइ॥६॥ शीतमुदकं शीतोदकं, वियड ववगयजीवियं उसिणमुदकं, उसिणोदकं उच्छोलेति सकृत्, पधोवणा पुणो पुणो। जे भिक्खू अंगादाणं णिच्छोल्लइ, णिच्छोलंतं वा साइजति // 7 // णिच्छल्लेति त्वचं अवणेति, महामणिं प्रकाशयतीत्यर्थः / जे भिक्खू अंगादाणं जिंघति, जिंघंतं वा साइज्जइ / / 6 / / जे भिक्खू पूर्ववत् जिघ्रति, नासिकया आघ्रातीत्यर्थः / हत्थेण वा मलिऊणं लवणं सिंघति / एतेसिं संचालणादीणं जिंधणा-वसाणाण सत्तण्ह वि सुत्ताणं इमा सुत्तफासाणि भासा सूत्राणि वक्तव्यानि। संबाहणमन्मंगण, उव्वट्टणधोवणे य एस कमो। णायव्वो णियमो उ, णिच्छल्लणजिंघणाए य।।१०।। संबाहणसूत्रे अब्भंगणासूत्रे उवट्टणासूत्रे धोवणासूत्रे एस गमोत्ति संचालणासूत्रे भणिओ, सो चेव य पगारा णायव्यो / णियमो अवस्सं णिच्छलणासूत्रे जिंघणासूत्रे च / एतेसु चेव सत्तसु वि सुत्तेसु इमो दिलुतो जहक्कमेणसीहासीविसअग्गी, मिल्ली वग्घे य अयगरणरिंदो। सत्तसु वि पदेसु ते, अहारणा होति णायव्वा / / 101 / / संचालणासुत्ते दिढतो / सीहो सुत्तो संचालितो जहा जीयंतगरो भवति, एवं अंगादाणं संचालियं मोहब्भवं जणयति / ततो चारित्र विराधना / इमा आयविराहणा- सुक्कक्खएण मरिज्जप्पेण वा कट्ठाइणा संचालेति, तंसविसंउसुत्तियल्लयवा खयं वा कट्ठण हवेज्जा। संबाहणासूत्रे इमो दिढतो- जो आसीविसं सुहसुत्तं संबोहेति, सो विबुद्धो तस्स जीवियंतकरो भवति।