________________ अंगप्पविट्ट 39 - अभिधानराजेन्द्रः - भाग 1 अंगसुहफरिस - संबन्धनीय आदेशः प्रतिवचनमुत्पादव्ययध्रौव्यवाचकंपद- त्रयमित्यर्थः | नं०। एतद्देदाः, यथा- अंगबाहिरे दुविहे पणते तं जहा आवस्सए चेव तस्माद्यन्निष्पन्नं तदङ्ग प्रविष्ट द्वादशाङ्गमेव / विपा०२ श्रु० 10 अ०॥ आवस्सयवइरित्ते चेव / स्था० 1 ठा० नं० अनु०। आ० चूला रा०) आदेशाः, यथा- आर्यमगुराचार्यस्त्रिविधं शङ्खमिच्छति एकभविकं कर्म०। (अङ्गप्रविष्टादस्य भेदोऽनन्तर मेव अङ्गप्पविट्ठ शब्दे उक्तः) बद्धायुष्कमभिमुखनामगोत्रं च / आर्य-समुद्रो द्विविध अंगबाहिरिया-स्त्री०(अङ्गबाह्या) अङ्गान्याचारादीनि तेभ्यो बाह्या बद्धायुष्कमभिमुखनामगोत्रं च / आर्यसुहस्ती एक अङ्गबाह्याः। अनङ्गप्रविष्टायाम् , चन्द्रसूरजम्बूद्वीपद्वीपसागरप्रज्ञप्तयः / मभिमुखनामगोत्रमिति / बृ० 1 उ०। मुक्तं मुत्कलमप्रश्रपूर्वकं यद् अङ्गबाह्याः।स्था 4 ठा०। व्याकरणमर्थप्रतिपादनम् / विपा०२श्रु०१०अ०। यथा वर्षदेव अंगभंजण-न०(अङ्ग भञ्जन) शरीराऽवयवप्रमोटने, प्रश्न० संव० कुणालायामित्यादि। तथा मरुदेवी भगवती अनादिवनस्पति-कायिका 5 द्वा० तद्भवेन सिद्धा इति। बृ०१उ०। तस्मात् निष्पन्न-मङ्गबाह्यमभिधीयते, अंगभूय--त्रि०(अङ्गभूत) कारणभूते, प्रव०१द्वा०॥ तयाऽऽवश्यकादिकं वाशब्दोऽङ्गाऽनङ्ग-प्रविष्टत्वे पूर्वोक्तभेदकारणा अंगमंग-न०(अङ्गाऽङ्ग)(प्राकृतेऽलाक्षणिको मकारः) अङ्ग-प्रत्यङ्गेषु, दन्यत्वसूचकः / तृतीयभेदकारण- माह-(धुवेत्ति)ध्रुवं सर्वेषु "रायलक्खणविराइयंगमंगा' / रा०ा सा शरीरा-ऽवयवेषु, ज्ञा०६ तीर्थकरतीर्थेषु निश्चयभावि। विपा०२श्रु०१०अ० सर्वेषु क्षेत्रेषु सर्वकालं चाऽर्थक्रमं चाऽधिकृत्य एवमेव व्यवस्थितं ततस्तदङ्गप्रविष्टमुच्यते। अग अङ्गप्रविष्टमङ्ग भूतं मूलभूतमित्यर्थः / नं०। द्वादशाङ्ग मिति अंगमंगिभावचार-पुं०(अङ्गाऽङ्गिभावचार) परिणामपरि-- यत्पुनश्चलमनियत-मनिश्चयभावि, तत् तण्डुलवैकालिक णामिभावगमने, द्वारा प्रकीर्णकादिश्रुतमङ्गबाह्यम्। वाशब्दोऽत्रापि भेदकारणाऽन्तरत्वसूचकः / अंगमंदिर-न०(अङ्गमन्दिर) चम्पानगर्या बहिर्विद्यमाने चैत्ये, इदमुक्तं भवति- गणधरकृतं पदत्रयलक्षणतीर्थकराऽऽदेशनिष्पन्नं, ध्रुवंच "अंगमंदिरंसि चेइयंसि मल्लरामस्स शरीरं विप्पजहामि"भ०१० यत् श्रुतं, तदङ्गप्रविष्टमुच्यते / तच्च द्वादशाङ्गीरूपमेव यत्पुनः स्थ- 10 / विरकृतमुत्कलार्थाभिधानं, चलं च तदावश्यकप्रकीर्णादि श्रुत- अंगमडिया-स्त्री०(अङ्गमर्दिका) शरीरमर्दनकारिण्यां दास्याम् "अट्ठ मङ्गबाह्यमिति। विशे० अङ्गप्रविष्टश्रुतभेदाः, यथा अंगमद्दियाओ अट्ठ उम्मदियाओ" इहाऽङ्गमर्दिकानामुन्मर्दिकानां से किं तं अंगपविट्ठ? अंगपविट्ठ दुवालसविहं पन्नत्तं,तं जहा- चाऽल्पबहुमर्दनकृतो विशेषः / भ०११श०११ उ०। आयारो १,सुयगडो 2, ठाणं 3, समवाओ४, विवाहपन्नत्ती 5, अंगरक्ख-न०(अङ्गरक्ष) अङ्गं रक्षयति। अङ्ग रक्ष-अच्ावर्मणि, ज्ञा०३ नायाधम्मकहाओ 6, उवासग-दसाओ७, अंतगडदसाओ, अ० अनुत्तरोववाइयदसाओ, पण्हावागरणाई 10, विवागसुयं 11, / अंगलूहण-न०(अङ्गरूक्षण) अंशुके नाऽङ्गस्य स्नानजदिहिवाओ य 12 क्लिन्नताऽपनयने, ध०२ अधि। अथ किं तदङ्ग प्रविष्ट ? सूरिराह-अङ्गप्रविष्ट द्वादशविधं प्रज्ञप्तं, तद्यथा- अंगविजा-स्त्री०(अङ्गविद्या) अङ्गरूपा व्याकरणादिशास्त्ररूपा विद्या आचार सूत्रकृतमित्यादि। नं०।आ०म० प्र०॥धा (आचारादीनामर्थः ज्ञानसाधनम् / ज्ञानसंपादके घ्याकरणादिशास्त्रे, वाच० / स्वस्वस्थाने) एतेषां मानं, तथाहि- अट्ठारसपयसहस्सा आयारे 1, शिरःप्रभृत्यङ्ग स्फुरणतः शुभाऽशुभसूचिकायां विद्यायाम्, अङ्गदुगुणदुगुणसेसेसु / सूयगड 2, ठाण 3, समवाय 4, भगवई 5, स्फुरणफलशास्त्रे,यथा "शिरसः स्फुरणे राज्यं, हृदयस्फुरणे सुखम् / नायधम्मकहा 6 / / 1 / / अंगं उवासगदसा 7, अंतगडं 8, बाहोश्च मित्रसंलापो जङ्घ योर्भो गसंगमः / / 1 / / उत्त० 8 अ०॥ अणुत्तरोववाइदसा ह / पण्हावागरणं तहा 10, विवागसुयमिगदसं 11 स्वनामख्यातेऽङ्गादिनिमित्तफलदेशके ग्रन्थविशेषे च। स च ग्रन्थः कुतो अंग॥२॥ दृष्टिवादे सर्वश्रुतसद्भावेऽपि शेषश्रुतरचने हेतुः। विशे० आह निढः ? कति तत्राऽध्यायाः? कियत्यो वा तत्र विद्याः? इति तत्रैवाऽऽदौ ननु प्रथमं पूर्वाण्येवोपनिबध्नाति गणधर इत्यागमे श्रूयते, पूर्वकरणादेव प्रदर्शितं / यथा अङ्गानि च विद्याश्च अङ्गविद्या। अङ्गविद्याव्यावर्णितेषु चैतानि पूर्वाण्यभिधीयन्ते, तेषु च निश्शेषमपि वाङ्मयमवतरति, भौमाऽन्तरिक्षादिषु हिलि हिलि मातङ्गिनि स्वाहा, इत्यादिषु अतश्चतुर्दशात्मकं द्वादशमेवाऽङ्गमस्तु किं शेषाणामङ्ग विरचनेन ? विद्याऽनुवादप्रसिद्धासु विद्यासुच। अङ्गबाह्यश्रुतरचनेन वा? इत्याशङ्कयाऽऽहजइ वि य भूतावाए, सव्वस्स वि वाङ्मयस्स ओयारो। "अंगविजं च जे पउंजंति न हु ते समणा' / उत्त० 8 अ०) निव्वूहणा तहा विहु, दुम्मेहे पप्प इत्थीया॥ अंगवियार-पुं०(अङ्गविकार) 6 त०। शिरःस्फुरणादौ, शरीरअशेषविशेषान्वितस्य समग्रवस्तुस्तोमस्य भूतस्य सद्भूतस्य वादो स्फुरणादितः शुभाशुभसूचके शास्त्रे, उत्त०१५ अ०॥ भणनं यत्राऽसौ भूतवादः / अथवाऽनुगतव्यावृत्ताऽपरिशेष *अङ्गविचार-पुं०।६ त०। शरीरस्पर्शनस्य नेत्रादीनां स्फूरणस्य वा धर्मकलापाऽन्वितानां सभेदप्रभेदानां भूतानां प्राणिनां वादो यत्राऽसौ विचारे। तद्विचारेण फलाऽऽदेशके शास्त्रे च। अंगवियारं सरस्स विजयं, भूतवादो दृष्टिवादः / दीर्घत्वं च तकारस्याऽऽर्षत्वात्तत्र यद्यपि दृष्टिवादे जो विजाहिं न जीवई स भिक्खू। उत्त०१५ अ०। सर्वस्याऽपि वाङ् यस्याऽवतारोऽस्ति, तथापि दुर्मे धसां अंगसंचाल-पुं०(अङ्गसंचार) रोमोद्गमादिषु गात्रविचलन प्रकारेषु, तदवधारणाद्ययोग्यानां मन्दमतीनां तथा स्त्रीणां चाऽनुग्रहार्थं नि!हणा | __"सुहुमेहिं अंगसंचालेहिं"। आव०५ अ० धाला विरचना शेषश्रुतस्येति। विशे०१८० पत्रा अंगसुहफरिस(फासिय)-त्रि०(अङ्गसुखस्पर्शक) अङ्गस्य सुखः अंगबाहिर-न०(अंगबाह्य) द्वादशाङ्गात्मकस्य श्रुतपुरुषस्य सुखकारी स्पर्शो यस्य तत् तथा। कला देहसुखहेतुस्पर्शयुक्ते / भ०११ बहिर्व्यतिरेकेण स्थितमङ्गबाह्यम्। अङ्गबाह्यत्वेन व्यवस्थिते श्रुतविशेष, श०११ उ०।