________________ अंगचूलिया 38 - अभिषानराजेन्द्रः - भाग 1 अंगप्पविट्ठ लोए सव्वसाहूणं / तेणं कालेणं तेणं समएणं चंपाणामं णयरी | सअद्वितो सेसरक्खडा'' 1 पंचा० 16 विव०। होत्था / वण्णओ, पुण्णभद्दे चेत्तिए / तेणं कालेणं तेणं समएणं अंग(अन)ण-न०पअङ्गण(न)ब अगि-गतौ, अङ्गचते गृहात निःसृत्य समणस्स भगवओ महावीरस्स अंतेवासी अज्जसोहम्मे णाम गम्यते ल्युट् / पृषोदरादित्वाद्वा णत्वम् / वर्गेऽन्त्यो वा / 8/1 / 30 / अणगारे। जाइसंपन्ने जहा उववाइए जाव चउणाणसंपन्ने / पंचहिं इत्यनुस्वारस्य वा परसवर्णः। प्रा०। अजिरे, प्रश्न० संव०२द्वा० 4 अ०। अणगारसएहिं संपरिवुडे पुव्वाणुपुर्दिवं चरमाणे जाव जेणेव गृहाग्रभागे, कल्प०। "अंगणं मंडवट्ठाणं " / नि० चू० 3 उ०। पुण्णभद्दे चेइए अहापडिरूवं विहरइ / परिसा णिग्गया। धम्म अंगणा-स्त्री०(अङ्गना) अङ्गे स्वशरीरे पयोधरनितम्बजघनसोचा णिसम्म जामेव दिसिंपाउन्भूआ तामेव दिसिंपडिगया। स्मरकूपिकादिरूपे अनुरागो येषां ते अङ्गानुरागास्तान् अङ्गा-ऽनुरागान् तेणं कालेणं तेणं समएण अज्जसुहम्मस्स अंतेवासी अज्जजंबूणाम अणगारे। जायसड्ढे जाव जेणेव अज्जसोहम्मे सामी तेणेव कुर्वन्तीति अङ्गनाः। स्त्रीषु, / तं०। आचा०। नि० चू०। उवागच्छइ, उवागच्छइत्ता तिखुत्तो आयाहिणं पयाहिणं करइ, अंगदिया-स्त्री०(अङ्गदिका) तीर्थविशेषे, यत्र श्रीमदजित - करित्ता वंदति णमंसति वंदित्ता णमंसित्ता जाव पज्जुवासति, स्वामिशान्तिदेवताद्वयं श्रीब्रह्मेन्द्रदेवतावसरः। ती० 45 कल्प०। एवं वयासी- जइ णं भंते समणेणं भगवया महावीरेणं जाव अंगप्पभव-त्रि०(अङ्गप्रभव) अङ्गाद् दृष्टिवादादेः प्रभवः उत्पत्तिरस्येति संपत्तेणं इक्कारस अंगाणं अयमढे पन्नत्ते, इक्कारस्स अंगाणं ___ अङ्ग प्रभवः / दृष्टिवादादेरुत्पन्ने, यथोत्तराध्ययने परीषहाऽध्ययनम् अंगचूलियाए केअढे पन्नत्ते ? तते णं अज्जसुहम्मे अणगारे "कम्मप्पवायपुव्वे सत्तरसे पाहुडम्मिजं सुत्तं / सणयं सोदाहरणं तं चेव जंबूअणगारं एवं वयासी-एवं खलु जंबू! समणेणं जाव संपत्तेणं इह पिणायव्वं"। उत्त०१ अ०। अंगचूलियाए अयमढे पन्नत्ते / जंबू ! अंगचूलिया अंगप्पविट्ठ-न०(अङ्गप्रविष्ट) इह पुरुषस्य द्वादश अङ्गानि भवन्ति / अंगचूलियाभूया णायव्वा / जहा कणयगिरिचूलिया सिआ / तद्यथा- द्वौ पादौ द्वे जझे द्वे ऊरुणी द्वे गात्रार्द्ध द्वौ बाहू ग्रीवा शिरश्च, एवं चत्तालीसं जोअणुचा कणयगिरिम्मि रमणिज्जे दीसंति / जहा श्रुतरूपस्यापि परमपुरुषस्याचारादीनि द्वादशाङ्गानिक्रमेण वेदितव्यानि। पुरिसित्थी-णमच्छी।जहा य चूलियाए सिरं सोभति मणिरयण तथा चोक्तम्- पायदुर्ग जंघोरु गायदुगद्धं तु दो य बाहू य। गीवा सिंर च मंडियमउडेणं मउलियं दिप्पति, तिलयरयणेणं भालं दिप्पंति। पुरिसो, बारस अंगेसुय पविठो।। श्रुतपुरुषस्याऽङ्गषु प्रविष्टमङ्गप्रविष्टम्। विविहनाणा-मणिखचियकुंडलजुअलेणं कण्णे दिप्पंति। तेहिं अङ्ग भावेन व्यवस्थिते श्रुतभेदे, नं०। स्था०। अनु०। पा०। विलिहिज्जमाणेणं गंडे दिप्पंति। उन्नयनासाए विमलसमुत्ताहलं अङ्गप्रविष्टस्याऽनङ्ग प्रविष्टाद् भेद इह प्रदर्श्यते / अह भगवं तुल्ले चैव दिप्पति / कज्जलेणं विसाललोअणे दिप्पंति / पंचसुगंधिएणं सव्वण्णुनुमते को विसेसो? जहा इमं अंगप्पविट्ठ इमं अंगबाहिरंति / तंबोलेणं वयणकमलं दिप्पति / गीवाभरणेणं गीवा दिप्पति। आयरिओ आह- जे अरहंतेहिं भगवंतेहिं अतीताणागतवट्टमाणवरमुत्ताहलहारएणं वच्छत्थलं दिप्पति / वरकणग दव्वलिंगखेत्तकाल-भावजहावस्थितदंसीहिं अत्थपरूविता, तेगणहरेहि रयणखचियकडिसुत्तएणं कडी दिप्पति। नेउरेणं पाए दिप्पंति। परमबुद्धि- सन्निवादगुणसंपन्नेहिं सयं चेव तित्थगरसकासातो तहा अंगचूलिआए इक्कारसं अंगाणि दिप्पंति। सा अंगचूलिया उवलभिऊण सव्वसत्ताणं हियट्ठताए सुत्ता तेण उवणिबद्धा, तं अंगप्पविट्ठ निग्गंथाणं निग्गंथीणं सम्मं जाणियव्वा फासियव्वा तीरियव्वा आयारादि दुवालसविहं / जं पुण अन्नेहिं विसुद्धागमबुद्धिजुत्तेहिं थेरेहि किट्टियव्वा भुज्जो भुज्जो अट्ठा सहेउआ सवागरणा अप्पाउयाणं मणुयाणं अप्पबुद्धिसत्तीणं बहुग्गाहकति नाऊण तं चेव गुरुपरंपरागमेण गहियव्वा / तते णं अज्जसुहम्मसामिणा एवं आयारादि सुयणाणं परंपरागयं अत्थतो गंथंतो य अतिबहु ति काऊण वुत्ते समाणे हट्टतुट्ठ चित्तमाणंदिए जंबू एवं वयासी- कह णं भंते ! अणुकंपानिमित्तं दसवेयालिय-मादिपरूवितं अणेगभेदं अणंगप्पविट्ठ / गुरु-परंपरागमो भण्णइ / जंबू ! समणेणं भगवया महावीरेणं आ० चू०१अातथाचतओ आगमा पण्णत्ता। तं जहा- अत्तागमे अणंतरागमे परंपरागमे। अत्तओ अरहंताणं भगवंताणं अत्तागमे / सुत्तओ गणहराणं गणधरथेरकयं वा, आएसा मुक्कदागरणओ वा। अत्तागमे / गणहरसीसाणं अणंतरागमे / तओ परं सव्वेसिं धुवचलविसेसओ वा, अंगाणंगेसु णाणत्तं / / परंपरागमे। अङ्गाऽनङ्गप्रविष्टश्रुतयोरिदं नानात्वमेतद्भेदकारणं, किम् ? इत्याह(अस्य ग्रन्थस्य श्लोकमानमष्टौ शतानीति, तत्रैव ग्रन्थसमाप्तौ गणधरा गौतमस्वाभ्यादयस्तत्कृतं श्रुतंद्वादशाङ्गरूप-मङ्गप्रविष्टमुच्यते / प्रतिपादितम् / ) विशे०। गणधरदेवा हि मूलभूतमाचारादिकं श्रुतमुपरचयन्ति, तेषामेव सर्वोत्कृष्ट श्रुतलब्धिसंपन्नतया तद् रचयितुमीशत्वात्, न शेषाणाम् / अंगच्छहिय-त्रि०(अङ्गच्छिन्न) अङ्गेषु छिन्नः / कृत्ताङ्गे, "इमं ततस्तत्कृतं सूत्रं मूलभूतमिति अङ्गप्रविष्टमुच्यते / नं०। यत्पुनः शेषैः नक ओहसीसमुहच्छिण्णयं करेह वेयगच्छहियं अंगच्छहियं इम श्रुतस्थविरैः तदेकदेशमुपजीव्य विरचितं तदनङ्ग प्रविष्टम् / नं०। पुक्खाफोडियं करेह' / सूत्र०२ श्रु०२ अ०) स्थविरास्तु भद्रबाहुस्वाम्यादयः, तदृष्टं श्रुतमावश्यकनियुक्त्यादिकअंगच्छे (य)द-पुं०(अङ्गच्छेद) दूषिताऽवयवकर्तने, "अंगच्छेदो मनङ्गप्रविष्टमङ्गबाह्यमुच्यते, अथवा वारत्रयं गणधरपृष्टस्य तीर्थकरस्य