________________ अइसेस 18 - अभिधानराजेन्द्रः - भाग 1 अइसेस एएहिं कारणेहिं, अतिसेसा होंति आयरिए। प्राघूर्णकादीनां वात्सल्यकरणाभावः। तथा अकारकं चेत् द्रव्यं लभते. आचार्यस्तीर्थकरस्तीर्थकराऽनुकारी, तथा सूत्रतोऽर्थतश्चा-ऽधीती तस्य भोजने ग्लानत्वमभोजने परिष्ठापनिकादोषः / तथा भिक्षामटतो प्रवचने, तथा तस्य वैयावृत्त्यकरणे महती निर्जरा भवति / तथा शिष्याः व्यालःश्वादिरुपतिष्ठेत, तत्र चाऽऽत्मविराधनादोषस्ततो गणचिन्ता तथा प्रातीच्छिका आत्माऽनुग्रहबुद्ध्या सूरे(यावृत्त्यं कुर्वन्तः सापेक्षा भवन्ति, वादी कोऽपि समागतः, सच भिक्षागतमाचार्य श्रुत्वा हीलयेत्, उड्डाहं वा सापेक्षाणां च भूयान् ज्ञानादिलाभो महती निर्जरा, इतरे त्वकुर्वन्तो कुर्यात्। तथा ऋद्धिमान् समृद्धः आचार्यो भवतीतिनस हिण्डापयितव्यः / निरपेक्षास्तेषां महान संसारः / तथा भक्तावाचार्यस्य क्रियमाणायां इत्येष द्वारगाथासंक्षेपार्थः / सांप्रतमेना-मेव विवरीषुः प्रथमतो सकलस्याऽपि गच्छस्या-ऽनुग्रहकरणात्तीर्थस्याऽव्य-वच्छेदः कृतो वातद्वारमाहभवति / एतैः कारणै-राचार्यस्य सूत्रोक्ता अतिशेषा भवन्ति, अयन्ये च भारेण वेयणाए, हिंडते उच्चनीयसासो वा। वक्ष्यमाणा इति द्वारगाथासंक्षेपाऽर्थः। सांप्रतमेषा व्याख्या। तत्र प्रथम बाहुकडिवायगहणं, विसमाकारेण सूलं वा।। तीर्थकर-कल्पद्वारं व्याख्यानयति भारेण भक्तभृतभाजनभरेण वेदना भवति / तथा कोऽपि ग्रामो गिरौ देविंद चक्कवट्टी, मंडलिया ईसरा तलवरा य। निविष्टो भवेत्, तत्र च कानिचित् नीचस्थानानि, तानि भारेण वेदनायां अभिगच्छंति जिणिंदे, ते गोयरियं न हिंडंति / / सत्यां हिण्डमानस्य श्वासो भवति, तथा कटेश्च वात-ग्रहणं भवति। तथा जिनेन्द्रा भगवन्त उत्पन्ने ज्ञाने देवेन्द्राः शक्रप्रभृतयश्चक्र-वर्तिनः, ग्रामे विषमाऽऽकारेण व्यवस्थिते यत्रतत्र वा तिर्यकशरीरं कृत्वा गच्छतः उपलक्षणमेतत् यथायोगं च बलदेवाश्च तथा माण्ड-लिकाः शूलं वा भवेत्। कतिपयमण्डलप्रभव ईश्वरास्तलवराश्चाऽभिगच्छन्ति / ततोऽपि ते अचुण्हतावितो उ,खद्धदवाददीय छडुणाई य। गोचरचर्यां न हिण्डन्ते। अप्पियणे असमाही, गेलण्णे सुत्तभंगादी।। संखादीया कोडी, सुराण निचं जिणे उवासंति। तथा अत्युष्णेन परितापितः सन् खद्ध प्रचुरं द्रवं पानीयमति-तृषित संसयवागरणाणि य, मणसा वयसा व पुच्छते। आददीत / तथा परितापभावतः पुनः पुनः पानीयमापिबेत् तथा संख्याऽतीताः सुराणां कोटयो नित्यं सर्वकालं जिनान तीर्थकृत चाऽऽहारपानीयेन प्लावितः सन्न जीर्येत, अजरणाच छर्दनंबमनं भवेत्, उपासन्ते, तथा सततं मनसा वचसा च पृच्छति, सुरादिके मनसा वचसा आदिशब्दात् आहाररुचिर्नोपजायते / अथवा पानीयं प्रभूतं न पिबति, च संशयव्याकरणानि करोति। ततो भिक्षां न हिण्डन्ते। ततोऽसमाधिः आहाररुचौ च पुनर्भोजनेग्लानत्वं, ग्लानत्वे च सूत्रभङ्गः, उप्पण्णणाणा जह नो अडंति, सूत्रपौरुषीभङ्गः। आदिशब्दादर्थ-पौरुषीमङ्गश्च / गतं वातद्वारम्। चोत्तीसबुद्धातिसया जिणिंदा। अधुना पित्तद्वारमाह - एवं गणी अट्ठगुणोववेतो, बहिया य पित्तमुच्छा, पडणं उण्हेण वा वि वसहीए। सत्था व नो हिंडइ इड्डिमं तु // आदियणे छडुणादी, सो चेव य पोरसीभंगो॥ यथा उत्पन्ने ज्ञाने जिनेन्द्राश्चतुस्त्रिंशत् बुद्धाऽतिशयाः सर्वज्ञा-अतिशया उष्णेन परितापितस्य चित्तप्रकृतेर्बहिः पित्तमूविशतः पतन देहसौगन्धादयो येषां ते तथा भिक्षां न हिण्डन्ते। एवं तीर्थकरदृष्टान्तेन भवेत् / तथा च सति भक्तभृतभाजनसहितस्य उड्डाहः / वसतौ वा गणी आचार्योऽष्टगुणोपेतोऽष्टविधगणि-संपदुपेतः शास्ता इव तीर्थकर इव पित्तमूविशतः पतनं तत्र प्रभूतजलपानाऽनन्तरमपि प्रचुरजलादानं, ऋद्धिमान् न हिण्डते। तथा च सति त एव छर्दनादयः प्रागुक्ता दोषाः, स एव सूत्रपौरुष्या गुरुहिंडणम्मि गुरुगा, वसभे लहया न निवारयंतस्स / अर्थपौरुष्याश्च भङ्गः। गतं पित्तद्वारम्। गीतागीते गुरुलहु, आणादीया बहू दोसा।। अधुना गणाऽऽलोकद्वारमाह - आचार्य भिक्षामटामीति व्यवसितं यदि वृषभो न निवारयति, तदा आलोगो तिण्णि वारे, गोणीण जहा तहेव गच्छे वि। तस्याऽनिवारयतः प्रायश्चित्तं चत्वारो लघुकाः। अथ वृषभेण निवारितोऽपि नटुं न नाहिंति नियत्त-दीह-सोही निसिजं च / / न तिष्ठति, तर्हि वृषभः शुद्धः आचार्यस्य प्रायश्चित्तं चत्वारो गुरुकाः। तथा गीतार्थो भिक्षुश्चेत् न निवारयति, तदा तस्य मासगुरु अगीतार्थस्य यथा गोपालस्तिसृषु वेलासु गवामालोकं करोति / तद्यथा- प्राक् भिक्षोरनिवारयतो मासलघु / आचार्यस्य गीतार्थाऽगीताभ्यां प्रसरन्तीनां मध्याहे छायासु स्थितानां विकालवेलायां गृह वारितस्याऽपि गमने प्रत्येकं चतुर्गुरु / आज्ञादय इमे वक्ष्यमाणा बहवो प्रत्यागच्छन्तीनां यदि न करोति, तदा नजानाति-काचित् नष्टा, का वा दोषास्तानेवाऽऽह - गतेति एवमाचार्येणाऽपि तिसृषु वेलासु गच्छे- ऽप्यालोकः कर्त्तव्यः / तद्यथा- प्रातर्मध्याहे विकालवेलायां च, तत्र यदि प्रातरावश्यके कृते वाते पित्ते गणालोए, कायकिलेसे अचिंतया। गणाऽलोकं न करोति, तदा मासलघु भिक्षावेलायां द्वितीय वार मेढी अकारगे वाले, गणचिंता वादिइड्डियो / / गणाऽऽलोकमकुर्वतो मासलघु तृतीयं वारं विकालवेलायामप्यकुर्वतो भिक्षामटतो वातो वा प्रकुपितो भवति, तथा अत्युष्णपरितापेन मासलघु / तत्राऽऽचार्यो यदि भिक्षां नाटयति, तदा तिसृषु वेलासु पित्तमुद्रिक्तीभवति। तथा गणस्य गच्छस्य भिक्षाटनपरिश्रमत आलोकः गणाऽऽलोकं कर्तुं न शक्नोति, भिक्षामटन कथं कुर्यात् ? गणालोके कर्तव्यो न भवति / तथा भिक्षाटने कायक्लेशो भवति, तस्माच चाऽक्रियमाणे इमे दोषाः। कोऽपि साधुनष्टो भवेत, सच नष्ट इति ज्ञात्वा सूत्राऽर्थपरिहाणिस्तथा सूत्राऽर्थयोरचिन्ता भवति / तथा मेढीभूत प्रत्यानीयते, गणाऽऽलोके पुनरकते नष्ट इत्येव न ज्ञायते / तथा आचार्यः तस्मिन् भिक्षामटति शिष्याणा- मात्मद्वाराभावात् भिक्षाचर्यागमने कः सन् निवृत्तः, को वा नेति न ज्ञायते।