SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ अइसेस 14- अभिधानराजेन्द्रः - भाग 1 अइसेस ततस्ताव बहिस्तिष्ठतु यावत् चलसागारिको व्युत्क्रान्तो भवति, ततो प्रतीक्षमाणस्तिष्ठति, न तु भुङ्क्ते / अद्याऽपि नाऽऽलोचितमाचार्येण च बहिरेव पादान प्रस्फोट्य वसतेरन्तः प्रविशतु, एवं च सतिक्षपकादिदोषाः न दृष्टमिति कृत्वा। परित्यक्ता भवन्ति / आचार्य आह- उच्यते, उत्तरं भण्यते- हे चोदक ! परितावअंतराया, दोसा होंति अभुंजणे। गुरोराचार्यस्य वसतेर्बहिः तिष्ठत इमे वक्ष्यमाणा बहवो दोषाः, मुंजणे अविणादीया, दोसा तत्थ भवंति य॥ तानेवाऽऽह - एवं क्षपकस्य विक्लिष्टतपसा क्लान्तस्य प्रतीक्षणेनाभोजने महान् तण्हुण्हादिअभाविय, वुड्डा वा अत्थमाणपुच्छादी। परितापो भवति अन्तरायं चोपजायते / अथ भुयते तर्हि भोजने विणए गिलाणमादी, साहू सन्नी पडिच्छंतो।। तत्राऽविनयादयो विनयः प्रतीतः, आदिशब्दाद् अदृष्टाकुलादिकार्येण निर्गत आचार्य उष्णेन भाविते तृष्णा जायते द्यनालोचितभोजने अदत्तादानदोषपरिग्रहो दोषा भवन्ति। ततस्तृष्णाभिभूतो वसतिमागतो यदि बहिर्वसतेः प्रतीक्षते ग्लानमधिकृत्याहयावत्सागारिकोऽपगच्छति ततस्तृष्णया उष्णेनादिशब्दा-दनागाढागाढ गिलाणस्सोसहादी उ, न देंति गुरुणा विणा। परितापनापरिग्रहः पीडिते मूच्छा जायते / आदिशब्दात् ऊणाहियं वदेज्जाहि, तस्स वेलातिगच्छति। वसतिप्रविष्टस्सन प्रचुर पानीयमापिबेत्। ततो भक्ताजीर्णतया ग्लानत्वं ग्लानस्यौषधादिकं साधवो गुरुणा विना न ददति / आदिशब्दात् भवेदित्यादिपरिग्रहस्तथा वृद्धा उपलक्षणमेतत् भोजनपरिग्रहः। यदि वा ऊनमधिकंवा दधुः,तस्य च ग्लान-स्याऽऽचार्य बालशैक्षासहायादयश्चाचार्ये तिष्ठति प्रतीक्षन्ते ते च प्रतीक्षमाणाः प्रतीक्षमाणस्य वेलाऽतिगच्छति। प्रथमद्वितीयपरिषहाभ्यां पीडिता मूर्छा-द्याप्नुवन्ति तथा ग्लान संप्रति "साहू सण्णी" इति व्याख्यानयतिआदिशब्दात् क्षपकादिपरिग्रहस्ते विनयेन प्रतीक्षमाणा भोजनमकुर्वन्त पाहुणगा गंतुमणा, वंदिय जो तेसि उण्हसंतावो। औषधादिकं च गुरुणा विना अलभमाना गाढतरंग्लानत्वाद्याप्नुवन्ति। पारणयपडिच्छंते,सद्धे वा अंतरायं तु॥ तथा साधवः केचित् प्राघूर्णका गन्तुमनसस्तथा संज्ञिनः श्रावका प्राघूर्णकाः केचित् साधव आगताः, ते गन्तुमनसस्ते यद्याअष्टम्यादिषु कृतभक्ताः पारणके भिक्षायामदत्तायामपारयन्त आचार्य चार्यभवन्दित्वा अनापृच्छ्य गच्छन्ति, ततोऽविनयादयो दोषाः, ततः प्रतीक्षमाणास्तिष्ठन्ति तत्र साधूनां दिवसो गरीयान् चढति तत्र प्रतीक्षमाणास्तिष्ठन्ति आचार्यश्विरेण वसतिं प्रविष्टः। तावद् दिवसः, आ चोष्णादिपरितापना दोषाः / संज्ञिनां चान्तरायमित्येष गाथासंक्षेपार्थः। समन्तात्, ततोऽभवत्। ततो गुरुं वन्दित्वा व्रजतां य उष्णसंतापस्तेषां स सांप्रतमेनामेव विवरीषुः प्रथमतः "तण्हुण्हादि-अभाविय" इत्येतद् आचार्यनिमित्तकः / तथा श्राद्धे अष्टम्यादिषु पर्वसु कृताऽभक्ते पारणके व्याख्यानयति आचार्य प्रतीक्षमाणे अन्तरायं कृतं भवति / उपसंहारमाहतण्हुण्हभावियस्स, पडिच्छमाणस्स मुच्छमादीय। जम्हा एते दोसा, तम्हा बाहिं चिरंतु वसहीए। खद्धादिए गिलाणे, सुत्तत्थविराहणाचेव।। गुरुणा न चिट्ठियव्वं, तस्स न किं दोसा होति य॥ आचार्यः स्वरूपत उष्णेन भाक्तिः क्वचित् कदाचित् प्रयोजनवशतो यस्मादेते दोषास्तस्मात् गुरुणा न वसतेर्बहिश्चिरं स्थातव्यं, भिक्षुणा बहिर्गमनात्ततः कुलादिकार्येषु निर्गतः, तृष्णाऽभिभूतो वसतिमागतोऽपि पुनश्चिरमपि स्थातव्यं, यावच्चलसागरिको न प्रयाति। ततो बहिः पादान यदि सागारिकमपगच्छन्तं यावत् प्रतीक्षते ततः प्रतीक्षमाणस्य तृष्णया / प्रमृज्याऽन्तर्वसतेः प्रवेष्टव्यम् / अत्र चोदक आह- तस्य भिक्षोः किमेते उष्णेन च तापितस्य मूच्छदियो भवन्ति , अन्तरोदिता दोषा न भवन्ति? आदिशब्दादागाढादिपरितापनापरिग्रहः / तथा वसतिप्रविष्टोऽतीव आचार्य आहतृष्णाभिभूतः खद्धस्य प्रचुरस्यपानीयस्यादानंग्रहणं कुर्यात् प्रचुरंपानीयं अणेगबहुणिग्गमणे, अब्भुट्टणभाविया य हिंडंता। पिबेदित्यर्थः / ततो भक्ताऽजीर्णतया ग्लानो भवेत्, तस्मिश्च ग्लाने दसविह वेयावचे, सग्गामे बहिं च वायामो / / सूत्राऽर्थपरि-हाणिर्विराधना च तस्याचार्यस्य स्यात् ग्लानत्वेनाचार्यों सीउण्हसहा भिक्खू, न य हाणी वायणादिया तेसिं / गुरुणो नियेतेति भावः / अथवा सूत्रार्थपरिहाण्या अजानतां साधूनां ज्ञानादि पुण ते नत्थी, तेण मज्झिंतो य खेयण्णे // विराधना स्यात् / सूत्रार्थाभावतो ऽजानन्तः साधवो ज्ञानादिविराधनां अनेकैः कारणैर्बहूनां निर्गमनमनेकबहुनिर्गमनं तस्मिन्, तथा कुर्युरिति भावः / अधुना "वुड्ढा वेति" व्याख्यानार्थमाह - गुर्वादीनामभ्युत्थाने आसनप्रदानादौ च तथा भिक्षार्थ हिण्ड- माना वुड्ढासहसेहादी, खमगो वा पारणे बुभुक्खत्तो। भाविता व्यायामितशरीराः। यदुक्तमनेकैः कारणैर्बहुवारं निर्गमनं, तत्र चिट्ठइ पडिच्छमाणो, न मुंजे ण लोइयमदिटुं / / कारणान्याह- दशविधवैयावृत्त्यनिमित्तं स्वग्रामे बहिः परनामे वृद्धा वयोवृद्धा असहाः प्रथमद्वितीयपरीषहान सोढुमसमर्थाः शैक्षका अनेकवारमनेकधा व्यायामोऽभवत्, तथा शीतोष्णसहा भिक्षवो न च आदिशब्दात् ग्लानाश्चायार्य प्रतीक्षमाणास्तिष्ठन्ति ते च तथा तेषां भिक्षणां वाचनादिका वाचनादिविषया हानिर्गुरोः पुनरनेके तिष्ठन्तस्तृष्णादिभिः पीडिता मूच्छद्यिाप्नुवन्ति ग्लानस्य च गाढतरं बहुनिर्गमनादयो न सन्ति, ततस्तृष्णाद्यध्यासितुमसहिष्णव आचार्या ग्लानत्वमुपजायते। यदिपुनरागतमात्र एव वसतौ प्रविशति ततो यथायोगं वसतेर्बहिः सागारिके तिष्ठति लघु वसतेरन्तः प्रविशन्ति ततः खेदज्ञेन वृद्धादीनामकालहीनं संपद्यते इति न कश्चिद्दोषः। अधुना ''विनए कुशलेन पादान प्रमार्जयन्ति / इदानी भिक्षोरपि द्वितीयपदापवादमाह - गिलाणादि" इत्येतद्व्याख्यानयति (खमगो वा इत्यादि) क्षपको वा / धुवकम्मियं व नाउं कज्जेणण्णेण वा अणतिपाति। अशाताजत नदिक्खातिवाहि भिक्खूवि
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy