________________ अइविसाया 12- अभिधानराजेन्द्रः - भाग 1 अइसेस - - वाऽतिविषादो यासां ताः 6, अतिकोपादत्युग्रं विषमदन्ति, भक्षयन्ति इति अतिविषादाः 7, अतिवृषं महत्पुण्यं येषां तेऽतिवृषास्साधवः,तेषां कायन्ते यम इवाऽऽचरन्ति चारित्र-प्राणहरणेनेति 8, यद्वा अतिवृषाणां कायन्ति,अग्नीयन्ति संयमगृहज्वालनेने ति अतिवृषाकाः 6, यद्वा अतिवृषे लोकानां पुण्यरूपमहद्वने आ भृशं चायन्ते चौर इवाचरन्ति यास्ताः, तथोक्ताः 10 // एता दशव्यत्पत्तयः। दुष्टस्वभावासु स्त्रीषु, तं० / अइ(ति)विसाल-त्रि०(अतिविशाल)अत्यन्तविशाले, यमप्रभशैलस्य दक्षिणपार्वे वर्तमानायां राजधान्याम्, स्त्री० द्वी०। अइ(ति)वुट्ठि-स्त्री०(अतिवृष्टि)अति-वृष-क्तिन्। अधिक-वर्षे , स०) शस्योपघातकोपद्रवविशेषे, दर्श०। अइस-त्रि०(ईदृश) अयमिव पश्यति इदम् दृश्-कर्मकर्तरि क्यिन् इशाऽऽदेशो दीर्घः / अतां डइसः |8141403 / इति सूत्रेणाऽपभ्रंशे ईदृशशब्दस्य अइसाऽऽदेशः / एतत्-तुल्ये, प्रा०) अइसइय-त्रि०(अतिशयित) विशेषिते, को01 अइ(ति)संकिलेश-पुं०(अतिसंक्लेश)आत्यन्तिके चित्त-मालिन्ये, पंचा० 15 विवा अइ(ति)संधाण-न०(अतिसंधान) प्रख्यापने, आव०४ अ० अइ(ति)संधाणपर-त्रि०(अतिसंधानपर) असद्भूतगुणं गुणवन्तमात्मानं ख्यापयति, आव० 4 अ०॥ अइ(ति)संपओग-पुं०(अतिसंप्रयोग)गाध्ये, अतिशयेन द्रव्येण कस्तूरिकादिना परस्य द्रव्यस्य संप्रयोगः। अतिशयद्रव्येण द्रव्याऽन्तरस्य संप्रयोगे, सूत्र०२ श्रु०२ अ० अइ(ति)सक्कणा-स्त्री०(अतिष्वष्कणा) अनिवलत्विति इन्धनानां समीरणायाम्। नि००२ उ० अइ(ति)सय-पुं०(अतिशय) अति-शी अच् / आधिक्ये, अतिरेके, वाच०। प्रकर्षभावे, नं0। अतिक्रान्तः शयं हस्तम् / अत्या०स०। हस्तातिक्रमकारके, त्रि०ा अतिशयः अस्त्यर्थेऽच् / अतिशयवति, वाच०(आचार्योपाध्यायादीनां तीर्थकृतांचाऽतिशयाः अइसेस-शब्दे) अइ(ति)सयणाणि (न)-पुं०(अतिशयज्ञानिन )अवधि ज्ञानादिकलिते, व्य०१ उ०। अइ(ति)सयमईयकाल-पुं०(अतिशयातीतकाल) अतिशयेन योऽतीतः कालः समयः स तथा (मकरोऽलाक्षणिकः) अतिव्यवहिते काले, स०। अइसयसंदोह-त्रि०(अतिशयसंदोह)अतिशयान संदुग्धे प्रपूरयति यत्, तदतिशयसंदोहम्। अतिशयसंदोहबद्धे, अतिशयसमूहसंपन्ने, षो०१५ विवश अइसरिअ-न०(ऐश्वर्य) ईश्वरस्य भावः। अइदैत्यादौ च1८1१1१५१। इति सूत्रेणैतः अइ इत्यादेशः। अणिमाद्यष्टविध- भूतिभेदे, प्रा०। अइ(ति)साइ(न्)-त्रि०(अतिशायिन्)ऋद्धिमत्सु, केवलमनःपर्यायाऽवधिमच्चतुर्दशपूर्ववित्सु,आमर्पोषध्यादि- प्राप्तऋद्धिषु, आचा०२ श्रु०३चूल। अइसिरिहर-पुं०(अतिश्रीभर) अतिशयिते श्रीभरे, शोभासमूहे, "अइसिरिभरपिल्लणविसप्पंतकंतसोहंतचारु- ककुहं', कल्पा अइ(ति)सीय-त्रि०(अतिशीत) अतिशयिते शीते, स्था० 5 ठा० 1 उ० अतिशयितं शीतम् / प्रा० स०। अत्यन्तशीतलस्पर्श, तद्विशिष्ट, त्रि०ावाच०। अइ(ति)सुहुम-त्रि०(अतिसूक्ष्म) अतिशयसुक्ष्मबुद्धिगम्ये, षो०११ वि० अइ(ति)सेस-पुं०(अतिशेष) अतिशये, आचार्योपाध्यायगणे पञ्च अतिशयाः। यथा - आयरिय उवज्झायस्सणं गणंसिपंच अतिसेसा पण्णत्तातं जहा-आयरिय उवज्झाए अंतो उवस्सय-स्सपाये निगिज्झिय निगिज्झिय पप्फोडे माणे वा पमजेमाणे वा णाइक्कमइ। आयरियउवज्झाए अंतो उवस्सयस्स उच्चारपासवणं विगिंचमाणे वा विसोहे-माणे वाणाइक्कमइ आयरियउवज्झाए पमूइच्छावेयावडियं करेजा इच्छाणो करेजा। आयरियउव-ज्झाए अंतो उवस्सयस्स एगराई वा दुराई वा एगागी वसमाणे णाइक्कमइ। आयरियउवज्झाए बाहिं उव-स्सयस्स एगराई वा दुराई वा वसमाणे णाइक्कमइ। स्था०५ ठा०२ उ०) व्य०६ उ०। आचार्यश्वासावुपाध्याश्चेत्याचार्योपाध्यायः, स हि केषांचिद् आचार्यः केषांचिदुपाध्यायः, तत एवमुक्त- यावता पुनः स नियमादाचार्य एव तस्य गणे गणमध्ये पञ्च अतिशेषा अतिशयाः प्रज्ञप्ताः, तद्यथाआचार्योपाध्यायानामुपाश्रयस्यान्तर्मध्ये पादान् निगृह्य निगृह्य तथा पादा यतनया प्रस्फोटयितव्या, यथा-धूलिः कस्याऽपि क्षपकादेर्न लगति एवं शिक्षयित्वा शिक्षयित्या प्रस्फोटयतः प्रस्फोटको नातिक्रामति एष एकोऽतिशयः। यथा आचार्योपाध्यायान् उपाश्रयस्यान्तरुच्चारं प्रस्रवणं वा विगिञ्चयतो व्युत्सृजतो विशोधक उच्चारादिपरिष्ठापको नातिक्रामति एष द्वितीयः, तथा आचार्योपाध्यायः प्रचुरतो वैयावृत्त्यमिच्छया कारयेत्, न बलाभियोगतः, आणा बलाऽभियोगो निग्गंथाणं न कप्पए काउं, इतिवचनात् एष तृतीयः / तथा आचार्योपाध्याय उपाश्रयस्यान्तर्मध्ये एकरात्रं वा द्विरात्रं वा वसेत् नाऽतिक्रामति नाऽतीचारभाग भवति एष चतुर्थः। आचार्योपाध्याय उपाश्रयाद् बहिरेकरात्रं वा द्विरात्रं वा वसन् नाऽतिक्रामति, इत्येष सूत्रसंक्षेपाऽर्थः / व्य०६ उ०। आचार्योपाध्यायस्य वसतेरन्तः पादप्रस्फोटनप्रमार्जने इत्ययं प्रथमोऽतिशयस्तत्र भाष्यविस्तरः - बहिअंतो विवजासो, पणगं सागारिचिट्ठइ मुहुत्तं / बिइयपयं विच्छिण्णे, निरुद्धवसहीए जयणाए।। बहिरन्तश्च यदि विपर्यासो बहिरनास्फोट्यान्तः प्रस्फोटनरूपः, तदा पञ्चकं पञ्चरात्रिन्दिवं प्रायश्चित्तमथ बहिः सागारिको वर्तते ततस्तिष्ठति मुहूर्त व्याख्यानतो विशेषप्रतिपत्तिरन्त मुहूर्त्तमित्यर्थः / अथैतावता कालेन सागारिको नाऽपयाति तर्हि द्वितीयपदमपवाद-पदमाश्रीयते। बहिः पादा अप्रस्फोटताऽप्यन्तर्वसतेः प्रविश्यते, तत्र विस्तीर्ण उपाश्रये अपरिभोगे प्रदेशे आचार्यपादाः प्रस्फोटयितव्याः निरुद्धायां संकटाया वसतौ यत्राऽऽचार्यसत्कवण्टकाद्यवकाशस्तत्र यतनया यथा न कस्यापि धूलिलगतीत्येवंरूपया प्रस्फोटयितव्याः / एष द्वारगाथासंक्षेपाऽर्थः / सांप्रतमेनामेव विवरीषुरिदमाह - बाहिं अपमजंते, पणगं गणिणो उ सेसए मासो।