________________ अइरत्त 11- अभियानराजेन्द्रः - भाग 1 अइविसाया द्वारा तृतीयो द्वादशे पर्वणि, चतुर्थः षोडशे, पञ्चमो विंशतितमे, | अइरोस-पुं०(अतिरोष) अतिशयितक्रोधे, 'अइरोसो अइतोसो षष्ठश्चतुर्विशतितमे इति / अवमरात्रश्च कर्ममास द्वयमपेक्ष्य | अइहासो दुजणेहि संवासो। अइउडभडो य वेसो,पंच वि गुरुयं पि लहुयं चन्द्रमासचिन्तायां चन्द्रमासाश्च श्रावणाद्याः, ततो वर्षा- कालस्य पि" ||1|| ध०र०। श्रावणादिरित्युक्तं प्राक् / संप्रति यमपेक्ष्यात्रिरात्रायंचाऽपेक्ष्य अवमराठा अइ(चि)रोववण्णग-त्रि०(अचिरोपपन्नक) न०त०। अचिरजाते, भवन्ति, तदेतत् प्रतिपादयति - आव०५ अ०॥ छचे वय अइरत्ता, आइचाओ हवंति माणाहि। अइरोहिय-त्रि०(अतिरोहित) न०ता प्रकाशिते, स्फुटेऽर्थे, अव्यवहिते छचेव ओमरत्ता, चंदाहि हवंति माणाहि॥१॥ चावाचा अतिरात्रा भवन्ति आदित्यमपेक्ष्य किमुक्तं भवति आदित्यमासानपेक्ष्य अइ(ति)लोलुय-त्रि०(अतिलोलुप) अतीव रसलम्पटे, उत्त० 110 कर्ममासचिन्तायां प्रतिवर्ष षट्अतिरात्रा भवन्तीति (माणाहि)जानीहि / अइ(ति)वइत्ता-अव्य०[अति(व्रज्य)पत्य] अति-पत्-व्रज् वा तथा षट् अवमरात्रा भवन्ति, चन्द्रात् चन्द्रमपेक्ष्य चन्द्रमासमधिकृत्य क्त्वा ल्यप्। अतिक्रम्येत्यर्थे, ज्ञा०५अ० प्रविश्येत्यर्थेचा प्रश्न० आश्र०३ कर्भमासचिन्ताया प्रति संवत्सरं षट् अवमरात्रा भवन्तीत्यर्थ इति (माणाहि)जानीहि तदेवमुक्ता अवमरात्रा अतिरात्राश्च। चं० प्र०१२ पाहु०॥ अइवट्टण-न०(अतिवर्तन)उल्लङ्घने, आचा० १श्रु०५अ०६उ०। ज्यो। सू० प्र० अइ(ति)वाइ(ति)न-त्रि०(अतिपातिन्)अतीव पातयितुंशील-मस्य। अइ(ति)रत्तकंबलसिला-स्त्री०(अतिरक्तकम्बलशिला) मन्दरपर्वत स्योत्तरस्यां दिशि वर्तमानायामभिषेकशिलायाम्, 'दो अइरत्त हिंसके, सूत्र०१श्रु०५० कंबलसिलाओ" / स्था०२ ठा०। अइवाइत्ता-त्रि०(अतिपातयितृ) अति -पत्-णिच्-शीलाऽर्थे तृन्। अइरा-स्त्री०(अचिरा) विश्वसेनभार्यायां शान्तिजिनेन्द्रस्य मातरि, ती० प्राणिनां विनाशनशीले, “णो पाणे अइवाइत्ता भवइ / स्था०३ ठा० २उ०। क०। आव० स० प्रवा *अतिपात्य-अव्य०(अति-पत्-क्त्वा-ल्यप) प्राणिनो विनाश्येत्यर्थे, अइ(ए)रावण-पुं०(ऐरावण) इन्द्रगजे, को०] स्था०३ ठा०१ उ०। अइ(ति)रित्त-त्रि०(अतिरिक्त) अति-रिच-क्ता अतिशयिते, श्रेष्ठ, भिन्ने, अइवाइय-त्रि०(अतिपातिक) अतिपतनमतिपातः, स विद्यते यस्य शून्ये च / तत्र भेदे- अतिरिक्तमथाऽपि यद् भवेदिति / भाषा० यस्य सोऽतिपातिकः / प्राण्युपमर्दक, सूत्र०२ श्रु०१ अ०) यावत्प्रमाणं युक्तं ततोऽधिकत्वे, वाच०। आचा०। अधिके, स्था०२ ठा० 1 उ०। अतिप्रमाणे, स०। सूत्र० / अतिरेके, प्रश्र० सं०५ द्वा०। अइवाइया-स्त्री०(अतिपातिका) अतिक्रान्ता पातकमति-पातिका, भावे-क्त। अतिशये आधिक्ये च। न०1 वाच०। नि० चू० निर्दोषायाम, पापाद् दूरीभूतायाम, आचा०१ श्रु०६ अ०। अइ(ति)रित्तसिज्जासणिय-पुं०(अतिरिक्तशय्यासनिक) अतिरिक्ता अइ(ति)वाएमाण-त्रि०(अतिपातयत्) प्राणिन उपमर्दयति, सूत्र०१ अतिप्रमाणा शय्या वसतिरासनानि च पीठकादीनि यस्य सन्ति | श्रु०८ अ० सोऽतिरिक्तशय्यासनिकः / चतुर्थेऽसमाधिस्थाने,स चाऽतिरिक्तायां अइ(ति)वाय-पुं०(अतिपात)अतिपतनमतिपातः / प्राण्युप-मर्दने, शय्यायां घड्नशालादिरूपायामन्येऽपि कीटिकादयः (कार्पटिकादयः) सूत्र०२ श्रु०१अ०। विभ्रंशे, स्था०५ ठा०। विनाशे, सूत्र०१ श्रु०१० आवासयन्तीति तैः सहाऽधिकरणत्वाद् असमाधिस्थानमेव, अ० पा० सहाऽधिकरणसम्भवादात्मपरावसमाधौ योजयतीति / स० दशा० *अतिवाद-पुंग अत्यन्तकथने। वाच०। आ० चू! प्रश्न अइवास-पुं०(अतिवर्ष) अतिशयवर्षे,वेगवद् वर्षणे, भ० 3 श०६ उ०। अइरुग्गय-त्रि०(अतिरोद्गता) क्षणमात्रमुद्गते, रा०। प्रथमोदिते, अइ(ति)वाहड-त्रि०(अतिव्याघ्रात) अतीव घ्राते, दुर्गन्धा-दिविशिष्टे, अइरुग्गए वि सूरे / उत्त० 3 अ०। अइरुग्गयसमग्गसुणिद्ध बृ०४ उ01 चंदद्धसंठियणिडाला। तंग अइ(ति)विज-त्रि०(अतिविद्वस् )विदितागम सद्भावे, * अइव-पुं०(अतिरूप) अतिक्रान्तो रूपम् / रूपवर्जिते परमेश्वरे, तम्हाऽइ(ति)विज्जो णो पडिसंजलिज्जा / आचा०१ श्रु० 4 अ०। वाच०(एतन्निराकरणमन्यत्र) भूतभेदे च / प्रज्ञा०१पद। अइ(ति)विसय-पुं०(अतिविषय) प्रबलपञ्चेन्द्रिय लाम्पट्ये, तं०॥ अइ(ति)रेग-पुं०(अतिरेक) अति-रिच-घञ्। भेदे, प्राधान्ये, वाचा अइ(ति)विसाया-स्त्री० [अति (विस्वादा)(विषयगा) अतिशये, जी०३ प्रति०२ उ०। आधिक्ये, ज्ञा० 1 अ०। (वृषाका)(विषाचा)विषादा) अतिविषादाः दारुणविषाद"अइरेगरेहंतसरिसे" अतिरेकेण राजमानस्सन् सदृशः / कल्प०। हेतुत्वात् 1, यद्वा अतीत्यतिक्रान्तो गतोऽकार्यकरणे विषादः क्षोभो यासां कर्मणि-घञ्। अधिकतरे, कल्प! तास्तथा २,यद्वा अतीति भृशं विषमतिविषम् आ समन्ताद् ददति अइ(ति)रेगसंठिय-त्रि०(अतिरेकसंस्थित) अतिरेकेण संस्थितं यस्य | पुरुषाणां विरक्ताः सत्यः सूर्यकान्तावदिति अतिविषादाः 3, यद्वाऽतीति सः। अतिशायितया संस्थानवति, "कयलीखंभाइ-रेगसंठिए" जी०३ भृशं वीति नानाविधः स्वादो लाम्पट्यं यासांता अतिविस्वादाः 4, तथा प्रतिका अतिविषयगा अतिविषयात् प्रबललाम्पट्यात् षष्ठी नरकपृथिवीं अइ(चि)रेण-अव्य०(अचिरेण) चिरेणेत्यव्ययस्य / न० त०। स्तोके गच्छन्ति,चक्रवर्ति- स्त्रीरत्नवत्, सुसढमातृवद्वा, प्राकृतत्वात्तत्रयलोपे काले, "अचिरेण सिद्धिपासायं" / व्य०८ उ०। विशे०। सन्धिः 5, यद्वा अतिविषादा इष्टपुरुषाऽप्राप्तौ स्वेन्द्रियविषयाऽप्राप्तौ